Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8576
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm / (1.2) Par.?
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ // (1.3) Par.?
tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm / (2.1) Par.?
karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ // (2.2) Par.?
karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm / (3.1) Par.?
nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ // (3.2) Par.?
tatra bhārata karṇena nārācais tāḍitā gajāḥ / (4.1) Par.?
neduḥ seduś ca mamluś ca babhramuś ca diśo daśa // (4.2) Par.?
vadhyamāne bale tasmin sūtaputreṇa māriṣa / (5.1) Par.?
nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe // (5.2) Par.?
bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram / (6.1) Par.?
vindānuvindau kaikeyau sātyakiḥ samavārayat // (6.2) Par.?
śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ / (7.1) Par.?
prativindhyaṃ tathā citraś citraketanakārmukaḥ // (7.2) Par.?
duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram / (8.1) Par.?
saṃśaptakagaṇān kruddho 'bhyadhāvad dhanaṃjayaḥ // (8.2) Par.?
dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye / (9.1) Par.?
śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam // (9.2) Par.?
śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava / (10.1) Par.?
duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān // (10.2) Par.?
kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā / (11.1) Par.?
sātyakiḥ kekayau caiva chādayāmāsa bhārata // (11.2) Par.?
tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam / (12.1) Par.?
viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave // (12.2) Par.?
śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe / (13.1) Par.?
sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ // (13.2) Par.?
tau sātyakir mahārāja prahasan sarvatodiśam / (14.1) Par.?
chādayañ śaravarṣeṇa vārayāmāsa bhārata // (14.2) Par.?
vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ / (15.1) Par.?
śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ // (15.2) Par.?
tayos tu dhanuṣī citre chittvā śaurir mahāhave / (16.1) Par.?
atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ // (16.2) Par.?
athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān / (17.1) Par.?
sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca // (17.2) Par.?
tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ / (18.1) Par.?
dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ // (18.2) Par.?
bāṇāndhakāram abhavat tayo rājan mahāhave / (19.1) Par.?
anyonyasya dhanuś caiva cichidus te mahārathāḥ // (19.2) Par.?
tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ / (20.1) Par.?
dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge / (20.2) Par.?
kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat // (20.3) Par.?
tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat / (21.1) Par.?
śambarasya śiro yadvan nihatasya mahāraṇe / (21.2) Par.?
śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām // (21.3) Par.?
taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ / (22.1) Par.?
sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat // (22.2) Par.?
sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ / (23.1) Par.?
nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt // (23.2) Par.?
sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ / (24.1) Par.?
śarair agniśikhākārair bāhvor urasi cārdayat // (24.2) Par.?
sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ / (25.1) Par.?
rarāja samare rājan sapatra iva kiṃśukaḥ // (25.2) Par.?
sātyakiḥ samare viddhaḥ kekayena mahātmanā / (26.1) Par.?
kekayaṃ pañcaviṃśatyā vivyādha prahasann iva // (26.2) Par.?
śatacandracite gṛhya carmaṇī subhujau tu tau / (27.1) Par.?
vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau / (27.2) Par.?
yathā devāsure yuddhe jambhaśakrau mahābalau // (27.3) Par.?
maṇḍalāni tatas tau ca vicarantau mahāraṇe / (28.1) Par.?
anyonyam asibhis tūrṇaṃ samājaghnatur āhave // (28.2) Par.?
kekayasya tataś carma dvidhā cicheda sātvataḥ / (29.1) Par.?
sātyakeś ca tathaivāsau carma cicheda pārthivaḥ // (29.2) Par.?
carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam / (30.1) Par.?
cacāra maṇḍalāny eva gatapratyāgatāni ca // (30.2) Par.?
taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam / (31.1) Par.?
apahastena cicheda śaineyas tvarayānvitaḥ // (31.2) Par.?
savarmā kekayo rājan dvidhā chinno mahāhave / (32.1) Par.?
nipapāta maheṣvāso vajranunna ivācalaḥ // (32.2) Par.?
taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ / (33.1) Par.?
yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ // (33.2) Par.?
tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ / (34.1) Par.?
kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ // (34.2) Par.?
sā vadhyamānā samare kekayasya mahācamūḥ / (35.1) Par.?
tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa // (35.2) Par.?
Duration=0.1511378288269 secs.