UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8577
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
śrutakarmā mahārāja citrasenaṃ mahīpatim / (1.2)
Par.?
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ // (1.3)
Par.?
abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ / (2.1)
Par.?
śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ // (2.2)
Par.?
śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe / (3.1)
Par.?
nārācena sutīkṣṇena marmadeśe samardayat // (3.2)
Par.?
etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ / (4.1)
Par.?
navatyā jagatīpālaṃ chādayāmāsa patribhiḥ // (4.2)
Par.?
pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ / (5.1)
Par.?
dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ // (5.2)
Par.?
so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam / (6.1)
Par.?
citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ // (6.2) Par.?
sa śaraiś citrito rājaṃś citramālyadharo yuvā / (7.1)
Par.?
yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ // (7.2)
Par.?
śrutakarmāṇam atha vai nārācena stanāntare / (8.1)
Par.?
bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt // (8.2)
Par.?
śrutakarmāpi samare nārācena samarditaḥ / (9.1)
Par.?
susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ // (9.2)
Par.?
tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ / (10.1)
Par.?
rarāja samare rājan sapuṣpa iva kiṃśukaḥ // (10.2)
Par.?
śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ / (11.1)
Par.?
śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam // (11.2)
Par.?
athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ / (12.1)
Par.?
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ // (12.2)
Par.?
tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ / (13.1)
Par.?
jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ // (13.2)
Par.?
tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ / (14.1)
Par.?
yadṛcchayā yathā candraś cyutaḥ svargān mahītale // (14.2)
Par.?
rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa / (15.1)
Par.?
abhyadravanta vegena citrasenasya sainikāḥ // (15.2)
Par.?
tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ / (16.1)
Par.?
antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ / (16.2)
Par.?
drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata // (16.3)
Par.?
prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ / (17.1)
Par.?
sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ // (17.2)
Par.?
taṃ citro navabhir bhallair bāhvor urasi cārdayat / (18.1)
Par.?
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ // (18.2)
Par.?
prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ / (19.1)
Par.?
pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān // (19.2)
Par.?
tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām / (20.1)
Par.?
prāhiṇot tava putrāya ghorām agniśikhām iva // (20.2)
Par.?
tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt / (21.1)
Par.?
dvidhā cicheda samare prativindhyo hasann iva // (21.2)
Par.?
sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ / (22.1)
Par.?
yugānte sarvabhūtāni trāsayantī yathāśaniḥ // (22.2)
Par.?
śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām / (23.1)
Par.?
prativindhyāya cikṣepa rukmajālavibhūṣitām // (23.2)
Par.?
sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe / (24.1)
Par.?
rathaṃ pramṛdya vegena dharaṇīm anvapadyata // (24.2)
Par.?
etasminn eva kāle tu rathād āplutya bhārata / (25.1)
Par.?
śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām // (25.2)
Par.?
tām āpatantīṃ jagrāha citro rājan mahāmanāḥ / (26.1)
Par.?
tatas tām eva cikṣepa prativindhyāya bhārata // (26.2)
Par.?
samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā / (27.1)
Par.?
nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale / (27.2)
Par.?
patitābhāsayac caiva taṃ deśam aśanir yathā // (27.3)
Par.?
prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam / (28.1)
Par.?
preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā // (28.2)
Par.?
sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca / (29.1)
Par.?
jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam // (29.2)
Par.?
sa papāta tadā rājaṃs tomareṇa samāhataḥ / (30.1)
Par.?
prasārya vipulau bāhū pīnau parighasaṃnibhau // (30.2)
Par.?
citraṃ samprekṣya nihataṃ tāvakā raṇaśobhinaḥ / (31.1)
Par.?
abhyadravanta vegena prativindhyaṃ samantataḥ // (31.2)
Par.?
sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ / (32.1)
Par.?
ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva // (32.2)
Par.?
tān apāsya mahābāhuḥ śarajālena saṃyuge / (33.1)
Par.?
vyadrāvayat tava camūṃ vajrahasta ivāsurīm // (33.2)
Par.?
te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa / (34.1)
Par.?
viprakīryanta sahasā vātanunnā ghanā iva // (34.2)
Par.?
vipradrute bale tasmin vadhyamāne samantataḥ / (35.1)
Par.?
drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam // (35.2)
Par.?
tataḥ samāgamo ghoro babhūva sahasā tayoḥ / (36.1)
Par.?
yathā devāsure yuddhe vṛtravāsavayor abhūt // (36.2)
Par.?
Duration=0.15125703811646 secs.