Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8577
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śrutakarmā mahārāja citrasenaṃ mahīpatim / (1.2) Par.?
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ // (1.3) Par.?
abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ / (2.1) Par.?
śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ // (2.2) Par.?
śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe / (3.1) Par.?
nārācena sutīkṣṇena marmadeśe samardayat // (3.2) Par.?
etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ / (4.1) Par.?
navatyā jagatīpālaṃ chādayāmāsa patribhiḥ // (4.2) Par.?
pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ / (5.1) Par.?
dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ // (5.2) Par.?
so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam / (6.1) Par.?
citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ // (6.2) Par.?
sa śaraiś citrito rājaṃś citramālyadharo yuvā / (7.1) Par.?
yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ // (7.2) Par.?
śrutakarmāṇam atha vai nārācena stanāntare / (8.1) Par.?
bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt // (8.2) Par.?
śrutakarmāpi samare nārācena samarditaḥ / (9.1) Par.?
susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ // (9.2) Par.?
tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ / (10.1) Par.?
rarāja samare rājan sapuṣpa iva kiṃśukaḥ // (10.2) Par.?
śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ / (11.1) Par.?
śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam // (11.2) Par.?
athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ / (12.1) Par.?
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ // (12.2) Par.?
tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ / (13.1) Par.?
jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ // (13.2) Par.?
tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ / (14.1) Par.?
yadṛcchayā yathā candraś cyutaḥ svargān mahītale // (14.2) Par.?
rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa / (15.1) Par.?
abhyadravanta vegena citrasenasya sainikāḥ // (15.2) Par.?
tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ / (16.1) Par.?
antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ / (16.2) Par.?
drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata // (16.3) Par.?
prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ / (17.1) Par.?
sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ // (17.2) Par.?
taṃ citro navabhir bhallair bāhvor urasi cārdayat / (18.1) Par.?
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ // (18.2) Par.?
prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ / (19.1) Par.?
pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān // (19.2) Par.?
tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām / (20.1) Par.?
prāhiṇot tava putrāya ghorām agniśikhām iva // (20.2) Par.?
tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt / (21.1) Par.?
dvidhā cicheda samare prativindhyo hasann iva // (21.2) Par.?
sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ / (22.1) Par.?
yugānte sarvabhūtāni trāsayantī yathāśaniḥ // (22.2) Par.?
śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām / (23.1) Par.?
prativindhyāya cikṣepa rukmajālavibhūṣitām // (23.2) Par.?
sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe / (24.1) Par.?
rathaṃ pramṛdya vegena dharaṇīm anvapadyata // (24.2) Par.?
etasminn eva kāle tu rathād āplutya bhārata / (25.1) Par.?
śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām // (25.2) Par.?
tām āpatantīṃ jagrāha citro rājan mahāmanāḥ / (26.1) Par.?
tatas tām eva cikṣepa prativindhyāya bhārata // (26.2) Par.?
samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā / (27.1) Par.?
nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale / (27.2) Par.?
patitābhāsayac caiva taṃ deśam aśanir yathā // (27.3) Par.?
prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam / (28.1) Par.?
preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā // (28.2) Par.?
sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca / (29.1) Par.?
jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam // (29.2) Par.?
sa papāta tadā rājaṃs tomareṇa samāhataḥ / (30.1) Par.?
prasārya vipulau bāhū pīnau parighasaṃnibhau // (30.2) Par.?
citraṃ samprekṣya nihataṃ tāvakā raṇaśobhinaḥ / (31.1) Par.?
abhyadravanta vegena prativindhyaṃ samantataḥ // (31.2) Par.?
sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ / (32.1) Par.?
ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva // (32.2) Par.?
tān apāsya mahābāhuḥ śarajālena saṃyuge / (33.1) Par.?
vyadrāvayat tava camūṃ vajrahasta ivāsurīm // (33.2) Par.?
te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa / (34.1) Par.?
viprakīryanta sahasā vātanunnā ghanā iva // (34.2) Par.?
vipradrute bale tasmin vadhyamāne samantataḥ / (35.1) Par.?
drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam // (35.2) Par.?
tataḥ samāgamo ghoro babhūva sahasā tayoḥ / (36.1) Par.?
yathā devāsure yuddhe vṛtravāsavayor abhūt // (36.2) Par.?
Duration=0.12339997291565 secs.