Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā / (1.2) Par.?
tvarayā parayā yukto darśayann astralāghavam // (1.3) Par.?
athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ / (2.1) Par.?
sarvamarmāṇi samprekṣya marmajño laghuhastavat // (2.2) Par.?
bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ / (3.1) Par.?
rarāja samare rājan raśmivān iva bhāskaraḥ // (3.2) Par.?
tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ / (4.1) Par.?
droṇaputram avacchādya siṃhanādam amuñcata // (4.2) Par.?
śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam / (5.1) Par.?
lalāṭe 'bhyahanad rājan nārācena smayann iva // (5.2) Par.?
lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ / (6.1) Par.?
yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa // (6.2) Par.?
tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī / (7.1) Par.?
tribhir vivyādha nārācair lalāṭe vismayann iva // (7.2) Par.?
lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata / (8.1) Par.?
prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ // (8.2) Par.?
tataḥ śaraśatair drauṇim ardayāmāsa pāṇḍavaḥ / (9.1) Par.?
na cainaṃ kampayāmāsa mātariśveva parvatam // (9.2) Par.?
tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ / (10.1) Par.?
nākampayata saṃhṛṣṭo vāryogha iva parvatam // (10.2) Par.?
tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau / (11.1) Par.?
rathacaryāgatau śūrau śuśubhāte raṇotkaṭau // (11.2) Par.?
ādityāv iva saṃdīptau lokakṣayakarāv ubhau / (12.1) Par.?
svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ // (12.2) Par.?
kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe / (13.1) Par.?
kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat // (13.2) Par.?
vyāghrāv iva ca saṃgrāme ceratus tau mahārathau / (14.1) Par.?
śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau // (14.2) Par.?
abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ / (15.1) Par.?
meghajālair iva channau gagane candrabhāskarau // (15.2) Par.?
prakāśau ca muhūrtena tatraivāstām ariṃdamau / (16.1) Par.?
vimuktau meghajālena śaśisūryau yathā divi // (16.2) Par.?
apasavyaṃ tataś cakre drauṇis tatra vṛkodaram / (17.1) Par.?
kirañ śaraśatair ugrair dhārābhir iva parvatam // (17.2) Par.?
na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam / (18.1) Par.?
praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ // (18.2) Par.?
maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca / (19.1) Par.?
babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe // (19.2) Par.?
caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca / (20.1) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // (20.2) Par.?
anyonyasya vadhe yatnaṃ cakratus tau mahārathau / (21.1) Par.?
īṣatur virathaṃ caiva kartum anyonyam āhave // (21.2) Par.?
tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ / (22.1) Par.?
tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ // (22.2) Par.?
tato ghoraṃ mahārāja astrayuddham avartata / (23.1) Par.?
grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt // (23.2) Par.?
te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata / (24.1) Par.?
dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ // (24.2) Par.?
bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata / (25.1) Par.?
ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa // (25.2) Par.?
bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ / (26.1) Par.?
savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam // (26.2) Par.?
tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ / (27.1) Par.?
ati yuddhāni sarvāṇi yuddham etat tato 'dhikam // (27.2) Par.?
sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm / (28.1) Par.?
naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati // (28.2) Par.?
aho jñānena saṃyuktāv ubhau cograparākramau / (29.1) Par.?
aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā // (29.2) Par.?
aho vīryasya sāratvam aho sauṣṭhavam etayoḥ / (30.1) Par.?
sthitāv etau hi samare kālāntakayamopamau // (30.2) Par.?
rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau / (31.1) Par.?
yamau vā puruṣavyāghrau ghorarūpāv imau raṇe // (31.2) Par.?
śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ / (32.1) Par.?
siṃhanādaś ca saṃjajñe sametānāṃ divaukasām / (32.2) Par.?
adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe // (32.3) Par.?
tau śūrau samare rājan parasparakṛtāgasau / (33.1) Par.?
parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī // (33.2) Par.?
krodharaktekṣaṇau tau tu krodhāt prasphuritādharau / (34.1) Par.?
krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau // (34.2) Par.?
anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau / (35.1) Par.?
śarāmbudhārau samare śastravidyutprakāśinau // (35.2) Par.?
tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau / (36.1) Par.?
anyonyasya hayān viddhvā bibhidāte parasparam // (36.2) Par.?
tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave / (37.1) Par.?
ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau // (37.2) Par.?
tau sāyakau mahārāja dyotamānau camūmukhe / (38.1) Par.?
ājaghnāte samāsādya vajravegau durāsadau // (38.2) Par.?
tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau / (39.1) Par.?
nipetatur mahāvīrau svarathopasthayos tadā // (39.2) Par.?
tatas tu sārathir jñātvā droṇaputram acetanam / (40.1) Par.?
apovāha raṇād rājan sarvakṣatrasya paśyataḥ // (40.2) Par.?
tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ / (41.1) Par.?
apovāha rathenājau sārathiḥ śatrutāpanam // (41.2) Par.?
Duration=0.1708390712738 secs.