Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
proktas tvayā pūrvam eva pravīro lokaviśrutaḥ / (1.2) Par.?
na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam // (1.3) Par.?
tasya vistarato brūhi pravīrasyādya vikramam / (2.1) Par.?
śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān / (3.2) Par.?
samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi // (3.3) Par.?
tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate / (4.1) Par.?
vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati // (4.2) Par.?
sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ / (5.1) Par.?
karṇasyānīkam avadhīt paribhūta ivāntakaḥ // (5.2) Par.?
tad udīrṇarathāśvaṃ ca pattipravarakuñjaram / (6.1) Par.?
kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam // (6.2) Par.?
vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn / (7.1) Par.?
samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat // (7.2) Par.?
dviradān prahataprothān vipatākadhvajāyudhān / (8.1) Par.?
sapādarakṣān avadhīd vajreṇārīn ivārihā // (8.2) Par.?
saśaktiprāsatūṇīrān aśvārohān hayān api / (9.1) Par.?
pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān // (9.2) Par.?
dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān / (10.1) Par.?
viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn // (10.2) Par.?
caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave / (11.1) Par.?
dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt // (11.2) Par.?
ābhāṣya cainaṃ madhuram abhinṛtyann abhītavat / (12.1) Par.?
prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan // (12.2) Par.?
rājan kamalapatrākṣa pradhānāyudhavāhana / (13.1) Par.?
vajrasaṃhananaprakhya pradhānabalapauruṣa // (13.2) Par.?
muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ / (14.1) Par.?
dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam // (14.2) Par.?
śaravarṣair mahāvegair amitrān abhivarṣataḥ / (15.1) Par.?
mad anyaṃ nānupaśyāmi prativīraṃ tavāhave // (15.2) Par.?
rathadviradapattyaśvān ekaḥ pramathase bahūn / (16.1) Par.?
mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ // (16.2) Par.?
mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan / (17.1) Par.?
varṣānte sasyahā pītho bhābhir āpūrayann iva // (17.2) Par.?
saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān / (18.1) Par.?
mayaivaikena yudhyasva tryambakeṇāndhako yathā // (18.2) Par.?
evam uktas tathety uktvā prahareti ca tāḍitaḥ / (19.1) Par.?
karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ // (19.2) Par.?
marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ / (20.1) Par.?
smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ // (20.2) Par.?
tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ / (21.1) Par.?
gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat // (21.2) Par.?
teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ / (22.1) Par.?
catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan // (22.2) Par.?
atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ / (23.1) Par.?
dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ // (23.2) Par.?
vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā / (24.1) Par.?
tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ / (24.2) Par.?
iṣusaṃbādham ākāśam akarod diśa eva ca // (24.3) Par.?
tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ / (25.1) Par.?
jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ // (25.2) Par.?
prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ / (26.1) Par.?
cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ // (26.2) Par.?
athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ / (27.1) Par.?
prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā // (27.2) Par.?
aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham / (28.1) Par.?
ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa // (28.2) Par.?
tam antakam iva kruddham antakālāntakopamam / (29.1) Par.?
ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan // (29.2) Par.?
parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm / (30.1) Par.?
ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat // (30.2) Par.?
drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām / (31.1) Par.?
vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat // (31.2) Par.?
tasya nānadataḥ ketuṃ candanāgurubhūṣitam / (32.1) Par.?
malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat // (32.2) Par.?
sūtam ekeṣuṇā hatvā mahājaladanisvanam / (33.1) Par.?
dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham // (33.2) Par.?
astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca / (34.1) Par.?
prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā // (34.2) Par.?
hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī / (35.1) Par.?
tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā // (35.2) Par.?
sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ / (36.1) Par.?
sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan // (36.2) Par.?
maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ / (37.1) Par.?
hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam // (37.2) Par.?
tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam / (38.1) Par.?
mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā // (38.2) Par.?
tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā / (39.1) Par.?
samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa // (39.2) Par.?
dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ / (40.1) Par.?
jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān // (40.2) Par.?
sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau / (41.1) Par.?
bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau // (41.2) Par.?
śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam / (42.1) Par.?
kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā // (42.2) Par.?
samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ / (43.1) Par.?
suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ // (43.2) Par.?
Duration=0.23130393028259 secs.