Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hastibhis tu mahāmātrās tava putreṇa coditāḥ / (1.2) Par.?
dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ // (1.3) Par.?
prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ / (2.1) Par.?
aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ // (2.2) Par.?
mekalāḥ kośalā madrā daśārṇā niṣadhās tathā / (3.1) Par.?
gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata // (3.2) Par.?
śaratomaranārācair vṛṣṭimanta ivāmbudāḥ / (4.1) Par.?
siṣicus te tataḥ sarve pāñcālācalam āhave // (4.2) Par.?
tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam / (5.1) Par.?
pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat // (5.2) Par.?
ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata / (6.1) Par.?
dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ / (6.2) Par.?
pracchādyamāno dviradair meghair iva divākaraḥ // (6.3) Par.?
paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ / (7.1) Par.?
tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ // (7.2) Par.?
nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ / (8.1) Par.?
sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān // (8.2) Par.?
te mlecchaiḥ preṣitā nāgā narān aśvān rathān api / (9.1) Par.?
hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ // (9.2) Par.?
bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ / (10.1) Par.?
viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ // (10.2) Par.?
pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ / (11.1) Par.?
nārācenogravegena bhittvā marmaṇy apātayat // (11.2) Par.?
tasyāvarjitanāgasya dviradād utpatiṣyataḥ / (12.1) Par.?
nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ // (12.2) Par.?
puṇḍrasyāpatato nāgaṃ calantam iva parvatam / (13.1) Par.?
sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ // (13.2) Par.?
vipatākaṃ viyantāraṃ vivarmadhvajajīvitam / (14.1) Par.?
taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt // (14.2) Par.?
sahadevaṃ tu nakulo vārayitvāṅgam ārdayat / (15.1) Par.?
nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca // (15.2) Par.?
divākarakaraprakhyān aṅgaś cikṣepa tomarān / (16.1) Par.?
nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'chinat // (16.2) Par.?
tathārdhacandreṇa śiras tasya cicheda pāṇḍavaḥ / (17.1) Par.?
sa papāta hato mlecchas tenaiva saha dantinā // (17.2) Par.?
ācāryaputre nihate hastiśikṣāviśārade / (18.1) Par.?
aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ // (18.2) Par.?
calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ / (19.1) Par.?
mimardiśantas tvaritāḥ pradīptair iva parvataiḥ // (19.2) Par.?
mekalotkalakāliṅgā niṣādās tāmraliptakāḥ / (20.1) Par.?
śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ // (20.2) Par.?
taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ / (21.1) Par.?
pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ // (21.2) Par.?
tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha / (22.1) Par.?
sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ // (22.2) Par.?
nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca / (23.1) Par.?
dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca // (23.2) Par.?
teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ / (24.1) Par.?
sahadevo jaghānāśu te petuḥ saha sādibhiḥ // (24.2) Par.?
añjogatibhir āyamya prayatnād dhanur uttamam / (25.1) Par.?
nārācair ahanan nāgān nakulaḥ kuranandana // (25.2) Par.?
tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ / (26.1) Par.?
śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ // (26.2) Par.?
te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ / (27.1) Par.?
bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ // (27.2) Par.?
evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ / (28.1) Par.?
drutaṃ senām avaikṣanta bhinnakūlām ivāpagām // (28.2) Par.?
te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ / (29.1) Par.?
vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ // (29.2) Par.?
sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm / (30.1) Par.?
duḥśāsano mahārāja bhrātā bhrātaram abhyayāt // (30.2) Par.?
tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ / (31.1) Par.?
siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha // (31.2) Par.?
tato bhārata kruddhena tava putreṇa dhanvinā / (32.1) Par.?
pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī // (32.2) Par.?
sahadevas tato rājan nārācena tavātmajam / (33.1) Par.?
viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ // (33.2) Par.?
duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave / (34.1) Par.?
sahadevaṃ trisaptatyā bāhvor urasi cārdayat // (34.2) Par.?
sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave / (35.1) Par.?
vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati // (35.2) Par.?
samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ / (36.1) Par.?
nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt // (36.2) Par.?
athānyad dhanur ādāya sahadevaḥ pratāpavān / (37.1) Par.?
duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ // (37.2) Par.?
tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam / (38.1) Par.?
khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ // (38.2) Par.?
tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ / (39.1) Par.?
pātayāmāsa samare sahadevo hasann iva // (39.2) Par.?
tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe / (40.1) Par.?
sahadevarathe tūrṇaṃ pātayāmāsa bhārata // (40.2) Par.?
tāñ śarān samare rājan vegenāpatato bahūn / (41.1) Par.?
ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata // (41.2) Par.?
sa nivārya mahābāṇāṃs tava putreṇa preṣitān / (42.1) Par.?
athāsmai subahūn bāṇān mādrīputraḥ samācinot // (42.2) Par.?
tataḥ kruddho mahārāja sahadevaḥ pratāpavān / (43.1) Par.?
samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam / (43.2) Par.?
vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat // (43.3) Par.?
sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat / (44.1) Par.?
prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ / (44.2) Par.?
tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ // (44.3) Par.?
mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham / (45.1) Par.?
apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ // (45.2) Par.?
parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja / (46.1) Par.?
duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ // (46.2) Par.?
pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā / (47.1) Par.?
tathā sā kauravī senā mṛditā tena bhārata // (47.2) Par.?
nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm / (48.1) Par.?
karṇo vaikartano rājan vārayāmāsa vai tadā // (48.2) Par.?
nakulaś ca tadā karṇaṃ prahasann idam abravīt / (49.1) Par.?
cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā // (49.2) Par.?
yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ / (50.1) Par.?
tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca // (50.2) Par.?
tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam / (51.1) Par.?
tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ // (51.2) Par.?
evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ / (52.1) Par.?
sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ // (52.2) Par.?
praharasva raṇe bāla paśyāmas tava pauruṣam / (53.1) Par.?
karma kṛtvā raṇe śūra tataḥ katthitum arhasi // (53.2) Par.?
anuktvā samare tāta śūrā yudhyanti śaktitaḥ / (54.1) Par.?
sa yudhyasva mayā śaktyā vineṣye darpam adya te // (54.2) Par.?
ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ / (55.1) Par.?
vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ // (55.2) Par.?
nakulas tu tato viddhaḥ sūtaputreṇa bhārata / (56.1) Par.?
aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata // (56.2) Par.?
tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ / (57.1) Par.?
triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat // (57.2) Par.?
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave / (58.1) Par.?
āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ // (58.2) Par.?
athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam / (59.1) Par.?
karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ // (59.2) Par.?
tataḥ kruddho mahārāja nakulaḥ paravīrahā / (60.1) Par.?
kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat // (60.2) Par.?
athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ / (61.1) Par.?
ājaghne prahasan vīraḥ sarvalokamahāratham // (61.2) Par.?
karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa / (62.1) Par.?
vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ // (62.2) Par.?
athānyad dhanur ādāya karṇo vaikartanas tadā / (63.1) Par.?
nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat // (63.2) Par.?
uraḥsthair atha tair bāṇair mādrīputro vyarocata / (64.1) Par.?
svaraśmibhir ivādityo bhuvane visṛjan prabhām // (64.2) Par.?
nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ / (65.1) Par.?
athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa // (65.2) Par.?
so 'nyat kārmukam ādāya samare vegavattaram / (66.1) Par.?
nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ // (66.2) Par.?
saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ / (67.1) Par.?
cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ // (67.2) Par.?
tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata / (68.1) Par.?
khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ // (68.2) Par.?
tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā / (69.1) Par.?
śalabhānāṃ yathā vrātais tadvad āsīt samākulam // (69.2) Par.?
te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ / (70.1) Par.?
śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva // (70.2) Par.?
bāṇajālāvṛte vyomni chādite ca divākare / (71.1) Par.?
samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate // (71.2) Par.?
niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ / (72.1) Par.?
vyarocatāṃ mahābhāgau bālasūryāv ivoditau // (72.2) Par.?
karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ / (73.1) Par.?
avālīyanta rājendra vedanārtāḥ śarārditāḥ // (73.2) Par.?
nakulasya tathā bāṇair vadhyamānā camūs tava / (74.1) Par.?
vyaśīryata diśo rājan vātanunnā ivāmbudāḥ // (74.2) Par.?
te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ / (75.1) Par.?
śarapātam apakramya tataḥ prekṣakavat sthite // (75.2) Par.?
protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ / (76.1) Par.?
vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ // (76.2) Par.?
nidarśayantau tv astrāṇi divyāni raṇamūrdhani / (77.1) Par.?
chādayantau ca sahasā parasparavadhaiṣiṇau // (77.2) Par.?
nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ / (78.1) Par.?
te tu karṇam avacchādya vyatiṣṭhanta yathā pare // (78.2) Par.?
śaraveśmapraviṣṭau tau dadṛśāte na kaiścana / (79.1) Par.?
candrasūryau yathā rājaṃś chādyamānau jalāgame // (79.2) Par.?
tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ / (80.1) Par.?
pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ // (80.2) Par.?
sa chādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ / (81.1) Par.?
na cakāra vyathāṃ rājan bhāskaro jaladair yathā // (81.2) Par.?
tataḥ prahasyādhirathiḥ śarajālāni māriṣa / (82.1) Par.?
preṣayāmāsa samare śataśo 'tha sahasraśaḥ // (82.2) Par.?
ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ / (83.1) Par.?
abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ // (83.2) Par.?
tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ / (84.1) Par.?
sārathiṃ pātayāmāsa rathanīḍāddhasann iva // (84.2) Par.?
tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ / (85.1) Par.?
yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata // (85.2) Par.?
athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ / (86.1) Par.?
patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa / (86.2) Par.?
śatacandraṃ tataś carma sarvopakaraṇāni ca // (86.3) Par.?
hatāśvo virathaś caiva vivarmā ca viśāṃ pate / (87.1) Par.?
avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ // (87.2) Par.?
tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ / (88.1) Par.?
vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ // (88.2) Par.?
vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ / (89.1) Par.?
ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat // (89.2) Par.?
sa vadhyamānaḥ samare kṛtāstreṇa balīyasā / (90.1) Par.?
prādravat sahasā rājan nakulo vyākulendriyaḥ // (90.2) Par.?
tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ / (91.1) Par.?
sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata // (91.2) Par.?
tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ / (92.1) Par.?
pariveṣam anuprāpto yathā syād vyomni candramāḥ / (92.2) Par.?
yathaiva ca sito meghaḥ śakracāpena śobhitaḥ // (92.3) Par.?
tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi / (93.1) Par.?
vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ // (93.2) Par.?
mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava / (94.1) Par.?
sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava / (94.2) Par.?
gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau // (94.3) Par.?
evam uktvā mahārāja vyasarjayata taṃ tataḥ / (95.1) Par.?
vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ / (95.2) Par.?
smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat // (95.3) Par.?
visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā / (96.1) Par.?
vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati // (96.2) Par.?
āruroha rathaṃ cāpi sūtaputrapratāpitaḥ / (97.1) Par.?
niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ // (97.2) Par.?
taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau / (98.1) Par.?
rathenātipatākena candravarṇahayena ca // (98.2) Par.?
tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate / (99.1) Par.?
dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān // (99.2) Par.?
tatrākaron mahārāja kadanaṃ sūtanandanaḥ / (100.1) Par.?
madhyaṃ gate dinakare cakravat pracaran prabhuḥ // (100.2) Par.?
bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ / (101.1) Par.?
sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa / (101.2) Par.?
hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān // (101.3) Par.?
tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ / (102.1) Par.?
davāgninā parītāṅgā yathaiva syur mahāvane // (102.2) Par.?
bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ / (103.1) Par.?
bhinnagātravarāś caiva chinnavālāś ca māriṣa / (103.2) Par.?
chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā // (103.3) Par.?
apare trāsitā nāgā nārācaśatatomaraiḥ / (104.1) Par.?
tam evābhimukhā yānti śalabhā iva pāvakam // (104.2) Par.?
apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ / (105.1) Par.?
kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam // (105.2) Par.?
uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ / (106.1) Par.?
rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ // (106.2) Par.?
hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ / (107.1) Par.?
cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api // (107.2) Par.?
nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ / (108.1) Par.?
apaśyāma raṇe tatra bhrāmyamāṇān hayottamān // (108.2) Par.?
prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa / (109.1) Par.?
hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ // (109.2) Par.?
rathān hemapariṣkārān suyuktāñ javanair hayaiḥ / (110.1) Par.?
bhramamāṇān apaśyāma hateṣu rathiṣu drutam // (110.2) Par.?
bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa / (111.1) Par.?
vipatākādhvajāṃś cānyāñchinneṣāyugabandhurān // (111.2) Par.?
vihīnān rathinas tatra dhāvamānān samantataḥ / (112.1) Par.?
sūryaputraśarais trastān apaśyāma viśāṃ pate // (112.2) Par.?
viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān / (113.1) Par.?
tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān // (113.2) Par.?
nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān / (114.1) Par.?
padātīn anvapaśyāma dhāvamānān samantataḥ // (114.2) Par.?
śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi / (115.1) Par.?
karṇacāpacyutair bāṇair apaśyāma vinākṛtān // (115.2) Par.?
mahān vyatikaro raudro yodhānām anvadṛśyata / (116.1) Par.?
karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ // (116.2) Par.?
te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ / (117.1) Par.?
tam evābhimukhā yānti pataṃgā iva pāvakam // (117.2) Par.?
taṃ dahantam anīkāni tatra tatra mahāratham / (118.1) Par.?
kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam // (118.2) Par.?
hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ / (119.1) Par.?
tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ / (119.2) Par.?
abhyadhāvata tejasvī viśīrṇakavacadhvajān // (119.3) Par.?
tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ / (120.1) Par.?
madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ // (120.2) Par.?
Duration=0.37869095802307 secs.