Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam / (1.2) Par.?
yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ // (1.3) Par.?
pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha / (2.1) Par.?
śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat // (2.2) Par.?
satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ / (3.1) Par.?
sauśrutiś citrasenaś ca mitravarmā ca bhārata // (3.2) Par.?
trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ / (4.1) Par.?
putraiś caiva maheṣvāsair nānāśastradharair yudhi // (4.2) Par.?
te sṛjantaḥ śaravrātān kiranto 'rjunam āhave / (5.1) Par.?
abhyadravanta samare vāryoghā iva sāgaram // (5.2) Par.?
te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ / (6.1) Par.?
agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ // (6.2) Par.?
te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā / (7.1) Par.?
dahyamānā yathā rājañ śalabhā iva pāvakam // (7.2) Par.?
satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam / (8.1) Par.?
mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ // (8.2) Par.?
mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ / (9.1) Par.?
śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ // (9.2) Par.?
śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ / (10.1) Par.?
sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat / (10.2) Par.?
tvaritaś candradevaṃ ca śarair ninye yamakṣayam // (10.3) Par.?
athetarān mahārāja yatamānān mahārathān / (11.1) Par.?
pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat // (11.2) Par.?
satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat / (12.1) Par.?
samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca // (12.2) Par.?
sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ / (13.1) Par.?
ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā // (13.2) Par.?
mādhavasya tu viddhasya tomareṇa mahāraṇe / (14.1) Par.?
pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate // (14.2) Par.?
sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ / (15.1) Par.?
vāhayāmāsa tān aśvān satyasenarathaṃ prati // (15.2) Par.?
viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ / (16.1) Par.?
satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ // (16.2) Par.?
tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ / (17.1) Par.?
kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare // (17.2) Par.?
taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat / (18.1) Par.?
vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa // (18.2) Par.?
tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī / (19.1) Par.?
pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ // (19.2) Par.?
tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ / (20.1) Par.?
mitradevasya cicheda kṣurapreṇa mahāyaśāḥ / (20.2) Par.?
suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat // (20.3) Par.?
tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam / (21.1) Par.?
śastraughair mamṛduḥ kruddhā nādayanto diśo daśa // (21.2) Par.?
abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ / (22.1) Par.?
aindram astram ameyātmā prāduścakre mahārathaḥ / (22.2) Par.?
tataḥ śarasahasrāṇi prādurāsan viśāṃ pate // (22.3) Par.?
dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge / (23.1) Par.?
rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha // (23.2) Par.?
akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha / (24.1) Par.?
kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge // (24.2) Par.?
aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha / (25.1) Par.?
gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha // (25.2) Par.?
śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha / (26.1) Par.?
kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa // (26.2) Par.?
hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata / (27.1) Par.?
chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha / (27.2) Par.?
aśrūyata mahāñ śabdas tatra tatra viśāṃ pate // (27.3) Par.?
sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca / (28.1) Par.?
śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare // (28.2) Par.?
susragvīṇi suvāsāṃsi candanenokṣitāni ca / (29.1) Par.?
śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale / (29.2) Par.?
gandharvanagarākāraṃ ghoram āyodhanaṃ tadā // (29.3) Par.?
nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ / (30.1) Par.?
hastibhiḥ patitaiś caiva turagaiś cābhavan mahī / (30.2) Par.?
agamyamārgā samare viśīrṇair iva parvataiḥ // (30.3) Par.?
nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ / (31.1) Par.?
nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat // (31.2) Par.?
ā tumbād avasīdanti rathacakrāṇi māriṣa / (32.1) Par.?
raṇe vicaratas tasya tasmiṃl lohitakardame // (32.2) Par.?
sīdamānāni cakrāṇi samūhus turagā bhṛśam / (33.1) Par.?
śrameṇa mahatā yuktā manomārutaraṃhasaḥ // (33.2) Par.?
vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā / (34.1) Par.?
prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge // (34.2) Par.?
tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn / (35.1) Par.?
rarāja sa mahārāja vidhūmo 'gnir iva jvalan // (35.2) Par.?
yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn / (36.1) Par.?
svayaṃ duryodhano rājā pratyagṛhṇād abhītavat // (36.2) Par.?
tam āpatantaṃ sahasā tava putraṃ mahābalam / (37.1) Par.?
dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt // (37.2) Par.?
sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ / (38.1) Par.?
sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat // (38.2) Par.?
tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān / (39.1) Par.?
duryodhanāya cikṣepa trayodaśa śilāśitān // (39.2) Par.?
caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ / (40.1) Par.?
pañcamena śiraḥ kāyāt sārathes tu samākṣipat // (40.2) Par.?
ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam / (41.1) Par.?
aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale / (41.2) Par.?
pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam // (41.3) Par.?
hatāśvāt tu rathāt tasmād avaplutya sutas tava / (42.1) Par.?
uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata // (42.2) Par.?
taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ / (43.1) Par.?
abhyavartanta sahitāḥ parīpsanto narādhipam // (43.2) Par.?
atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram / (44.1) Par.?
abhyayuḥ samare rājaṃs tato yuddham avartata // (44.2) Par.?
atha tūryasahasrāṇi prāvādyanta mahāmṛdhe / (45.1) Par.?
kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate / (45.2) Par.?
yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha // (45.3) Par.?
narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ / (46.1) Par.?
rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ // (46.2) Par.?
dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge / (47.1) Par.?
vismāpanāny acintyāni śastravanty uttamāni ca // (47.2) Par.?
ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ / (48.1) Par.?
anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ / (48.2) Par.?
na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana // (48.3) Par.?
muhūrtam eva tad yuddham āsīn madhuradarśanam / (49.1) Par.?
tata unmattavad rājan nirmaryādam avartata // (49.2) Par.?
rathī nāgaṃ samāsādya vicaran raṇamūrdhani / (50.1) Par.?
preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ // (50.2) Par.?
nāgā hayān samāsādya vikṣipanto bahūn atha / (51.1) Par.?
drāvayāmāsur atyugrās tatra tatra tadā tadā // (51.2) Par.?
vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ / (52.1) Par.?
viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam // (52.2) Par.?
sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe / (53.1) Par.?
aparāṃś cikṣipur vegāt pragṛhyātibalās tathā // (53.2) Par.?
pādātair āhatā nāgā vivareṣu samantataḥ / (54.1) Par.?
cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa // (54.2) Par.?
padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe / (55.1) Par.?
utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire // (55.2) Par.?
nimittaṃ manyamānās tu pariṇamya mahāgajāḥ / (56.1) Par.?
jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca // (56.2) Par.?
pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare / (57.1) Par.?
nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ // (57.2) Par.?
nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ / (58.1) Par.?
rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi // (58.2) Par.?
sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ / (59.1) Par.?
bhūmāv amṛdnan vegena savarmāṇaṃ patākinam // (59.2) Par.?
rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa / (60.1) Par.?
vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe // (60.2) Par.?
nārācair nihataś cāpi nipapāta mahāgajaḥ / (61.1) Par.?
parvatasyeva śikharaṃ vajrabhagnaṃ mahītale // (61.2) Par.?
yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi / (62.1) Par.?
keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha // (62.2) Par.?
udyamya ca bhujāv anyo nikṣipya ca mahītale / (63.1) Par.?
padā coraḥ samākramya sphurato vyahanacchiraḥ // (63.2) Par.?
mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā / (64.1) Par.?
jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat // (64.2) Par.?
muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata / (65.1) Par.?
tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam // (65.2) Par.?
samāsaktasya cānyena avijñātas tathāparaḥ / (66.1) Par.?
jahāra samare prāṇān nānāśastrair anekadhā // (66.2) Par.?
saṃsakteṣu ca yodheṣu vartamāne ca saṃkule / (67.1) Par.?
kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ // (67.2) Par.?
lohitaiḥ sicyamānāni śastrāṇi kavacāni ca / (68.1) Par.?
mahāraṅgānuraktāni vastrāṇīva cakāśire // (68.2) Par.?
evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam / (69.1) Par.?
unmattaraṅgapratimaṃ śabdenāpūrayaj jagat // (69.2) Par.?
naiva sve na pare rājan vijñāyante śarāturāḥ / (70.1) Par.?
yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ // (70.2) Par.?
svān sve jaghnur mahārāja parāṃś caiva samāgatān / (71.1) Par.?
ubhayoḥ senayor vīrair vyākulaṃ samapadyata // (71.2) Par.?
rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ / (72.1) Par.?
hayaiś ca patitais tatra naraiś ca vinipātitaiḥ // (72.2) Par.?
agamyarūpā pṛthivī māṃsaśoṇitakardamā / (73.1) Par.?
kṣaṇenāsīn mahārāja kṣatajaughapravartinī // (73.2) Par.?
pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ / (74.1) Par.?
bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ // (74.2) Par.?
evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ / (75.1) Par.?
aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam // (75.2) Par.?
Duration=0.3303279876709 secs.