Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 68
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśiva uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi tripurāmantram uttamam / (1.2) Par.?
yasya vijñānamātreṇa punarjanma na vidyate // (1.3) Par.?
tripurā trividhā devi bālā proktā purā śive / (2.1) Par.?
tathaiva bhairavī devī nityātantre mayoditā / (2.2) Par.?
idānīṃ sundarīṃ devīṃ śṛṇu pārvati sādaram // (2.3) Par.?
śrīdevy uvāca / (3.1) Par.?
mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale / (3.2) Par.?
prātaḥkṛtyādi deveśa ārādhanakramaṃ vada // (3.3) Par.?
śrīśiva uvāca / (4.1) Par.?
prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum / (4.2) Par.?
pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ // (4.3) Par.?
tathā ca śrīguror dhyānaṃ guptasādhanatantrake / (5.1) Par.?
kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane // (5.2) Par.?
vāgbījaṃ ca mahāmāyāṃ viṣṇuśaktiṃ samuccaret / (6.1) Par.?
hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ // (6.2) Par.?
tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ / (7.1) Par.?
śrīguroś ca tathā śakter mantram etat sureśvari // (7.2) Par.?
śrīguror ānandanāthānte athātaḥ śaktir īritā / (8.1) Par.?
vāgbījādīn samuccārya amukānandanātha ca // (8.2) Par.?
śrīpādukāṃ samuccārya pūjayāmi namas tataḥ / (9.1) Par.?
vāgbījaṃ ca śambhupatnīṃ taduttare haripriyām // (9.2) Par.?
bhūtabījaṃ samuccārya pravadec ca tadātmakam / (10.1) Par.?
samarpayāmi deveśi pūjāvidhir iti priye // (10.2) Par.?
tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet / (11.1) Par.?
japaṃ samarpayitvā tu named añjalinā priye // (11.2) Par.?
śrīdevy uvāca / (12.1) Par.?
stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam / (12.2) Par.?
śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho // (12.3) Par.?
idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām / (13.1) Par.?
yasya vijñānamātreṇa punarjanma na vidyate // (13.2) Par.?
śrīśiva uvāca / (14.1) Par.?
śṛṇu devi pravakṣyāmi stotraṃ paramagopanam / (14.2) Par.?
yasya śravaṇamātreṇa saṃsārān mucyate naraḥ // (14.3) Par.?
namas te devadeveśi namas te harapūjite / (15.1) Par.?
brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ // (15.2) Par.?
ajñānatimirāndhasya jñānāñjanaśalākayā / (16.1) Par.?
yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ // (16.2) Par.?
bhavabandhanapārasya tāriṇī jananī parā / (17.1) Par.?
jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ // (17.2) Par.?
śrīnāthavāmabhāgasthā sadā yā surapūjitā / (18.1) Par.?
sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ // (18.2) Par.?
sahasrāre mahāpadme sadānandasvarūpiṇī / (19.1) Par.?
mahāmokṣapradā devī tasyai nityaṃ namo namaḥ // (19.2) Par.?
brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī / (20.1) Par.?
triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ // (20.2) Par.?
candrasūryāgnirūpā ca sadāghūrṇitalocanā / (21.1) Par.?
svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ // (21.2) Par.?
brahmaviṣṇuśivatvādijīvanmuktipradāyinī / (22.1) Par.?
jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ // (22.2) Par.?
idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ / (23.1) Par.?
sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ // (23.2) Par.?
prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram / (24.1) Par.?
sa eva dhanyo loke 'smin devīputra iva kṣitau // (24.2) Par.?
śrīśaṅkara uvāca / (25.1) Par.?
stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram / (25.2) Par.?
yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet // (25.3) Par.?
strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ / (26.1) Par.?
tadākhyā devatā proktā caturvargaphalapradā // (26.2) Par.?
klīṃ bījaṃ me śiraḥ pātu tad ākhyātaṃ lalāṭakam / (27.1) Par.?
klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu // (27.2) Par.?
aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu / (28.1) Par.?
śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam // (28.2) Par.?
hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam / (29.1) Par.?
kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama // (29.2) Par.?
rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam / (30.1) Par.?
jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu // (30.2) Par.?
makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari / (31.1) Par.?
vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam // (31.2) Par.?
yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu / (32.1) Par.?
hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu // (32.2) Par.?
aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu / (33.1) Par.?
śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam // (33.2) Par.?
śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu / (34.1) Par.?
devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā // (34.2) Par.?
pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu / (35.1) Par.?
iti te kathitaṃ kānte kavacaṃ paramādbhutam // (35.2) Par.?
gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi / (36.1) Par.?
sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ // (36.2) Par.?
pūjākāle paṭhed yas tu kavacaṃ mantravigraham / (37.1) Par.?
pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari // (37.2) Par.?
trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ // (38.1) Par.?
bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi / (39.1) Par.?
tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ // (39.2) Par.?
vivāde jayam āpnoti raṇe ca nirṛtir iva / (40.1) Par.?
sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ // (40.2) Par.?
sahasrāre bhāvayaṃstāṃ trisaṃdhyaṃ prapaṭhed yadi / (41.1) Par.?
sa eva siddho lokeśo nirvāṇapadam īhate // (41.2) Par.?
samastamaṅgalaṃ nāma kavacaṃ paramādbhutam / (42.1) Par.?
yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana // (42.2) Par.?
deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet / (43.1) Par.?
abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet // (43.2) Par.?
idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet / (44.1) Par.?
sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet // (44.2) Par.?
samāptaṃ kavacaṃ devi kim anyac chrotum icchasi / (45.1) Par.?
tava snehānubandhena kiṃ mayā na prakāśitam // (45.2) Par.?
kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye / (46.1) Par.?
anena vāyuyogena kuṇḍalīcakraṃ saṃcaret // (46.2) Par.?
aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ / (47.1) Par.?
snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām // (47.2) Par.?
śrīdevy uvāca / (48.1) Par.?
saṃdhyāyāḥ kīdṛśaṃ dhyānaṃ vada me parameśvara / (48.2) Par.?
śrīvidyāviṣaye nātha viśeṣo mayi kathyatām // (48.3) Par.?
śrīśiva uvāca / (49.1) Par.?
dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm / (49.2) Par.?
prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām // (49.3) Par.?
sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm / (50.1) Par.?
pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām // (50.2) Par.?
vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet / (51.1) Par.?
śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet // (51.2) Par.?
prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām / (52.1) Par.?
sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ // (52.2) Par.?
evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ / (53.1) Par.?
śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām // (53.2) Par.?
tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm / (54.1) Par.?
tripurā paramā vidyā mahāvidyā pativratā // (54.2) Par.?
patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana / (55.1) Par.?
ata eva maheśāni ādau liṅgaṃ prapūjayet // (55.2) Par.?
pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ / (56.1) Par.?
tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm // (56.2) Par.?
śrīdevy uvāca / (57.1) Par.?
kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara / (57.2) Par.?
ādhārabhede deveśa sādhakaḥ phalabhāg bhavet // (57.3) Par.?
śrīśaṃkara uvāca / (58.1) Par.?
pūjayet pārthive liṅge pāṣāṇe liṅgake tathā / (58.2) Par.?
svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake // (58.3) Par.?
pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā / (59.1) Par.?
kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake // (59.2) Par.?
vālukānirmite liṅge gomaye vātha pūjayet / (60.1) Par.?
pārthive pūjanaṃ devi toḍalākhye mayoditam // (60.2) Par.?
saṃskāreṇa vinā devi pāṣāṇādau na pūjayet / (61.1) Par.?
saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet // (61.2) Par.?
raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca / (62.1) Par.?
tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam // (62.2) Par.?
tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet / (63.1) Par.?
ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet // (63.2) Par.?
tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam / (64.1) Par.?
tato vedoktavidhinā saṃskāram ācaret sudhīḥ // (64.2) Par.?
śrīcaṇḍikovāca / (65.1) Par.?
liṅgapramāṇaṃ deveśa kathayasva mayi prabho / (65.2) Par.?
pārthive ca śilādau ca viśeṣo yadi vā bhavet // (65.3) Par.?
śrīśiva uvāca / (66.1) Par.?
mṛttikātolakaṃ grāhyam athavā tolakadvayam / (66.2) Par.?
etadanyaṃ na kartavyaṃ kadācid api pārvati // (66.3) Par.?
śilādau parameśāni sthūlaṃ ca phaladāyakam / (67.1) Par.?
aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam // (67.2) Par.?
evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet / (68.1) Par.?
sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari // (68.2) Par.?
pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam // (69.1) Par.?
Duration=0.3115348815918 secs.