Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
atitīvrāṇi duḥkhāni duḥsahāni bahūni ca / (1.2) Par.?
tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam // (1.3) Par.?
tathā tu me kathayase yathā yuddhaṃ tu vartate / (2.1) Par.?
na santi sūta kauravyā iti me naiṣṭhikī matiḥ // (2.2) Par.?
duryodhanas tu virathaḥ kṛtas tatra mahāraṇe / (3.1) Par.?
dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham // (3.2) Par.?
aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam / (4.1) Par.?
tan mamācakṣva tattvena kuśalo hy asi saṃjaya // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ / (5.2) Par.?
ratham anyaṃ samāsthāya putras tava viśāṃ pate // (5.3) Par.?
krodhena mahatāviṣṭaḥ saviṣo bhujago yathā / (6.1) Par.?
duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram / (6.2) Par.?
uvāca sūta tvaritaṃ yāhi yāhīti bhārata // (6.3) Par.?
atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ / (7.1) Par.?
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ // (7.2) Par.?
sa sūtaś codito rājñā rājñaḥ syandanam uttamam / (8.1) Par.?
yudhiṣṭhirasyābhimukhaṃ preṣayāmāsa saṃyuge // (8.2) Par.?
tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ / (9.1) Par.?
sārathiṃ codayāmāsa yāhi yatra suyodhanaḥ // (9.2) Par.?
tau samājagmatur vīrau bhrātarau rathasattamau / (10.1) Par.?
sametya ca mahāvīryau saṃnaddhau yuddhadurmadau / (10.2) Par.?
tatakṣatur maheṣvāsau śarair anyonyam āhave // (10.3) Par.?
tato duryodhano rājā dharmaśīlasya māriṣa / (11.1) Par.?
śilāśitena bhallena dhanuś cicheda saṃyuge / (11.2) Par.?
taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ // (11.3) Par.?
apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ / (12.1) Par.?
anyat kārmukam ādāya dharmaputraś camūmukhe // (12.2) Par.?
duryodhanasya cicheda dhvajaṃ kārmukam eva ca / (13.1) Par.?
athānyad dhanur ādāya pratyavidhyata pāṇḍavam // (13.2) Par.?
tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām / (14.1) Par.?
siṃhāv iva susaṃkruddhau parasparajigīṣayā // (14.2) Par.?
anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva / (15.1) Par.?
anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau // (15.2) Par.?
tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau / (16.1) Par.?
virejatur mahārāja puṣpitāv iva kiṃśukau // (16.2) Par.?
tato rājan pratibhayān siṃhanādān muhur muhuḥ / (17.1) Par.?
talayoś ca tathā śabdān dhanuṣoś ca mahāhave // (17.2) Par.?
śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau / (18.1) Par.?
anyonyaṃ ca mahārāja pīḍayāṃcakratur bhṛśam // (18.2) Par.?
tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ / (19.1) Par.?
ājaghānorasi kruddho vajravego durāsadaḥ // (19.2) Par.?
prativivyādha taṃ tūrṇaṃ tava putro mahīpatim / (20.1) Par.?
pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ // (20.2) Par.?
tato duryodhano rājā śaktiṃ cikṣepa bhārata / (21.1) Par.?
sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā // (21.2) Par.?
tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ / (22.1) Par.?
tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ // (22.2) Par.?
nipapāta tataḥ sātha hemadaṇḍā mahāghanā / (23.1) Par.?
nipatantī maholkeva vyarājacchikhisaṃnibhā // (23.2) Par.?
śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate / (24.1) Par.?
navabhir niśitair bhallair nijaghāna yudhiṣṭhiram // (24.2) Par.?
so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ / (25.1) Par.?
duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ // (25.2) Par.?
samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ / (26.1) Par.?
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī // (26.2) Par.?
sa tu bāṇaḥ samāsādya tava putraṃ mahāratham / (27.1) Par.?
vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha // (27.2) Par.?
tato duryodhanaḥ kruddho gadām udyamya vegitaḥ / (28.1) Par.?
vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam // (28.2) Par.?
tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam / (29.1) Par.?
dharmarājo mahāśaktiṃ prāhiṇot tava sūnave / (29.2) Par.?
dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva // (29.3) Par.?
rathasthaḥ sa tayā viddho varma bhittvā mahāhave / (30.1) Par.?
bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca // (30.2) Par.?
tatas tvaritam āgatya kṛtavarmā tavātmajam / (31.1) Par.?
pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave // (31.2) Par.?
bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām / (32.1) Par.?
abhidudrāva vegena kṛtavarmāṇam āhave / (32.2) Par.?
evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha // (32.3) Par.?
Duration=0.10307812690735 secs.