Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ / (1.2) Par.?
punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam // (1.3) Par.?
dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ / (2.1) Par.?
dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te // (2.2) Par.?
śaraparaśuvarāsipaṭṭiśair iṣubhir anekavidhaiś ca sāditāḥ / (3.1) Par.?
dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ // (3.2) Par.?
kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ / (4.1) Par.?
ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau // (4.2) Par.?
parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ / (5.1) Par.?
dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan // (5.2) Par.?
prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā / (6.1) Par.?
tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye // (6.2) Par.?
atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ / (7.1) Par.?
amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ // (7.2) Par.?
tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam / (8.1) Par.?
lavaṇajalasamuddhatasvanaṃ balam amarāsurasainyasaṃnibham // (8.2) Par.?
surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi / (9.1) Par.?
dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram // (9.2) Par.?
tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran / (10.1) Par.?
bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā // (10.2) Par.?
śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ / (11.1) Par.?
tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha // (11.2) Par.?
tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ / (12.1) Par.?
drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat // (12.2) Par.?
atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum / (13.1) Par.?
arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau // (13.2) Par.?
jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam / (14.1) Par.?
sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ // (14.2) Par.?
atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ / (15.1) Par.?
śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā // (15.2) Par.?
rathān vimānapratimān sajjayantrāyudhadhvajān / (16.1) Par.?
sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt // (16.2) Par.?
gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān / (17.1) Par.?
sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam // (17.2) Par.?
tam antakam iva kruddham anivāryaṃ mahāratham / (18.1) Par.?
duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ // (18.2) Par.?
tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ / (19.1) Par.?
hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā // (19.2) Par.?
navamaṃ ca samāsādya vyasṛjat pratighātinam / (20.1) Par.?
duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat // (20.2) Par.?
tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ / (21.1) Par.?
kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ // (21.2) Par.?
hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt / (22.1) Par.?
duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt // (22.2) Par.?
atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ / (23.1) Par.?
viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ // (23.2) Par.?
atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ / (24.1) Par.?
navatyā navabhiś cograiḥ śatena punar ārdayat // (24.2) Par.?
tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan / (25.1) Par.?
yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ // (25.2) Par.?
uttamaujā yuyutsuś ca yamau pārṣata eva ca / (26.1) Par.?
cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam / (26.2) Par.?
cekitānaś ca balavān dharmarājaś ca suvrataḥ // (26.3) Par.?
ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ / (27.1) Par.?
parivārya raṇe karṇaṃ nānāśastrair avākiran / (27.2) Par.?
bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ // (27.3) Par.?
tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ / (28.1) Par.?
apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ // (28.2) Par.?
rathinaḥ samahāmātrān gajān aśvān sasādinaḥ / (29.1) Par.?
śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata // (29.2) Par.?
tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā / (30.1) Par.?
viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham // (30.2) Par.?
atha karṇāstram astreṇa pratihatyārjunaḥ svayam / (31.1) Par.?
diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoccharavṛṣṭibhiḥ // (31.2) Par.?
musalānīva niṣpetuḥ parighā iva ceṣavaḥ / (32.1) Par.?
śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare // (32.2) Par.?
tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam / (33.1) Par.?
nimīlitākṣam atyartham udabhrāmyat samantataḥ // (33.2) Par.?
niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ / (34.1) Par.?
vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ // (34.2) Par.?
evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām / (35.1) Par.?
girim astaṃ samāsādya pratyapadyata bhānumān // (35.2) Par.?
tamasā ca mahārāja rajasā ca viśeṣataḥ / (36.1) Par.?
na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham // (36.2) Par.?
te trasanto maheṣvāsā rātriyuddhasya bhārata / (37.1) Par.?
apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ // (37.2) Par.?
kauraveṣu ca yāteṣu tadā rājan dinakṣaye / (38.1) Par.?
jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ // (38.2) Par.?
vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ / (39.1) Par.?
parān avahasantaś ca stuvantaś cācyutārjunau // (39.2) Par.?
kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te / (40.1) Par.?
āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ // (40.2) Par.?
tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ / (41.1) Par.?
niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ // (41.2) Par.?
yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ / (42.1) Par.?
jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam // (42.2) Par.?
Duration=0.19605398178101 secs.