Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8589
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ / (1.2) Par.?
na hy asya samare mucyetāntako 'py ātatāyinaḥ // (1.3) Par.?
pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat / (2.1) Par.?
ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān // (2.2) Par.?
eko nivātakavacān avadhīd divyakārmukaḥ / (3.1) Par.?
ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat // (3.2) Par.?
eko 'bhyarakṣad bharatān eko bhavam atoṣayat / (4.1) Par.?
tenaikena jitāḥ sarve madīyā ugratejasaḥ / (4.2) Par.?
te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat // (4.3) Par.?
saṃjaya uvāca / (5.1) Par.?
hataprahatavidhvastā vivarmāyudhavāhanāḥ / (5.2) Par.?
dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ // (5.3) Par.?
śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ / (6.1) Par.?
bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ // (6.2) Par.?
tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan / (7.1) Par.?
karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam // (7.2) Par.?
yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā / (8.1) Par.?
sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ // (8.2) Par.?
sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ / (9.1) Par.?
śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate // (9.2) Par.?
evam uktas tathety uktvā so 'nujajñe nṛpottamān / (10.1) Par.?
sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ // (10.2) Par.?
te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam / (11.1) Par.?
prayatnāt kurumukhyena bṛhaspatyuśanomatāt // (11.2) Par.?
atha pratīpakartāraṃ satataṃ vijitātmanām / (12.1) Par.?
sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā // (12.2) Par.?
puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale / (13.1) Par.?
kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ / (13.2) Par.?
sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva // (13.3) Par.?
dhṛtarāṣṭra uvāca / (14.1) Par.?
yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā / (14.2) Par.?
apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram // (14.3) Par.?
kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ / (15.1) Par.?
kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya / (15.2) Par.?
kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam // (15.3) Par.?
karṇo hy eko mahābāhur hanyāt pārthān sasomakān / (16.1) Par.?
karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam / (16.2) Par.?
tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ // (16.3) Par.?
duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam / (17.1) Par.?
parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave // (17.2) Par.?
karṇam āśritya saṃgrāme darpo duryodhane punaḥ / (18.1) Par.?
jetum utsahate pārthān saputrān sahakeśavān // (18.2) Par.?
aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe / (19.1) Par.?
nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam / (19.2) Par.?
aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate // (19.3) Par.?
aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham / (20.1) Par.?
sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya // (20.2) Par.?
saubalaṃ ca tathā tāta nītimān iti manyate // (21.1) Par.?
yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya / (22.1) Par.?
aśrauṣaṃ nihatān putrān nityam eva ca nirjitān // (22.2) Par.?
na pāṇḍavānāṃ samare kaścid asti nivārakaḥ / (23.1) Par.?
strīmadhyam iva gāhanti daivaṃ hi balavattaram // (23.2) Par.?
saṃjaya uvāca / (24.1) Par.?
atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca / (24.2) Par.?
tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati // (24.3) Par.?
tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā / (25.1) Par.?
na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe // (25.2) Par.?
ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ / (26.1) Par.?
gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate // (26.2) Par.?
tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu / (27.1) Par.?
tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ // (27.2) Par.?
tat tv idānīm atikramya mā śuco bharatarṣabha / (28.1) Par.?
śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta // (28.2) Par.?
prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt / (29.1) Par.?
sametya ca mahābāhur duryodhanam abhāṣata // (29.2) Par.?
adya rājan sameṣyāmi pāṇḍavena yaśasvinā / (30.1) Par.?
haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati // (30.2) Par.?
bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva / (31.1) Par.?
nābhūt samāgamo rājan mama caivārjunasya ca // (31.2) Par.?
idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate / (32.1) Par.?
anihatya raṇe pārthaṃ nāham eṣyāmi bhārata // (32.2) Par.?
hatapravīre sainye 'smin mayi caiva sthite yudhi / (33.1) Par.?
abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam // (33.2) Par.?
tataḥ śreyaskaraṃ yat te tan nibodha janeśvara / (34.1) Par.?
āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca // (34.2) Par.?
kāyasya mahato bhede lāghave dūrapātane / (35.1) Par.?
sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ // (35.2) Par.?
sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ / (36.1) Par.?
indrārtham abhikāmena nirmitaṃ viśvakarmaṇā // (36.2) Par.?
yena daityagaṇān rājañ jitavān vai śatakratuḥ / (37.1) Par.?
yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa / (37.2) Par.?
tad bhārgavāya prāyacchacchakraḥ paramasaṃmatam // (37.3) Par.?
tad divyaṃ bhārgavo mahyam adadād dhanur uttamam / (38.1) Par.?
yena yotsye mahābāhum arjunaṃ jayatāṃ varam / (38.2) Par.?
yathendraḥ samare sarvān daiteyān vai samāgatān // (38.3) Par.?
dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate / (39.1) Par.?
triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā // (39.2) Par.?
dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ / (40.1) Par.?
tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam // (40.2) Par.?
adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam / (41.1) Par.?
nihatya samare vīram arjunaṃ jayatāṃ varam // (41.2) Par.?
saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā / (42.1) Par.?
putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva // (42.2) Par.?
nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ / (43.1) Par.?
samyag dharmānuraktasya siddhir ātmavato yathā // (43.2) Par.?
na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā / (44.1) Par.?
avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt // (44.2) Par.?
jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī / (45.1) Par.?
tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi // (45.2) Par.?
vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam / (46.1) Par.?
tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva // (46.2) Par.?
mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me / (47.1) Par.?
raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ // (47.2) Par.?
agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ / (48.1) Par.?
acchedyaḥ sarvato vīra vājinaś ca manojavāḥ / (48.2) Par.?
dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ // (48.3) Par.?
kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati / (49.1) Par.?
ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam // (49.2) Par.?
ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ / (50.1) Par.?
sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet // (50.2) Par.?
tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ / (51.1) Par.?
nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me // (51.2) Par.?
rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ / (52.1) Par.?
āyāntu paścāt satataṃ mām eva bharatarṣabha // (52.2) Par.?
evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham / (53.1) Par.?
śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham // (53.2) Par.?
yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā / (54.1) Par.?
tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ // (54.2) Par.?
bāhuvīrye samo nāsti madrarājasya kaścana / (55.1) Par.?
tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ // (55.2) Par.?
tathā śalyasamo nāsti hayayāne ha kaścana / (56.1) Par.?
so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama // (56.2) Par.?
etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa / (57.1) Par.?
evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati // (57.2) Par.?
tato draṣṭāsi samare yat kariṣyāmi bhārata / (58.1) Par.?
sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān // (58.2) Par.?
duryodhana uvāca / (59.1) Par.?
sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase / (59.2) Par.?
sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja // (59.3) Par.?
nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te / (60.1) Par.?
anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ // (60.2) Par.?
saṃjaya uvāca / (61.1) Par.?
evam uktvā mahārāja tava putrāḥ pratāpavān / (61.2) Par.?
abhigamyābravīd rājā madrarājam idaṃ vacaḥ // (61.3) Par.?
Duration=0.27530217170715 secs.