Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Paraśurāma, Tripura, Tāraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu / (1.2) Par.?
yathā purā vṛttam idaṃ yuddhe devāsure vibho // (1.3) Par.?
yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ / (2.1) Par.?
tad aśeṣeṇa bruvato mama rājarṣisattama / (2.2) Par.?
tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā // (2.3) Par.?
devānām asurāṇāṃ ca mahān āsīt samāgamaḥ / (3.1) Par.?
babhūva prathamo rājan saṃgrāmas tārakāmayaḥ / (3.2) Par.?
nirjitāś ca tadā daityā daivatair iti naḥ śrutam // (3.3) Par.?
nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ / (4.1) Par.?
tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva // (4.2) Par.?
tapa ugraṃ samāsthāya niyame parame sthitāḥ / (5.1) Par.?
tapasā karśayāmāsur dehān svāñ śatrutāpana // (5.2) Par.?
damena tapasā caiva niyamena ca pārthiva / (6.1) Par.?
teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān // (6.2) Par.?
avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā / (7.1) Par.?
sahitā varayāmāsuḥ sarvalokapitāmaham // (7.2) Par.?
tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ / (8.1) Par.?
nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ / (8.2) Par.?
varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate // (8.3) Par.?
tatas te sahitā rājan sampradhāryāsakṛd bahu / (9.1) Par.?
sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan // (9.2) Par.?
asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha / (10.1) Par.?
vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām / (10.2) Par.?
vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ // (10.3) Par.?
tato varṣasahasre tu sameṣyāmaḥ parasparam / (11.1) Par.?
ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha // (11.2) Par.?
samāgatāni caitāni yo hanyād bhagavaṃs tadā / (12.1) Par.?
ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati / (12.2) Par.?
evam astv iti tān devaḥ pratyuktvā prāviśad divam // (12.3) Par.?
te tu labdhavarāḥ prītāḥ sampradhārya parasparam / (13.1) Par.?
puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram / (13.2) Par.?
viśvakarmāṇam ajaraṃ daityadānavapūjitam // (13.3) Par.?
tato mayaḥ svatapasā cakre dhīmān purāṇi ha / (14.1) Par.?
trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā // (14.2) Par.?
kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam / (15.1) Par.?
āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate // (15.2) Par.?
ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam / (16.1) Par.?
gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam // (16.2) Par.?
guṇaprasavasaṃbādham asaṃbādham anāmayam / (17.1) Par.?
prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam // (17.2) Par.?
pureṣu cābhavan rājan rājāno vai pṛthak pṛthak / (18.1) Par.?
kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ / (18.2) Par.?
rājataṃ kamalākṣasya vidyunmālina āyasam // (18.3) Par.?
trayas te daityarājānas trīṃl lokān āśu tejasā / (19.1) Par.?
ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ // (19.2) Par.?
teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca / (20.1) Par.?
koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ / (20.2) Par.?
mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ // (20.3) Par.?
sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ / (21.1) Par.?
tam āśritya hi te sarve avartantākutobhayāḥ // (21.2) Par.?
yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ / (22.1) Par.?
tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā // (22.2) Par.?
tārakākṣasutaś cāsīddharir nāma mahābalaḥ / (23.1) Par.?
tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ // (23.2) Par.?
sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure / (24.1) Par.?
śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ // (24.2) Par.?
sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ / (25.1) Par.?
sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho // (25.2) Par.?
yena rūpeṇa daityas tu yena veṣeṇa caiva ha / (26.1) Par.?
mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān // (26.2) Par.?
tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire / (27.1) Par.?
mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ / (27.2) Par.?
na teṣām abhavad rājan kṣayo yuddhe kathaṃcana // (27.3) Par.?
tatas te lobhamohābhyām abhibhūtā vicetasaḥ / (28.1) Par.?
nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan // (28.2) Par.?
vidrāvya sagaṇān devāṃs tatra tatra tadā tadā / (29.1) Par.?
viceruḥ svena kāmena varadānena darpitāḥ // (29.2) Par.?
devāraṇyāni sarvāṇi priyāṇi ca divaukasām / (30.1) Par.?
ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā / (30.2) Par.?
vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ // (30.3) Par.?
te devāḥ sahitāḥ sarve pitāmaham ariṃdama / (31.1) Par.?
abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ // (31.2) Par.?
te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca / (32.1) Par.?
vadhopāyam apṛcchanta bhagavantaṃ pitāmaham // (32.2) Par.?
śrutvā tad bhagavān devo devān idam uvāca ha / (33.1) Par.?
asurāś ca durātmānas te cāpi vibudhadviṣaḥ / (33.2) Par.?
aparādhyanti satataṃ ye yuṣmān pīḍayanty uta // (33.3) Par.?
ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ / (34.1) Par.?
adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ // (34.2) Par.?
te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam / (35.1) Par.?
yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān // (35.2) Par.?
iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ / (36.1) Par.?
brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ // (36.2) Par.?
tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam / (37.1) Par.?
ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ // (37.2) Par.?
tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam / (38.1) Par.?
sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā // (38.2) Par.?
tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ / (39.1) Par.?
yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā // (39.2) Par.?
te taṃ dadṛśur īśānaṃ tejorāśim umāpatim / (40.1) Par.?
ananyasadṛśaṃ loke vratavantam akalmaṣam // (40.2) Par.?
ekaṃ ca bhagavantaṃ te nānārūpam akalpayan / (41.1) Par.?
ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani / (41.2) Par.?
parasparasya cāpaśyan sarve paramavismitāḥ // (41.3) Par.?
sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim / (42.1) Par.?
devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ // (42.2) Par.?
tān svastivākyenābhyarcya samutthāpya ca śaṃkaraḥ / (43.1) Par.?
brūta brūteti bhagavān smayamāno 'bhyabhāṣata // (43.2) Par.?
tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ / (44.1) Par.?
namo namas te 'stu vibho tata ity abruvan bhavam // (44.2) Par.?
namo devātidevāya dhanvine cātimanyave / (45.1) Par.?
prajāpatimakhaghnāya prajāpatibhir īḍyase // (45.2) Par.?
namaḥ stutāya stutyāya stūyamānāya mṛtyave / (46.1) Par.?
vilohitāya rudrāya nīlagrīvāya śūline // (46.2) Par.?
amoghāya mṛgākṣāya pravarāyudhayodhine / (47.1) Par.?
durvāraṇāya śukrāya brahmaṇe brahmacāriṇe // (47.2) Par.?
īśānāyāprameyāya niyantre carmavāsase / (48.1) Par.?
taponityāya piṅgāya vratine kṛttivāsase // (48.2) Par.?
kumārapitre tryakṣāya pravarāyudhadhāriṇe / (49.1) Par.?
prapannārtivināśāya brahmadviṭsaṃghaghātine // (49.2) Par.?
vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ / (50.1) Par.?
gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ // (50.2) Par.?
namo 'stu te sasainyāya tryambakāyogratejase / (51.1) Par.?
manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ // (51.2) Par.?
tataḥ prasanno bhagavān svāgatenābhinandya tān / (52.1) Par.?
provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ // (52.2) Par.?
pitṛdevarṣisaṃghebhyo vare datte mahātmanā / (53.1) Par.?
satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ // (53.2) Par.?
tavātisargād deveśa prājāpatyam idaṃ padam / (54.1) Par.?
mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ // (54.2) Par.?
tān atikrāntamaryādān nānyaḥ saṃhartum arhati / (55.1) Par.?
tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe // (55.2) Par.?
sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām / (56.1) Par.?
kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt // (56.2) Par.?
śrībhagavān uvāca / (57.1) Par.?
hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ / (57.2) Par.?
na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām // (57.3) Par.?
te yūyaṃ sahitāḥ sarve madīyenāstratejasā / (58.1) Par.?
jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ // (58.2) Par.?
devā ūcuḥ / (59.1) Par.?
asmattejobalaṃ yāvat tāvad dviguṇam eva ca / (59.2) Par.?
teṣām iti ha manyāmo dṛṣṭatejobalā hi te // (59.3) Par.?
bhagavān uvāca / (60.1) Par.?
vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ / (60.2) Par.?
mama tejobalārdhena sarvāṃs tān ghnata śātravān // (60.3) Par.?
devā ūcuḥ / (61.1) Par.?
bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara / (61.2) Par.?
sarveṣāṃ no balārdhena tvam eva jahi śātravān // (61.3) Par.?
duryodhana uvāca / (62.1) Par.?
tatas tatheti deveśas tair ukto rājasattama / (62.2) Par.?
ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat // (62.3) Par.?
sa tu devo balenāsīt sarvebhyo balavattaraḥ / (63.1) Par.?
mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ // (63.2) Par.?
tato 'bravīn mahādevo dhanurbāṇadharas tv aham / (64.1) Par.?
haniṣyāmi rathenājau tān ripūn vai divaukasaḥ // (64.2) Par.?
te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca / (65.1) Par.?
paśyadhvaṃ yāvad adyaitān pātayāmi mahītale // (65.2) Par.?
devā ūcuḥ / (66.1) Par.?
mūrtisarvasvam ādāya trailokyasya tatas tataḥ / (66.2) Par.?
rathaṃ te kalpayiṣyāma deveśvara mahaujasam // (66.3) Par.?
tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham / (67.1) Par.?
tato vibudhaśārdūlās taṃ rathaṃ samakalpayan // (67.2) Par.?
vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm / (68.1) Par.?
saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā // (68.2) Par.?
mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ / (69.1) Par.?
diśaś ca pradiśaś caiva parivāraṃ rathasya hi // (69.2) Par.?
anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ / (70.1) Par.?
dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram / (70.2) Par.?
oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ // (70.3) Par.?
sūryācandramasau kṛtvā cakre rathavarottame / (71.1) Par.?
pakṣau pūrvāparau tatra kṛte rātryahanī śubhe // (71.2) Par.?
daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām / (72.1) Par.?
dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān // (72.2) Par.?
śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca / (73.1) Par.?
grahanakṣatratārābhiś carma citraṃ nabhastalam // (73.2) Par.?
surāmbupretavittānāṃ patīṃl lokeśvarān hayān / (74.1) Par.?
sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām / (74.2) Par.?
yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam // (74.3) Par.?
karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ / (75.1) Par.?
adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī // (75.2) Par.?
nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ / (76.1) Par.?
vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat // (76.2) Par.?
evaṃ tasmin mahārāja kalpite rathasattame / (77.1) Par.?
devair manujaśārdūla dviṣatām abhimardane // (77.2) Par.?
svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe / (78.1) Par.?
rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam // (78.2) Par.?
brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ / (79.1) Par.?
pariskandā rathasyāsya sarvatodiśam udyatāḥ // (79.2) Par.?
atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ / (80.1) Par.?
ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ // (80.2) Par.?
itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ / (81.1) Par.?
divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ // (81.2) Par.?
tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca / (82.1) Par.?
oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat // (82.2) Par.?
vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ / (83.1) Par.?
tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā // (83.2) Par.?
iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca / (84.1) Par.?
agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat // (84.2) Par.?
viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ / (85.1) Par.?
tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te // (85.2) Par.?
tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ / (86.1) Par.?
bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham // (86.2) Par.?
sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ / (87.1) Par.?
ādityāyutasaṃkāśas tejojvālāvṛto jvalan // (87.2) Par.?
duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ / (88.1) Par.?
nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān // (88.2) Par.?
pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ / (89.1) Par.?
vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ // (89.2) Par.?
tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat / (90.1) Par.?
jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam // (90.2) Par.?
dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī / (91.1) Par.?
bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam // (91.2) Par.?
tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ / (92.1) Par.?
puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama // (92.2) Par.?
tam āsthāya mahādevas trāsayan daivatāny api / (93.1) Par.?
āruroha tadā yattaḥ kampayann iva rodasī // (93.2) Par.?
sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī / (94.1) Par.?
hasann ivābravīd devo sārathiḥ ko bhaviṣyati // (94.2) Par.?
tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate / (95.1) Par.?
sa bhaviṣyati deveśa sārathis te na saṃśayaḥ // (95.2) Par.?
tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ / (96.1) Par.?
taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram // (96.2) Par.?
etacchrutvā tato devā vākyam uktaṃ mahātmanā / (97.1) Par.?
gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan // (97.2) Par.?
deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam / (98.1) Par.?
tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ // (98.2) Par.?
rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ / (99.1) Par.?
sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame // (99.2) Par.?
tasmād vidhīyatāṃ kaścit sārathir devasattama / (100.1) Par.?
saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho // (100.2) Par.?
evam asmāsu hi purā bhagavann uktavān asi / (101.1) Par.?
hitaṃ kartāsmi bhavatām iti tat kartum arhasi // (101.2) Par.?
sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām / (102.1) Par.?
pinākapāṇir vihito 'tra yoddhā vibhīṣayan dānavān udyato 'sau // (102.2) Par.?
tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman / (103.1) Par.?
nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ // (103.2) Par.?
tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān / (104.1) Par.?
tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca / (104.2) Par.?
kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha // (104.3) Par.?
tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam / (105.1) Par.?
tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho / (105.2) Par.?
sārathye tūrṇam āroha saṃyaccha paramān hayān // (105.3) Par.?
iti te śirasā natvā trilokeśaṃ pitāmaham / (106.1) Par.?
devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam // (106.2) Par.?
brahmovāca / (107.1) Par.?
nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ / (107.2) Par.?
saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ // (107.3) Par.?
tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ / (108.1) Par.?
sārathye kalpito devair īśānasya mahātmanaḥ // (108.2) Par.?
tasminn ārohati kṣipraṃ syandanaṃ lokapūjite / (109.1) Par.?
śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ // (109.2) Par.?
maheśvare tv āruhati jānubhyām agaman mahīm // (110.1) Par.?
abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ / (111.1) Par.?
tān aśvāṃś codayāmāsa manomārutaraṃhasaḥ // (111.2) Par.?
tato 'dhirūḍhe varade prayāte cāsurān prati / (112.1) Par.?
sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata // (112.2) Par.?
yāhi deva yato daityāś codayāśvān atandritaḥ / (113.1) Par.?
paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe // (113.2) Par.?
tatas tāṃś codayāmāsa vāyuvegasamāñ jave / (114.1) Par.?
yena tat tripuraṃ rājan daityadānavarakṣitam // (114.2) Par.?
athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram / (115.1) Par.?
yuktvā pāśupatāstreṇa tripuraṃ samacintayat // (115.2) Par.?
tasmin sthite tadā rājan kruddhe vidhṛtakārmuke / (116.1) Par.?
purāṇi tāni kālena jagmur ekatvatāṃ tadā // (116.2) Par.?
ekībhāvaṃ gate caiva tripure samupāgate / (117.1) Par.?
babhūva tumulo harṣo daivatānāṃ mahātmanām // (117.2) Par.?
tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ / (118.1) Par.?
jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ // (118.2) Par.?
tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān / (119.1) Par.?
anirdeśyogravapuṣo devasyāsahyatejasaḥ // (119.2) Par.?
sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ / (120.1) Par.?
trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati / (120.2) Par.?
tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave // (120.3) Par.?
evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ / (121.1) Par.?
maheśvareṇa kruddhena trailokyasya hitaiṣiṇā // (121.2) Par.?
sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ / (122.1) Par.?
mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam // (122.2) Par.?
tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ / (123.1) Par.?
tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam // (123.2) Par.?
te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam / (124.1) Par.?
kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ // (124.2) Par.?
yathaiva bhagavān brahmā lokadhātā pitāmahaḥ / (125.1) Par.?
saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ // (125.2) Par.?
tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ / (126.1) Par.?
viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā // (126.2) Par.?
yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha / (127.1) Par.?
tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān // (127.2) Par.?
yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim / (128.1) Par.?
pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām / (128.2) Par.?
tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ // (128.3) Par.?
imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me / (129.1) Par.?
pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit // (129.2) Par.?
śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam / (130.1) Par.?
kuru śalya viniścitya mā bhūd atra vicāraṇā // (130.2) Par.?
bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ / (131.1) Par.?
tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ // (131.2) Par.?
sa tīvraṃ tapa āsthāya prasādayitavān bhavam / (132.1) Par.?
astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ // (132.2) Par.?
tasya tuṣṭo mahādevo bhaktyā ca praśamena ca / (133.1) Par.?
hṛdgataṃ cāsya vijñāya darśayāmāsa śaṃkaraḥ // (133.2) Par.?
īśvara uvāca / (134.1) Par.?
rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam / (134.2) Par.?
kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi // (134.3) Par.?
dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi / (135.1) Par.?
apātram asamarthaṃ ca dahanty astrāṇi bhārgava // (135.2) Par.?
ity ukto jāmadagnyas tu devadevena śūlinā / (136.1) Par.?
pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum // (136.2) Par.?
yadā jānāsi deveśa pātraṃ mām astradhāraṇe / (137.1) Par.?
tadā śuśrūṣate 'strāṇi bhavān me dātum arhati // (137.2) Par.?
duryodhana uvāca / (138.1) Par.?
tataḥ sa tapasā caiva damena niyamena ca / (138.2) Par.?
pūjopahārabalibhir homamantrapuraskṛtaiḥ // (138.3) Par.?
ārādhayitavāñśarvaṃ bahūn varṣagaṇāṃs tadā / (139.1) Par.?
prasannaś ca mahādevo bhārgavasya mahātmanaḥ // (139.2) Par.?
abravīt tasya bahuśo guṇān devyāḥ samīpataḥ / (140.1) Par.?
bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ // (140.2) Par.?
evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ / (141.1) Par.?
devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ // (141.2) Par.?
etasminn eva kāle tu daityā āsan mahābalāḥ / (142.1) Par.?
tais tadā darpamohāndhair abādhyanta divaukasaḥ // (142.2) Par.?
tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ / (143.1) Par.?
cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te // (143.2) Par.?
abhigamya tato devā maheśvaram athābruvan / (144.1) Par.?
prasādayantas taṃ bhaktyā jahi śatrugaṇān iti // (144.2) Par.?
pratijñāya tato devo devatānāṃ ripukṣayam / (145.1) Par.?
rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ // (145.2) Par.?
ripūn bhārgava devānāṃ jahi sarvān samāgatān / (146.1) Par.?
lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca // (146.2) Par.?
rāma uvāca / (147.1) Par.?
akṛtāstrasya deveśa kā śaktir me maheśvara / (147.2) Par.?
nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān // (147.3) Par.?
īśvara uvāca / (148.1) Par.?
gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān / (148.2) Par.?
vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān // (148.3) Par.?
duryodhana uvāca / (149.1) Par.?
etacchrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ / (149.2) Par.?
rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati // (149.3) Par.?
avadhīd devaśatrūṃs tān madadarpabalānvitān / (150.1) Par.?
vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ // (150.2) Par.?
sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ / (151.1) Par.?
saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata // (151.2) Par.?
prītaś ca bhagavān devaḥ karmaṇā tena tasya vai / (152.1) Par.?
varān prādād brahmavide bhārgavāya mahātmane // (152.2) Par.?
uktaś ca devadevena prītiyuktena śūlinā / (153.1) Par.?
nipātāt tava śastrāṇāṃ śarīre yābhavad rujā // (153.2) Par.?
tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana / (154.1) Par.?
gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam // (154.2) Par.?
tato 'strāṇi samastāni varāṃś ca manasepsitān / (155.1) Par.?
labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam // (155.2) Par.?
anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ / (156.1) Par.?
evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ // (156.2) Par.?
bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane / (157.1) Par.?
karṇāya puruṣavyāghra suprītenāntarātmanā // (157.2) Par.?
vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva / (158.1) Par.?
nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ // (158.2) Par.?
nāpi sūtakule jātaṃ karṇaṃ manye kathaṃcana / (159.1) Par.?
devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam // (159.2) Par.?
sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham / (160.1) Par.?
katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati // (160.2) Par.?
paśya hy asya bhujau pīnau nāgarājakaropamau / (161.1) Par.?
vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam // (161.2) Par.?
Duration=1.1472351551056 secs.