Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prayān eva tadā karṇo harṣayan vāhinīṃ tava / (1.2) Par.?
ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata // (1.3) Par.?
yo mamādya mahātmānaṃ darśayecchvetavāhanam / (2.1) Par.?
tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati // (2.2) Par.?
sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ / (3.1) Par.?
śakaṭaṃ ratnasampūrṇaṃ yo me brūyād dhanaṃjayam // (3.2) Par.?
sa cet tad abhimanyeta puruṣo 'rjunadarśivān / (4.1) Par.?
anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam // (4.2) Par.?
tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam / (5.1) Par.?
śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām // (5.2) Par.?
sa cet tad abhimanyeta puruṣo 'rjunadarśivān / (6.1) Par.?
anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān // (6.2) Par.?
hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān / (7.1) Par.?
sudāntān api caivāhaṃ dadyām aṣṭaśatān parān // (7.2) Par.?
rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam / (8.1) Par.?
yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam // (8.2) Par.?
anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ / (9.1) Par.?
kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ / (9.2) Par.?
utpannān aparānteṣu vinītān hastiśikṣakaiḥ // (9.3) Par.?
sa cet tad abhimanyeta puruṣo 'rjunadarśivān / (10.1) Par.?
anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam // (10.2) Par.?
putradārān vihārāṃś ca yad anyad vittam asti me / (11.1) Par.?
tac ca tasmai punar dadyāṃ yad yat sa manasecchati // (11.2) Par.?
hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ / (12.1) Par.?
tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau // (12.2) Par.?
etā vācaḥ subahuśaḥ karṇa uccārayan yudhi / (13.1) Par.?
dadhmau sāgarasambhūtaṃ susvanaṃ śaṅkham uttamam // (13.2) Par.?
tā vācaḥ sūtaputrasya tathā yuktā niśamya tu / (14.1) Par.?
duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat // (14.2) Par.?
tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ / (15.1) Par.?
siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ // (15.2) Par.?
prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha / (16.1) Par.?
yodhānāṃ samprahṛṣṭānāṃ tathā samabhavat svanaḥ // (16.2) Par.?
tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham / (17.1) Par.?
vikatthamānaṃ samare rādheyam arikarśanam / (17.2) Par.?
madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata // (17.3) Par.?
mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam / (18.1) Par.?
prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam // (18.2) Par.?
bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā / (19.1) Par.?
ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam // (19.2) Par.?
parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat / (20.1) Par.?
apātradāne ye doṣās tān mohān nāvabudhyase // (20.2) Par.?
yat pravedayase vittaṃ bahutvena khalu tvayā / (21.1) Par.?
śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ // (21.2) Par.?
yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat / (22.1) Par.?
na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau // (22.2) Par.?
aprārthitaṃ prārthayase suhṛdo na hi santi te / (23.1) Par.?
ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane // (23.2) Par.?
kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam / (24.1) Par.?
bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ // (24.2) Par.?
samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām / (25.1) Par.?
giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam // (25.2) Par.?
sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ / (26.1) Par.?
dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi // (26.2) Par.?
hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā / (27.1) Par.?
śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā // (27.2) Par.?
karṇa uvāca / (28.1) Par.?
svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe / (28.2) Par.?
tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi // (28.3) Par.?
na mām asmād abhiprāyāt kaścid adya nivartayet / (29.1) Par.?
apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati // (29.2) Par.?
saṃjaya uvāca / (30.1) Par.?
iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ / (30.2) Par.?
cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ // (30.3) Par.?
yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ / (31.1) Par.?
anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt // (31.2) Par.?
yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī / (32.1) Par.?
tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra // (32.2) Par.?
bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum / (33.1) Par.?
tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum // (33.2) Par.?
triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam / (34.1) Par.?
sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa // (34.2) Par.?
siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī / (35.1) Par.?
samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya // (35.2) Par.?
mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva / (36.1) Par.?
vane sṛgālaḥ piśitasya tṛpto mā pārtham āsādya vinaṅkṣyasi tvam // (36.2) Par.?
īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham / (37.1) Par.?
śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam // (37.2) Par.?
bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi / (38.1) Par.?
mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi // (38.2) Par.?
siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi / (39.1) Par.?
sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam // (39.2) Par.?
suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam / (40.1) Par.?
laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam // (40.2) Par.?
sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam / (41.1) Par.?
candrodaye vivartantam aplavaḥ saṃtitīrṣasi // (41.2) Par.?
ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam / (42.1) Par.?
vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam // (42.2) Par.?
mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi / (43.1) Par.?
kāmatoyapradaṃ loke naraparjanyam arjunam // (43.2) Par.?
yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet / (44.1) Par.?
tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam // (44.2) Par.?
sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan / (45.1) Par.?
manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati // (45.2) Par.?
tathā tvam api rādheya siṃham ātmānam icchasi / (46.1) Par.?
apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam // (46.2) Par.?
vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi / (47.1) Par.?
samāsthitāv ekarathe sūryācandramasāv iva // (47.2) Par.?
yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave / (48.1) Par.?
tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi // (48.2) Par.?
rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa / (49.1) Par.?
nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi // (49.2) Par.?
nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ / (50.1) Par.?
vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase // (50.2) Par.?
yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale / (51.1) Par.?
yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau // (51.2) Par.?
yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte / (52.1) Par.?
tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ // (52.2) Par.?
saṃjaya uvāca / (53.1) Par.?
adhikṣiptas tu rādheyaḥ śalyenāmitatejasā / (53.2) Par.?
śalyam āha susaṃkruddho vākśalyam avadhārayan // (53.3) Par.?
guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ / (54.1) Par.?
tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān // (54.2) Par.?
arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān / (55.1) Par.?
ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā // (55.2) Par.?
evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave / (56.1) Par.?
jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat // (56.2) Par.?
asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ / (57.1) Par.?
ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ // (57.2) Par.?
śete candanapūrṇena pūjito bahulāḥ samāḥ / (58.1) Par.?
āheyo viṣavān ugro narāśvadvipasaṃghahā // (58.2) Par.?
ekavīro mahāraudras tanutrāsthividāraṇaḥ / (59.1) Par.?
nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim // (59.2) Par.?
tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte / (60.1) Par.?
kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me // (60.2) Par.?
tenāham iṣuṇā śalya vāsudevadhanaṃjayau / (61.1) Par.?
yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama // (61.2) Par.?
sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā / (62.1) Par.?
sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ / (62.2) Par.?
ubhayaṃ tat samāsādya ko 'tivartitum arhati // (62.3) Par.?
tāv etau puruṣavyāghrau sametau syandane sthitau / (63.1) Par.?
mām ekam abhisaṃyātau sujātaṃ śalya paśya me // (63.2) Par.?
pitṛṣvasāmātulajau bhrātarāv aparājitau / (64.1) Par.?
maṇī sūtra iva protau draṣṭāsi nihatau mayā // (64.2) Par.?
arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau / (65.1) Par.?
bhīrūṇāṃ trāsajananau śalya harṣakarau mama // (65.2) Par.?
tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ / (66.1) Par.?
bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase // (66.2) Par.?
saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja / (67.1) Par.?
tau hatvā samare hantā tvām addhā sahabāndhavam // (67.2) Par.?
pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana / (68.1) Par.?
suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi // (68.2) Par.?
tau vā mamādya hantārau hantāsmi samare sthitau / (69.1) Par.?
nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam // (69.2) Par.?
vāsudevasahasraṃ vā phalgunānāṃ śatāni ca / (70.1) Par.?
aham eko haniṣyāmi joṣam āssva kudeśaja // (70.2) Par.?
striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ / (71.1) Par.?
yā gāthāḥ sampragāyanti kurvanto 'dhyayanaṃ yathā / (71.2) Par.?
tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu // (71.3) Par.?
brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau / (72.1) Par.?
śrutvā caikamanā mūḍha kṣama vā brūhi vottaram // (72.2) Par.?
mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ / (73.1) Par.?
madrake saṃgataṃ nāsti kṣudravākye narādhame // (73.2) Par.?
durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ / (74.1) Par.?
yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam // (74.2) Par.?
pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ / (75.1) Par.?
jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ // (75.2) Par.?
vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam / (76.1) Par.?
puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā // (76.2) Par.?
yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā / (77.1) Par.?
pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca // (77.2) Par.?
yāni caivāpy abaddhāni pravartante ca kāmataḥ / (78.1) Par.?
kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet // (78.2) Par.?
madrakeṣu vilupteṣu prakhyātāśubhakarmasu / (79.1) Par.?
nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret // (79.2) Par.?
madrake saṃgataṃ nāsti madrako hi sacāpalaḥ / (80.1) Par.?
madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca // (80.2) Par.?
rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet // (81.1) Par.?
śūdrasaṃskārako vipro yathā yāti parābhavam / (82.1) Par.?
tathā brahmadviṣo nityaṃ gacchantīha parābhavam // (82.2) Par.?
madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam / (83.1) Par.?
ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet // (83.2) Par.?
iti vṛścikadaṣṭasya nānāviṣahatasya ca / (84.1) Par.?
kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate / (84.2) Par.?
evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ // (84.3) Par.?
vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ / (85.1) Par.?
mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ / (85.2) Par.?
tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati // (85.3) Par.?
yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake / (86.1) Par.?
tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ / (86.2) Par.?
tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi // (86.3) Par.?
suvīrakaṃ yācyamānā madrakā kaṣati sphijau / (87.1) Par.?
adātukāmā vacanam idaṃ vadati dāruṇam // (87.2) Par.?
mā mā suvīrakaṃ kaścid yācatāṃ dayito mama / (88.1) Par.?
putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam // (88.2) Par.?
nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ / (89.1) Par.?
ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma // (89.2) Par.?
evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu / (90.1) Par.?
ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu // (90.2) Par.?
madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha / (91.1) Par.?
pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ // (91.2) Par.?
eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam / (92.1) Par.?
yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ // (92.2) Par.?
āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ / (93.1) Par.?
na me sa prathamaḥ kalpo nidhane svargam icchataḥ // (93.2) Par.?
so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ / (94.1) Par.?
tadarthe hi mama prāṇā yac ca me vidyate vasu // (94.2) Par.?
vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja / (95.1) Par.?
yathā hy amitravat sarvaṃ tvam asmāsu pravartase // (95.2) Par.?
kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api / (96.1) Par.?
saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ // (96.2) Par.?
sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca / (97.1) Par.?
nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ // (97.2) Par.?
tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām / (98.1) Par.?
yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara // (98.2) Par.?
sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api / (99.1) Par.?
viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam // (99.2) Par.?
na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka / (100.1) Par.?
yo mām asmād abhiprāyād vārayed iti me matiḥ // (100.2) Par.?
evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase / (101.1) Par.?
mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama // (101.2) Par.?
mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ / (102.1) Par.?
apavādatitikṣābhis tribhir etair hi jīvasi // (102.2) Par.?
punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi / (103.1) Par.?
śiras te pātayiṣyāmi gadayā vajrakalpayā // (103.2) Par.?
śrotāras tv idam adyeha draṣṭāro vā kudeśaja / (104.1) Par.?
karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau // (104.2) Par.?
evam uktvā tu rādheyaḥ punar eva viśāṃ pate / (105.1) Par.?
abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam // (105.2) Par.?
Duration=0.47440099716187 secs.