Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ / (1.2) Par.?
śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan // (1.3) Par.?
yathaiva matto madyena tvaṃ tathā na ca vā tathā / (2.1) Par.?
tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā // (2.2) Par.?
imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me / (3.1) Par.?
śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana // (3.2) Par.?
nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare / (4.1) Par.?
yena tvaṃ māṃ mahābāho hantum icchasy anāgasam // (4.2) Par.?
avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam / (5.1) Par.?
viśeṣato rathasthena rājñaś caiva hitaiṣiṇā // (5.2) Par.?
samaṃ ca viṣamaṃ caiva rathinaś ca balābalam / (6.1) Par.?
śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha // (6.2) Par.?
āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām / (7.1) Par.?
bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā // (7.2) Par.?
astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca / (8.1) Par.?
sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā / (8.2) Par.?
atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ // (8.3) Par.?
vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān / (9.1) Par.?
yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ // (9.2) Par.?
bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ / (10.1) Par.?
rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ // (10.2) Par.?
putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām / (11.1) Par.?
kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ // (11.2) Par.?
tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ / (12.1) Par.?
māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī // (12.2) Par.?
sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ / (13.1) Par.?
sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate // (13.2) Par.?
atha haṃsāḥ samudrānte kadācid abhipātinaḥ / (14.1) Par.?
garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ // (14.2) Par.?
kumārakās tato haṃsān dṛṣṭvā kākam athābruvan / (15.1) Par.?
bhavān eva viśiṣṭo hi patatribhyo vihaṃgama // (15.2) Par.?
pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ / (16.1) Par.?
tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate // (16.2) Par.?
tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti / (17.1) Par.?
ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām // (17.2) Par.?
teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām / (18.1) Par.?
tam āhvayata durbuddhiḥ patāma iti pakṣiṇam // (18.2) Par.?
tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ / (19.1) Par.?
bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ / (19.2) Par.?
idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ // (19.3) Par.?
vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ / (20.1) Par.?
pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ // (20.2) Par.?
kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam / (21.1) Par.?
kāko bhūtvā nipatane samāhvayasi durmate / (21.2) Par.?
kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat // (21.3) Par.?
atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ / (22.1) Par.?
prajagādottaraṃ kākaḥ katthano jātilāghavāt // (22.2) Par.?
śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ / (23.1) Par.?
śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā // (23.2) Par.?
uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca / (24.1) Par.?
niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca // (24.2) Par.?
viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam / (25.1) Par.?
atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam // (25.2) Par.?
gatāgatapratigatā bahvīś ca nikuḍīnikāḥ / (26.1) Par.?
kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam // (26.2) Par.?
evam ukte tu kākena prahasyaiko vihaṃgamaḥ / (27.1) Par.?
uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me // (27.2) Par.?
śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam / (28.1) Par.?
ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ // (28.2) Par.?
tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃcana / (29.1) Par.?
pata tvam api raktākṣa yena vā tena manyase // (29.2) Par.?
atha kākāḥ prajahasur ye tatrāsan samāgatāḥ / (30.1) Par.?
katham ekena pātena haṃsaḥ pātaśataṃ jayet // (30.2) Par.?
ekenaiva śatasyaikaṃ pātenābhibhaviṣyati / (31.1) Par.?
haṃsasya patitaṃ kāko balavān āśuvikramaḥ // (31.2) Par.?
prapetatuḥ spardhayātha tatas tau haṃsavāyasau / (32.1) Par.?
ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca // (32.2) Par.?
petivān atha cakrāṅgaḥ petivān atha vāyasaḥ / (33.1) Par.?
visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām // (33.2) Par.?
atha kākasya citrāṇi patitānītarāṇi ca / (34.1) Par.?
dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ // (34.2) Par.?
haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca / (35.1) Par.?
utpatyotpatya ca prāhur muhūrtam iti ceti ca // (35.2) Par.?
vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca / (36.1) Par.?
kurvāṇā vividhān rāvān āśaṃsantas tadā jayam // (36.2) Par.?
haṃsas tu mṛdukenaiva vikrāntum upacakrame / (37.1) Par.?
pratyahīyata kākāc ca muhūrtam iva māriṣa // (37.2) Par.?
avamanya rayaṃ haṃsān idaṃ vacanam abravīt / (38.1) Par.?
yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate // (38.2) Par.?
atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam / (39.1) Par.?
upary upari vegena sāgaraṃ varuṇālayam // (39.2) Par.?
tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam / (40.1) Par.?
dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam / (40.2) Par.?
nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave // (40.3) Par.?
aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ / (41.1) Par.?
mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate // (41.2) Par.?
gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama / (42.1) Par.?
digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ / (42.2) Par.?
vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ // (42.3) Par.?
atha haṃso 'bhyatikramya muhūrtam iti ceti ca / (43.1) Par.?
avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum / (43.2) Par.?
atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata // (43.3) Par.?
taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam / (44.1) Par.?
ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam // (44.2) Par.?
bahūni patanāni tvam ācakṣāṇo muhur muhuḥ / (45.1) Par.?
patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase // (45.2) Par.?
kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam / (46.1) Par.?
jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ // (46.2) Par.?
sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave / (47.1) Par.?
kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha // (47.2) Par.?
haṃsa uvāca / (48.1) Par.?
śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa / (48.2) Par.?
nānāvidhānīha purā taccānṛtam ihādya te // (48.3) Par.?
kāka uvāca / (49.1) Par.?
ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat / (49.2) Par.?
avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ / (49.3) Par.?
prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām // (49.4) Par.?
yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ / (50.1) Par.?
na kaṃcid avamanyeyam āpado māṃ samuddhara // (50.2) Par.?
tam evaṃvādinaṃ dīnaṃ vilapantam acetanam / (51.1) Par.?
kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave // (51.2) Par.?
tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam / (52.1) Par.?
padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ // (52.2) Par.?
āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam / (53.1) Par.?
ājagāma punar dvīpaṃ spardhayā petatur yataḥ // (53.2) Par.?
saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram / (54.1) Par.?
gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ // (54.2) Par.?
ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ / (55.1) Par.?
evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ / (55.2) Par.?
sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase // (55.3) Par.?
droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ / (56.1) Par.?
virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā // (56.2) Par.?
yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā / (57.1) Par.?
sṛgālā iva siṃhena kva te vīryam abhūt tadā // (57.2) Par.?
bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā / (58.1) Par.?
paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ // (58.2) Par.?
tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ / (59.1) Par.?
kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ // (59.2) Par.?
hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe / (60.1) Par.?
karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat // (60.2) Par.?
punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca / (61.1) Par.?
kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi // (61.2) Par.?
satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ / (62.1) Par.?
avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām // (62.2) Par.?
kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ / (63.1) Par.?
tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā // (63.2) Par.?
idānīm eva draṣṭāsi pradhane syandane sthitau / (64.1) Par.?
putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam // (64.2) Par.?
devāsuramanuṣyeṣu prakhyātau yau nararṣabhau / (65.1) Par.?
prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu // (65.2) Par.?
evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau / (66.1) Par.?
nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana // (66.2) Par.?
Duration=0.28615117073059 secs.