Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8596
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
madrādhipasyādhirathis tadaivaṃ vaco niśamyāpriyam apratītaḥ / (1.2) Par.?
uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau // (1.3) Par.?
śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya / (2.1) Par.?
ahaṃ vijānāmi yathāvad adya parokṣabhūtaṃ tava tat tu śalya // (2.2) Par.?
tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau / (3.1) Par.?
saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca // (3.2) Par.?
avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ / (4.1) Par.?
tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya // (4.2) Par.?
kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām / (5.1) Par.?
guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ // (5.2) Par.?
pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa / (6.1) Par.?
sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām // (6.2) Par.?
anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt / (7.1) Par.?
tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme // (7.2) Par.?
apāṃ patir vegavān aprameyo nimajjayiṣyan nivahān prajānām / (8.1) Par.?
mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam // (8.2) Par.?
pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān / (9.1) Par.?
kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke // (9.2) Par.?
evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram / (10.1) Par.?
śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye // (10.2) Par.?
adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam / (11.1) Par.?
surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram // (11.2) Par.?
atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ / (12.1) Par.?
tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham // (12.2) Par.?
divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam / (13.1) Par.?
tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ // (13.2) Par.?
vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam / (14.1) Par.?
megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe // (14.2) Par.?
pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānam ugram / (15.1) Par.?
yuddhe sahiṣye himavān ivācalo dhanaṃjayaṃ kruddham amṛṣyamāṇam // (15.2) Par.?
viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram / (16.1) Par.?
loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye // (16.2) Par.?
adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam / (17.1) Par.?
sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena // (17.2) Par.?
yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī / (18.1) Par.?
ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ // (18.2) Par.?
ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām / (19.1) Par.?
kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya // (19.2) Par.?
apriyo yaḥ paruṣo niṣṭhuro hi kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān / (20.1) Par.?
hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt // (20.2) Par.?
avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman / (21.1) Par.?
mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram // (21.2) Par.?
kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat / (22.1) Par.?
tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti // (22.2) Par.?
mitraṃ mider nandateḥ prīyater vā saṃtrāyater mānada modater vā / (23.1) Par.?
bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti // (23.2) Par.?
śatruḥ śadeḥ śāsateḥ śāyater vā śṛṇāter vā śvayater vāpi sarge / (24.1) Par.?
upasargād bahudhā sūdateś ca prāyeṇa sarvaṃ tvayi tac ca mahyam // (24.2) Par.?
duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham / (25.1) Par.?
tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya // (25.2) Par.?
astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi / (26.1) Par.?
āsādayiṣyāmy aham ugravīryaṃ dvipottamaṃ mattam ivābhimattaḥ // (26.2) Par.?
astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya / (27.1) Par.?
tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram // (27.2) Par.?
vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ / (28.1) Par.?
sagadād vā dhanapateḥ savajrād vāpi vāsavāt // (28.2) Par.?
nānyasmād api kasmāccid bibhimo hy ātatāyinaḥ / (29.1) Par.?
iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ // (29.2) Par.?
tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt / (30.1) Par.?
adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati // (30.2) Par.?
śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat / (31.1) Par.?
yudhyamānasya saṃgrāme prāptasyaikāyane bhayam // (31.2) Par.?
tasmād bibhemi balavad brāhmaṇavyāhṛtād aham / (32.1) Par.?
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // (32.2) Par.?
homadhenvā vatsam asya pramatta iṣuṇāhanam / (33.1) Par.?
carantam ajane śalya brāhmaṇāt tapaso nidheḥ // (33.2) Par.?
īṣādantān saptaśatān dāsīdāsaśatāni ca / (34.1) Par.?
dadato dvijamukhyāya prasādaṃ na cakāra me // (34.2) Par.?
kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa / (35.1) Par.?
āharan na labhe tasmāt prasādaṃ dvijasattamāt // (35.2) Par.?
ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana / (36.1) Par.?
tat sarvam asmai satkṛtya prayacchāmi na cecchati // (36.2) Par.?
tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ / (37.1) Par.?
vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā // (37.2) Par.?
anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt / (38.1) Par.?
tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe // (38.2) Par.?
mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā / (39.1) Par.?
madvākyaṃ nānṛtaṃ loke kaścit kuryāt samāpnuhi // (39.2) Par.?
ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā / (40.1) Par.?
jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu // (40.2) Par.?
Duration=0.1625189781189 secs.