Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ punar mahārāja madrarājam ariṃdamam / (1.2) Par.?
abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ // (1.3) Par.?
yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi / (2.1) Par.?
nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave // (2.2) Par.?
yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ / (3.1) Par.?
tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt // (3.2) Par.?
nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana / (4.1) Par.?
anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe // (4.2) Par.?
nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām / (5.1) Par.?
aśakto 'smadguṇān prāptuṃ valgase bahu durmate // (5.2) Par.?
na hi karṇaḥ samudbhūto bhayārtham iha māriṣa / (6.1) Par.?
vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca // (6.2) Par.?
idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa / (7.1) Par.?
saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam // (7.2) Par.?
deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān / (8.1) Par.?
brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate // (8.2) Par.?
tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāścid dvijottamaḥ / (9.1) Par.?
bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt // (9.2) Par.?
bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ / (10.1) Par.?
sarasvatyā yamunayā kurukṣetreṇa cāpi ye // (10.2) Par.?
pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ / (11.1) Par.?
tān dharmabāhyān aśucīn bāhlīkān parivarjayet // (11.2) Par.?
govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram / (12.1) Par.?
etad rājakuladvāram ākumāraḥ smarāmy aham // (12.2) Par.?
kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā / (13.1) Par.?
tata eṣāṃ samācāraḥ saṃvāsād vidito mama // (13.2) Par.?
śākalaṃ nāma nagaram āpagā nāma nimnagā / (14.1) Par.?
jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam // (14.2) Par.?
dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha / (15.1) Par.?
apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ // (15.2) Par.?
hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ / (16.1) Par.?
nagarāgāravapreṣu bahir mālyānulepanāḥ // (16.2) Par.?
mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ / (17.1) Par.?
āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ // (17.2) Par.?
hā hate hā hatety eva svāmibhartṛhateti ca / (18.1) Par.?
ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ // (18.2) Par.?
teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale / (19.1) Par.?
kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau // (19.2) Par.?
sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī / (20.1) Par.?
mām anusmaratī śete bāhlīkaṃ kuruvāsinam // (20.2) Par.?
śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm / (21.1) Par.?
gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ // (21.2) Par.?
manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ / (22.1) Par.?
kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ // (22.2) Par.?
mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ / (23.1) Par.?
kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham // (23.2) Par.?
śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu / (24.1) Par.?
apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ // (24.2) Par.?
pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani / (25.1) Par.?
khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ // (25.2) Par.?
evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu / (26.1) Par.?
kaś cetayāno nivasen muhūrtam api mānavaḥ // (26.2) Par.?
īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ / (27.1) Par.?
yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ // (27.2) Par.?
ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān / (28.1) Par.?
bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata // (28.2) Par.?
tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm / (29.1) Par.?
nagare śākale sphīte āhatya niśi dundubhim // (29.2) Par.?
kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale / (30.1) Par.?
gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam // (30.2) Par.?
gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ / (31.1) Par.?
palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn // (31.2) Par.?
vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam / (32.1) Par.?
aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam // (32.2) Par.?
iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ / (33.1) Par.?
sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet // (33.2) Par.?
iti śalya vijānīhi hanta bhūyo bravīmi te / (34.1) Par.?
yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi // (34.2) Par.?
pañca nadyo vahanty etā yatra pīluvanāny api / (35.1) Par.?
śatadruś ca vipāśā ca tṛtīyerāvatī tathā / (35.2) Par.?
candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ // (35.3) Par.?
āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet / (36.1) Par.?
vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām // (36.2) Par.?
na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā / (37.1) Par.?
teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ // (37.2) Par.?
brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi / (38.1) Par.?
kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate / (38.2) Par.?
saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ // (38.3) Par.?
āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca / (39.1) Par.?
tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca // (39.2) Par.?
putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ / (40.1) Par.?
āraṭṭā nāma bāhlīkā varjanīyā vipaścitā // (40.2) Par.?
uta śalya vijānīhi hanta bhūyo bravīmi te / (41.1) Par.?
yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi // (41.2) Par.?
yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale / (42.1) Par.?
tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati // (42.2) Par.?
pañca nadyo vahanty etā yatra niḥsṛtya parvatāt / (43.1) Par.?
āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset // (43.2) Par.?
bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau / (44.1) Par.?
tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ // (44.2) Par.?
kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn / (45.1) Par.?
karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet // (45.2) Par.?
iti tīrthānusartāraṃ rākṣasī kācid abravīt / (46.1) Par.?
ekarātrā śamīgehe maholūkhalamekhalā // (46.2) Par.?
āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ / (47.1) Par.?
vasātisindhusauvīrā iti prāyo vikutsitāḥ // (47.2) Par.?
uta śalya vijānīhi hanta bhūyo bravīmi te / (48.1) Par.?
ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu // (48.2) Par.?
brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ / (49.1) Par.?
ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt // (49.2) Par.?
mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram / (50.1) Par.?
dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ // (50.2) Par.?
na ca kenaca dharmeṇa virudhyante prajā imāḥ / (51.1) Par.?
sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ // (51.2) Par.?
aṭatā tu sadā deśān nānādharmasamākulān / (52.1) Par.?
āgacchatā mahārāja bāhlīkeṣu niśāmitam // (52.2) Par.?
tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ / (53.1) Par.?
vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ // (53.2) Par.?
nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ / (54.1) Par.?
dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate // (54.2) Par.?
bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ / (55.1) Par.?
gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ // (55.2) Par.?
etan mayā śrutaṃ tatra dharmasaṃkarakārakam / (56.1) Par.?
kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ // (56.2) Par.?
uta śalya vijānīhi hanta bhūyo bravīmi te / (57.1) Par.?
yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam // (57.2) Par.?
satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ / (58.1) Par.?
adharmataś copayātā sā tān abhyaśapat tataḥ // (58.2) Par.?
bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha / (59.1) Par.?
tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ / (59.2) Par.?
na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ // (59.3) Par.?
kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ / (60.1) Par.?
kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā // (60.2) Par.?
cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam / (61.1) Par.?
nānādeśeṣu santaś ca prāyo bāhyā layād ṛte // (61.2) Par.?
ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ / (62.1) Par.?
dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān // (62.2) Par.?
evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ / (63.1) Par.?
tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya // (63.2) Par.?
atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā / (64.1) Par.?
rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk // (64.2) Par.?
pūjyamāne purā dharme sarvadeśeṣu śāśvate / (65.1) Par.?
dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ // (65.2) Par.?
vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām / (66.1) Par.?
iti pāñcanadaṃ dharmam avamene pitāmahaḥ / (66.2) Par.?
svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet // (66.3) Par.?
uta śalya vijānīhi hanta bhūyo bravīmi te / (67.1) Par.?
kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt // (67.2) Par.?
kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam / (68.1) Par.?
malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam // (68.2) Par.?
nimajjamānam uddhṛtya kaścid rājā niśācaram / (69.1) Par.?
apṛcchat tena cākhyātaṃ proktavān yan nibodha tat // (69.2) Par.?
mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam / (70.1) Par.?
mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ // (70.2) Par.?
rājayājakayājyānāṃ madrakāṇāṃ ca yan malam / (71.1) Par.?
tad bhaved vai tava malaṃ yady asmān na vimuñcasi // (71.2) Par.?
iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca / (72.1) Par.?
rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram // (72.2) Par.?
brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ / (73.1) Par.?
prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ // (73.2) Par.?
kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ / (74.1) Par.?
yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu // (74.2) Par.?
ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam / (75.1) Par.?
kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ // (75.2) Par.?
prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ / (76.1) Par.?
dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā // (76.2) Par.?
pratīcīṃ varuṇaḥ pāti pālayann asurān balī / (77.1) Par.?
udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha // (77.2) Par.?
rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ / (78.1) Par.?
dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ // (78.2) Par.?
iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ / (79.1) Par.?
ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ / (79.2) Par.?
pārvatīyāś ca viṣamā yathaiva girayas tathā // (79.3) Par.?
sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ / (80.1) Par.?
mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ // (80.2) Par.?
pratirabdhās tu bāhlīkā na ca kecana madrakāḥ / (81.1) Par.?
sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi // (81.2) Par.?
etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ / (82.1) Par.?
sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau // (82.2) Par.?
śalya uvāca / (83.1) Par.?
āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ / (83.2) Par.?
aṅgeṣu vartate karṇa yeṣām adhipatir bhavān // (83.3) Par.?
rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt / (84.1) Par.?
tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ // (84.2) Par.?
sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ / (85.1) Par.?
vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ // (85.2) Par.?
ramante copahāsena puruṣāḥ puruṣaiḥ saha / (86.1) Par.?
anyonyam avatakṣanto deśe deśe samaithunāḥ // (86.2) Par.?
paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā / (87.1) Par.?
ātmavācyaṃ na jānīte jānann api vimuhyati // (87.2) Par.?
saṃjaya uvāca / (88.1) Par.?
karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān / (88.2) Par.?
punaḥ prahasya rādheyaḥ punar yāhīty acodayat // (88.3) Par.?
Duration=0.26759696006775 secs.