Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ / (1.2) Par.?
samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam // (1.3) Par.?
prayayau rathaghoṣeṇa siṃhanādaraveṇa ca / (2.1) Par.?
vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm // (2.2) Par.?
vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ / (3.1) Par.?
pativyūhya mahātejā yathāvad bharatarṣabha // (3.2) Par.?
vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva / (4.1) Par.?
yudhiṣṭhiraṃ cābhibhavann apasavyaṃ cakāra ha // (4.2) Par.?
dhṛtarāṣṭra uvāca / (5.1) Par.?
kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān / (5.2) Par.?
dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān // (5.3) Par.?
ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya / (6.1) Par.?
pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ // (6.2) Par.?
kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān / (7.1) Par.?
kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam // (7.2) Par.?
kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram / (8.1) Par.?
ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram // (8.2) Par.?
sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā / (9.1) Par.?
kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ // (9.2) Par.?
saṃjaya uvāca / (10.1) Par.?
śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ / (10.2) Par.?
paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā // (10.3) Par.?
kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ / (11.1) Par.?
sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ // (11.2) Par.?
teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ / (12.1) Par.?
sādibhir vimalaprāsais tavānīkam arakṣatām // (12.2) Par.?
gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ / (13.1) Par.?
śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ // (13.2) Par.?
catustriṃśat sahasrāṇi rathānām anivartinām / (14.1) Par.?
saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan // (14.2) Par.?
samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ / (15.1) Par.?
teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha // (15.2) Par.?
nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ / (16.1) Par.?
āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam // (16.2) Par.?
madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ / (17.1) Par.?
citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham // (17.2) Par.?
rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ / (18.1) Par.?
vāhinīpramukhaṃ vīraḥ samprakarṣann aśobhata // (18.2) Par.?
ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ / (19.1) Par.?
mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ / (19.2) Par.?
duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ // (19.3) Par.?
tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ / (20.1) Par.?
citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ // (20.2) Par.?
rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ / (21.1) Par.?
aśobhata mahārāja devair iva śatakratuḥ // (21.2) Par.?
aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ / (22.1) Par.?
nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ / (22.2) Par.?
anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ // (22.3) Par.?
te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ / (23.1) Par.?
sādibhiś cāsthitā rejur drumavanta ivācalāḥ // (23.2) Par.?
teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ / (24.1) Par.?
paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ // (24.2) Par.?
sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ / (25.1) Par.?
sa vyūharājo vibabhau devāsuracamūpamaḥ // (25.2) Par.?
bārhaspatyaḥ suvihito nāyakena vipaścitā / (26.1) Par.?
nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam // (26.2) Par.?
tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ / (27.1) Par.?
pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ // (27.2) Par.?
tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ / (28.1) Par.?
dhanaṃjayam amitraghnam ekavīram uvāca ha // (28.2) Par.?
paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe / (29.1) Par.?
yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate // (29.2) Par.?
tad etad vai samālokya pratyamitraṃ mahad balam / (30.1) Par.?
yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām // (30.2) Par.?
evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt / (31.1) Par.?
yathā bhavān āha tathā tat sarvaṃ na tad anyathā // (31.2) Par.?
yas tv asya vihito ghātas taṃ kariṣyāmi bhārata / (32.1) Par.?
pradhānavadha evāsya vināśas taṃ karomy aham // (32.2) Par.?
yudhiṣṭhira uvāca / (33.1) Par.?
tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam / (33.2) Par.?
vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam // (33.3) Par.?
duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ / (34.1) Par.?
dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam // (34.2) Par.?
draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā / (35.1) Par.?
te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ // (35.2) Par.?
saṃjaya uvāca / (36.1) Par.?
ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ / (36.2) Par.?
vyādideśa svasainyāni svayaṃ cāgāc camūmukham // (36.3) Par.?
atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam / (37.1) Par.?
uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam // (37.2) Par.?
ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ / (38.1) Par.?
nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi // (38.2) Par.?
śrūyate tumulaḥ śabdo rathanemisvano mahān / (39.1) Par.?
eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati // (39.2) Par.?
cakranemipraṇunnā ca kampate karṇa medinī / (40.1) Par.?
pravāty eṣa mahāvāyur abhitas tava vāhinīm / (40.2) Par.?
kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam // (40.3) Par.?
paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam / (41.1) Par.?
kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam // (41.2) Par.?
paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam / (42.1) Par.?
balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate // (42.2) Par.?
paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ / (43.1) Par.?
sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ // (43.2) Par.?
sitāś cāśvāḥ samāyuktās tava karṇa mahārathe / (44.1) Par.?
pradarāḥ prajvalanty ete dhvajaś caiva prakampate // (44.2) Par.?
udīryato hayān paśya mahākāyān mahājavān / (45.1) Par.?
plavamānān darśanīyān ākāśe garuḍān iva // (45.2) Par.?
dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ / (46.1) Par.?
svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ // (46.2) Par.?
śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ / (47.1) Par.?
ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ // (47.2) Par.?
bāṇaśabdān bahuvidhān narāśvarathanisvanān / (48.1) Par.?
jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām // (48.2) Par.?
hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ / (49.1) Par.?
nānāvarṇā rathe bhānti śvasanena prakampitāḥ // (49.2) Par.?
sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ / (50.1) Par.?
paśya karṇārjunasyaitāḥ saudāminya ivāmbude // (50.2) Par.?
dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ / (51.1) Par.?
sapatākā rathāś cāpi pāñcālānāṃ mahātmanām // (51.2) Par.?
nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ / (52.1) Par.?
dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate // (52.2) Par.?
adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim / (53.1) Par.?
nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi // (53.2) Par.?
adya tau puruṣavyāghrau lohitākṣau paraṃtapau / (54.1) Par.?
vāsudevārjunau karṇa draṣṭāsy ekarathasthitau // (54.2) Par.?
sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam / (55.1) Par.?
taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi // (55.2) Par.?
eṣa saṃśaptakāhūtas tān evābhimukho gataḥ / (56.1) Par.?
karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī / (56.2) Par.?
iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān // (56.3) Par.?
paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ / (57.1) Par.?
eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate / (57.2) Par.?
etadanto 'rjunaḥ śalya nimagnaḥ śokasāgare // (57.3) Par.?
śalya uvāca / (58.1) Par.?
varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam / (58.2) Par.?
ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam // (58.3) Par.?
īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham / (59.1) Par.?
na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ // (59.2) Par.?
athaivaṃ paritoṣas te vācoktvā sumanā bhava / (60.1) Par.?
na sa śakyo yudhā jetum anyaṃ kuru manoratham // (60.2) Par.?
bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ / (61.1) Par.?
pātayet tridivād devān yo 'rjunaṃ samare jayet // (61.2) Par.?
paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam / (62.1) Par.?
prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam // (62.2) Par.?
amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran / (63.1) Par.?
eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān // (63.2) Par.?
eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ / (64.1) Par.?
tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ // (64.2) Par.?
etau ca puruṣavyāghrāv aśvināv iva sodarau / (65.1) Par.?
nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau // (65.2) Par.?
dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva / (66.1) Par.?
vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi // (66.2) Par.?
ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ / (67.1) Par.?
hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ // (67.2) Par.?
iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ / (68.1) Par.?
te sene samasajjetāṃ gaṅgāyamunavad bhṛśam // (68.2) Par.?
Duration=0.27983784675598 secs.