Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya / (1.2) Par.?
saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān // (1.3) Par.?
etad vistarato yuddhaṃ prabrūhi kuśalo hy asi / (2.1) Par.?
na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
tat sthāne samavasthāpya pratyamitraṃ mahābalam / (3.2) Par.?
avyūhatārjuno vyūhaṃ putrasya tava durnaye // (3.3) Par.?
tat sādināgakalilaṃ padātirathasaṃkulam / (4.1) Par.?
dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam // (4.2) Par.?
pārāvatasavarṇāśvaś candrādityasamadyutiḥ / (5.1) Par.?
pārṣataḥ prababhau dhanvī kālo vigrahavān iva // (5.2) Par.?
pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ / (6.1) Par.?
sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva // (6.2) Par.?
atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe / (7.1) Par.?
kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ // (7.2) Par.?
atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ / (8.1) Par.?
vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam // (8.2) Par.?
tad aśvasaṃghabahulaṃ mattanāgarathākulam / (9.1) Par.?
pattimacchūravīraughair drutam arjunam ādravat // (9.2) Par.?
sa saṃprahāras tumulas teṣām āsīt kirīṭinā / (10.1) Par.?
tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha // (10.2) Par.?
rathān aśvān dhvajān nāgān pattīn rathapatīn api / (11.1) Par.?
iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān // (11.2) Par.?
sāyudhān udyatān bāhūn udyatāny āyudhāni ca / (12.1) Par.?
cicheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ // (12.2) Par.?
tasmin sainye mahāvarte pātālāvartasaṃnibhe / (13.1) Par.?
nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā // (13.2) Par.?
sa purastād arīn hatvā paścārdhenottareṇa ca / (14.1) Par.?
dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva // (14.2) Par.?
atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa / (15.1) Par.?
tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ // (15.2) Par.?
kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ / (16.1) Par.?
hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ // (16.2) Par.?
kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api / (17.1) Par.?
śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ // (17.2) Par.?
teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam / (18.1) Par.?
śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram // (18.2) Par.?
duryodhano 'pi sahito bhrātṛbhir bharatarṣabha / (19.1) Par.?
guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ // (19.2) Par.?
pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca / (20.1) Par.?
yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat // (20.2) Par.?
karṇo 'pi niśitair bāṇair vinihatya mahācamūm / (21.1) Par.?
pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat // (21.2) Par.?
vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ / (22.1) Par.?
yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat // (22.2) Par.?
dhṛtarāṣṭra uvāca / (23.1) Par.?
yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam / (23.2) Par.?
karṇo rājānam abhyarchat tan mamācakṣva saṃjaya // (23.3) Par.?
ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan / (24.1) Par.?
kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat // (24.2) Par.?
saṃjaya uvāca / (25.1) Par.?
dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān / (25.2) Par.?
samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ // (25.3) Par.?
taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ / (26.1) Par.?
pratyudyayur mahārāja haṃsā iva mahārṇavam // (26.2) Par.?
tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ / (27.1) Par.?
prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ // (27.2) Par.?
nānāvāditranādaś ca dvipāśvarathanisvanaḥ / (28.1) Par.?
siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā // (28.2) Par.?
sādridrumārṇavā bhūmiḥ savātāmbudam ambaram / (29.1) Par.?
sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata // (29.2) Par.?
ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ / (30.1) Par.?
yāni cāplavasattvāni prāyas tāni mṛtāni ca // (30.2) Par.?
atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan / (31.1) Par.?
jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva // (31.2) Par.?
sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān / (32.1) Par.?
prabhadrakāṇāṃ pravarān ahanat saptasaptatim // (32.2) Par.?
tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ / (33.1) Par.?
avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim // (33.2) Par.?
suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ / (34.1) Par.?
cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ // (34.2) Par.?
taṃ tathā samare karma kurvāṇam atimānuṣam / (35.1) Par.?
parivavrur mahārāja pāñcālānāṃ rathavrajāḥ // (35.2) Par.?
tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān / (36.1) Par.?
pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ // (36.2) Par.?
bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata / (37.1) Par.?
tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe // (37.2) Par.?
pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ / (38.1) Par.?
hāhākāro mahān āsīt pāñcālānāṃ mahāhave // (38.2) Par.?
teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ / (39.1) Par.?
punar eva ca tān karṇo jaghānāśu patatribhiḥ // (39.2) Par.?
cakrarakṣau tu karṇasya putrau māriṣa durjayau / (40.1) Par.?
suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām // (40.2) Par.?
pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ / (41.1) Par.?
vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat // (41.2) Par.?
dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ / (42.1) Par.?
janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ // (42.2) Par.?
cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ / (43.1) Par.?
samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ // (43.2) Par.?
ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca / (44.1) Par.?
abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim // (44.2) Par.?
pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ / (45.1) Par.?
tvadīyāś cāpare rājan vīrā vīrān avārayan // (45.2) Par.?
suṣeṇo bhīmasenasya chittvā bhallena kārmukam / (46.1) Par.?
nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha // (46.2) Par.?
athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ / (47.1) Par.?
sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ // (47.2) Par.?
vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ / (48.1) Par.?
karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ // (48.2) Par.?
satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham / (49.1) Par.?
paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat // (49.2) Par.?
kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam / (50.1) Par.?
śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam // (50.2) Par.?
hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat / (51.1) Par.?
kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat // (51.2) Par.?
duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ / (52.1) Par.?
ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau // (52.2) Par.?
he suṣeṇa hato 'sīti bruvann ādatta sāyakam / (53.1) Par.?
tam asya karṇaś cicheda tribhiś cainam atāḍayat // (53.2) Par.?
athānyam api jagrāha suparvāṇaṃ sutejanam / (54.1) Par.?
suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ // (54.2) Par.?
punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ / (55.1) Par.?
putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā // (55.2) Par.?
suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam / (56.1) Par.?
nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat // (56.2) Par.?
nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ / (57.1) Par.?
nanāda balavan nādaṃ karṇasya bhayam ādadhat // (57.2) Par.?
taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ / (58.1) Par.?
cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ // (58.2) Par.?
athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ / (59.1) Par.?
suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge // (59.2) Par.?
sa tu bāṇair diśo rājann ācchādya paravīrahā / (60.1) Par.?
ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ / (60.2) Par.?
cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā // (60.3) Par.?
athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ / (61.1) Par.?
avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ // (61.2) Par.?
tad yuddhaṃ sumahad ghoram āsīd devāsuropamam / (62.1) Par.?
nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati // (62.2) Par.?
sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ / (63.1) Par.?
dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ / (63.2) Par.?
dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat // (63.3) Par.?
athāvasannaḥ svarathe muhūrtāt punar utthitaḥ / (64.1) Par.?
atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt // (64.2) Par.?
tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ / (65.1) Par.?
varāhakarṇair daśabhir avidhyad asicarmaṇī // (65.2) Par.?
duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam / (66.1) Par.?
āropya svarathe tūrṇam apovāha rathāntaram // (66.2) Par.?
athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ / (67.1) Par.?
karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat // (67.2) Par.?
duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ / (68.1) Par.?
visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat // (68.2) Par.?
sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ / (69.1) Par.?
yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam // (69.2) Par.?
dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ / (70.1) Par.?
draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ // (70.2) Par.?
bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ / (71.1) Par.?
nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ / (71.2) Par.?
śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu // (71.3) Par.?
ete cānye ca rājendra pravīrā jayagṛddhinaḥ / (72.1) Par.?
abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe // (72.2) Par.?
tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ / (73.1) Par.?
rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ // (73.2) Par.?
tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ / (74.1) Par.?
apaśyāma mahārāja tad adbhutam ivābhavat // (74.2) Par.?
na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān / (75.1) Par.?
vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham // (75.2) Par.?
dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ / (76.1) Par.?
aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat // (76.2) Par.?
nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān / (77.1) Par.?
yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ // (77.2) Par.?
daśabhir daśabhiś cainān punar viddhvā nanāda ha / (78.1) Par.?
sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ // (78.2) Par.?
tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ / (79.1) Par.?
rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ // (79.2) Par.?
sa rathāṃs triśatān hatvā cedīnām anivartinām / (80.1) Par.?
rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram // (80.2) Par.?
tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ / (81.1) Par.?
rādheyāt parirakṣanto rājānaṃ paryavārayan // (81.2) Par.?
tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe / (82.1) Par.?
yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ // (82.2) Par.?
nānāvāditraghoṣāś ca prādurāsan viśāṃ pate / (83.1) Par.?
siṃhanādaś ca saṃjajñe śūrāṇām anivartinām // (83.2) Par.?
tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ / (84.1) Par.?
yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam // (84.2) Par.?
Duration=0.37778186798096 secs.