Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vidārya karṇas tāṃ senāṃ dharmarājam upādravat / (1.2) Par.?
rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ // (1.3) Par.?
nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ / (2.1) Par.?
chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ // (2.2) Par.?
nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ / (3.1) Par.?
te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ // (3.2) Par.?
draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ / (4.1) Par.?
abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave // (4.2) Par.?
te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ / (5.1) Par.?
petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā // (5.2) Par.?
evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca / (6.1) Par.?
hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ // (6.2) Par.?
atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam / (7.1) Par.?
rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva // (7.2) Par.?
sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram / (8.1) Par.?
mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā // (8.2) Par.?
sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ / (9.1) Par.?
nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā // (9.2) Par.?
tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam / (10.1) Par.?
abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ // (10.2) Par.?
karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu / (11.1) Par.?
sadā spardhasi saṃgrāme phalgunena yaśasvinā / (11.2) Par.?
tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ // (11.3) Par.?
yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu / (12.1) Par.?
tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ / (12.2) Par.?
yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave // (12.3) Par.?
evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā / (13.1) Par.?
suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ // (13.2) Par.?
taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ / (14.1) Par.?
vatsadantair maheṣvāsaḥ prahasann iva bhārata // (14.2) Par.?
tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ / (15.1) Par.?
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ // (15.2) Par.?
tāv ubhau dharmarājasya pravīrau paripārśvataḥ / (16.1) Par.?
rathābhyāśe cakāśete candrasyeva punarvasū // (16.2) Par.?
yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ / (17.1) Par.?
suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat // (17.2) Par.?
śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam / (18.1) Par.?
tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ // (18.2) Par.?
tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam / (19.1) Par.?
bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā // (19.2) Par.?
tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram / (20.1) Par.?
sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ // (20.2) Par.?
sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca / (21.1) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ // (21.2) Par.?
yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ / (22.1) Par.?
kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ / (22.2) Par.?
ete ca tvaritā vīrā vasuṣeṇam avārayan // (22.3) Par.?
janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ / (23.1) Par.?
varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ / (23.2) Par.?
vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ // (23.3) Par.?
nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ / (24.1) Par.?
sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā // (24.2) Par.?
sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ / (25.1) Par.?
udairayad brāhmam astraṃ śaraiḥ sampūrayan diśaḥ // (25.2) Par.?
tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ / (26.1) Par.?
nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe // (26.2) Par.?
sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām / (27.1) Par.?
prahasya puruṣendrasya śaraiś cicheda kārmukam // (27.2) Par.?
tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām / (28.1) Par.?
bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ // (28.2) Par.?
tad varma hemavikṛtaṃ rarāja nipatat tadā / (29.1) Par.?
savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā // (29.2) Par.?
tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata / (30.1) Par.?
ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ // (30.2) Par.?
sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ / (31.1) Par.?
kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati // (31.2) Par.?
tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ / (32.1) Par.?
sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ // (32.2) Par.?
tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ / (33.1) Par.?
caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat // (33.2) Par.?
udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan / (34.1) Par.?
dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam / (34.2) Par.?
iṣudhī cāsya cicheda rathaṃ ca tilaśo 'chinat // (34.3) Par.?
evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ / (35.1) Par.?
aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ // (35.2) Par.?
tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā / (36.1) Par.?
abravīt prahasan rājan kutsayann iva pāṇḍavam // (36.2) Par.?
kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ / (37.1) Par.?
prajahyāt samare śatrūn prāṇān rakṣan mahāhave // (37.2) Par.?
na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ / (38.1) Par.?
brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi // (38.2) Par.?
mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ / (39.1) Par.?
mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam // (39.2) Par.?
evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ / (40.1) Par.?
nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm / (40.2) Par.?
tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ // (40.3) Par.?
atha prayāntaṃ rājānam anvayus te tadācyutam / (41.1) Par.?
cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ / (41.2) Par.?
draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau // (41.3) Par.?
tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham / (42.1) Par.?
kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt // (42.2) Par.?
śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ / (43.1) Par.?
babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā // (43.2) Par.?
yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ / (44.1) Par.?
śrutakīrter mahārāja dṛṣṭavān karṇavikramam // (44.2) Par.?
kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / (45.1) Par.?
tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ // (45.2) Par.?
tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ / (46.1) Par.?
bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan // (46.2) Par.?
abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata / (47.1) Par.?
hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ // (47.2) Par.?
uttiṣṭhata praharata praitābhipatateti ca / (48.1) Par.?
iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire // (48.2) Par.?
abhracchāyeva tatrāsīccharavṛṣṭibhir ambare / (49.1) Par.?
samāvṛttair naravarair nighnadbhir itaretaram // (49.2) Par.?
vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe / (50.1) Par.?
vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ // (50.2) Par.?
pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ / (51.1) Par.?
sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ // (51.2) Par.?
chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ / (52.1) Par.?
sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ // (52.2) Par.?
vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ / (53.1) Par.?
prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ // (53.2) Par.?
viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ / (54.1) Par.?
śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī // (54.2) Par.?
tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ / (55.1) Par.?
vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ // (55.2) Par.?
hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ / (56.1) Par.?
āropyāropya gacchanti vimāneṣv apsarogaṇāḥ // (56.2) Par.?
tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā / (57.1) Par.?
prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam // (57.2) Par.?
rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave / (58.1) Par.?
pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ // (58.2) Par.?
evaṃ pravṛtte saṃgrāme gajavājijanakṣaye / (59.1) Par.?
sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān // (59.2) Par.?
kacākaci babhau yuddhaṃ dantādanti nakhānakhi / (60.1) Par.?
muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam // (60.2) Par.?
tathā vartati saṃgrāme gajavājijanakṣaye / (61.1) Par.?
narāśvagajadehebhyaḥ prasṛtā lohitāpagā / (61.2) Par.?
narāśvagajadehān sā vyuvāha patitān bahūn // (61.3) Par.?
narāśvagajasaṃbādhe narāśvagajasādinām / (62.1) Par.?
lohitodā mahāghorā nadī lohitakardamā / (62.2) Par.?
narāśvagajadehān sā vahantī bhīrubhīṣaṇī // (62.3) Par.?
tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ / (63.1) Par.?
gādhena ca plavantaś ca nimajyonmajjya cāpare // (63.2) Par.?
te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ / (64.1) Par.?
sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha // (64.2) Par.?
rathān aśvān narān nāgān āyudhābharaṇāni ca / (65.1) Par.?
vasanāny atha varmāṇi hanyamānān hatān api / (65.2) Par.?
bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam // (65.3) Par.?
lohitasya tu gandhena sparśena ca rasena ca / (66.1) Par.?
rūpeṇa cātiriktena śabdena ca visarpatā / (66.2) Par.?
viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata // (66.3) Par.?
tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava / (67.1) Par.?
bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ // (67.2) Par.?
teṣām āpatatāṃ vegam aviṣahya mahātmanām / (68.1) Par.?
putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham // (68.2) Par.?
tat prakīrṇarathāśvebhaṃ naravājisamākulam / (69.1) Par.?
vidhvastacarmakavacaṃ praviddhāyudhakārmukam // (69.2) Par.?
vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ / (70.1) Par.?
siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā // (70.2) Par.?
Duration=0.42550611495972 secs.