Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam / (1.2) Par.?
krośatas tava putrasya na sma rājan nyavartata // (1.3) Par.?
tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt / (2.1) Par.?
udastaśastrāḥ kuravo bhīmam abhyadravan raṇe // (2.2) Par.?
karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān / (3.1) Par.?
haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram // (3.2) Par.?
te preṣitā mahārāja śalyenāhavaśobhinā / (4.1) Par.?
bhīmasenarathaṃ prāpya samasajjanta vājinaḥ // (4.2) Par.?
dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ / (5.1) Par.?
matiṃ dadhre vināśāya karṇasya bharatarṣabha // (5.2) Par.?
so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam / (6.1) Par.?
enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (6.2) Par.?
saṃśayān mahato muktaṃ kathaṃcit prekṣato mama // (6.3) Par.?
agrato me kṛto rājā chinnasarvaparicchadaḥ / (7.1) Par.?
duryodhanasya prītyarthaṃ rādheyena durātmanā // (7.2) Par.?
antam adya kariṣyāmi tasya duḥkhasya pārṣata / (8.1) Par.?
hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati / (8.2) Par.?
saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ // (8.3) Par.?
rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai / (9.1) Par.?
asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ // (9.2) Par.?
evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati / (10.1) Par.?
siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ // (10.2) Par.?
dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam / (11.1) Par.?
sūtaputram athovāca madrāṇām īśvaro vibhuḥ // (11.2) Par.?
paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam / (12.1) Par.?
dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam // (12.2) Par.?
īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana / (13.1) Par.?
abhimanyau hate karṇa rākṣase vā ghaṭotkace // (13.2) Par.?
trailokyasya samastasya śaktaḥ kruddho nivāraṇe / (14.1) Par.?
bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham // (14.2) Par.?
iti bruvati rādheyaṃ madrāṇām īśvare nṛpa / (15.1) Par.?
abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ // (15.2) Par.?
tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam / (16.1) Par.?
abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva // (16.2) Par.?
yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara / (17.1) Par.?
bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ // (17.2) Par.?
eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ / (18.1) Par.?
nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ // (18.2) Par.?
ajñātavāsaṃ vasatā virāṭanagare tadā / (19.1) Par.?
draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt / (19.2) Par.?
gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ // (19.3) Par.?
so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrchitaḥ / (20.1) Par.?
kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam // (20.2) Par.?
cirakālābhilaṣito mamāyaṃ tu manorathaḥ / (21.1) Par.?
arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ / (21.2) Par.?
sa me kadācid adyaiva bhaved bhīmasamāgamāt // (21.3) Par.?
nihate bhīmasene tu yadi vā virathīkṛte / (22.1) Par.?
abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati / (22.2) Par.?
atra yan manyase prāptaṃ tacchīghraṃ sampradhāraya // (22.3) Par.?
etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ / (23.1) Par.?
uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam // (23.2) Par.?
abhiyāsi mahābāho bhīmasenaṃ mahābalam / (24.1) Par.?
nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam // (24.2) Par.?
yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ / (25.1) Par.?
sa vai sampatsyate karṇa satyam etad bravīmi te // (25.2) Par.?
evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata / (26.1) Par.?
hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ / (26.2) Par.?
yuddhe manaḥ samādhāya yāhi yāhīty acodayat // (26.3) Par.?
tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate / (27.1) Par.?
yatra bhīmo maheṣvāso vyadrāvayata vāhinīm // (27.2) Par.?
tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ / (28.1) Par.?
udatiṣṭhata rājendra karṇabhīmasamāgame // (28.2) Par.?
bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam / (29.1) Par.?
nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī // (29.2) Par.?
sa saṃnipātas tumulo bhīmarūpo viśāṃ pate / (30.1) Par.?
āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe / (30.2) Par.?
tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat // (30.3) Par.?
tam āpatantaṃ samprekṣya karṇo vaikartano vṛṣaḥ / (31.1) Par.?
ājaghānorasi kruddho nārācena stanāntare / (31.2) Par.?
punaś cainam ameyātmā śaravarṣair avākirat // (31.3) Par.?
sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ / (32.1) Par.?
vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ // (32.2) Par.?
tasya karṇo dhanurmadhye dvidhā cicheda patriṇā / (33.1) Par.?
atha taṃ chinnadhanvānam abhyavidhyat stanāntare / (33.2) Par.?
nārācena sutīkṣṇena sarvāvaraṇabhedinā // (33.3) Par.?
so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ / (34.1) Par.?
rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ / (34.2) Par.?
nanāda balavan nādaṃ kampayann iva rodasī // (34.3) Par.?
taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat / (35.1) Par.?
madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram // (35.2) Par.?
tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ / (36.1) Par.?
saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā // (36.2) Par.?
sa kārmuke mahāvegaṃ bhārasādhanam uttamam / (37.1) Par.?
girīṇām api bhettāraṃ sāyakaṃ samayojayat // (37.2) Par.?
vikṛṣya balavac cāpam ā karṇād atimārutiḥ / (38.1) Par.?
taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā // (38.2) Par.?
sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ / (39.1) Par.?
adārayad raṇe karṇaṃ vajravega ivācalam // (39.2) Par.?
sa bhīmasenābhihato sūtaputraḥ kurūdvaha / (40.1) Par.?
niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ // (40.2) Par.?
tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam / (41.1) Par.?
apovāha rathenājau karṇam āhavaśobhinam // (41.2) Par.?
tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm / (42.1) Par.?
vyadrāvayad bhīmaseno yathendro dānavīṃ camūm // (42.2) Par.?
Duration=0.15554881095886 secs.