Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa / (1.2) Par.?
ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ // (1.3) Par.?
sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām / (2.1) Par.?
samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave // (2.2) Par.?
tato yuddham atīvāsīn muhūrtam iva bhārata / (3.1) Par.?
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam // (3.2) Par.?
kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge / (4.1) Par.?
sṛñjayāḥ śātayāmāsuḥ śalabhānāṃ vrajā iva // (4.2) Par.?
śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau / (5.1) Par.?
vavarṣa śaravarṣāṇi samantād eva brāhmaṇe // (5.2) Par.?
kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit / (6.1) Par.?
śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ // (6.2) Par.?
tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave / (7.1) Par.?
kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ // (7.2) Par.?
tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ / (8.1) Par.?
vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ // (8.2) Par.?
hatāśvāt tu tato yānād avaplutya mahārathaḥ / (9.1) Par.?
carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau // (9.2) Par.?
tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ / (10.1) Par.?
chādayāmāsa samare tad adbhutam ivābhavat // (10.2) Par.?
tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā / (11.1) Par.?
niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata // (11.2) Par.?
kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam / (12.1) Par.?
pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ // (12.2) Par.?
dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati / (13.1) Par.?
pratijagrāha vegena kṛtavarmā mahārathaḥ // (13.2) Par.?
yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati / (14.1) Par.?
saputraṃ sahasenaṃ ca droṇaputro nyavārayat // (14.2) Par.?
nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau / (15.1) Par.?
pratijagrāha te putraḥ śaravarṣeṇa vārayan // (15.2) Par.?
bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān / (16.1) Par.?
karṇo vaikartano yuddhe vārayāmāsa bhārata // (16.2) Par.?
śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi / (17.1) Par.?
prāhiṇot tvarayā yukto didhakṣur iva māriṣa // (17.2) Par.?
tāñ śarān preṣitāṃs tena samantāddhemabhūṣaṇān / (18.1) Par.?
cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ // (18.2) Par.?
śatacandraṃ tataś carma gautamaḥ pārṣatasya ha / (19.1) Par.?
vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ // (19.2) Par.?
sa vicarmā mahārāja khaḍgapāṇir upādravat / (20.1) Par.?
kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ // (20.2) Par.?
śāradvataśarair grastaṃ kliśyamānaṃ mahābalam / (21.1) Par.?
citraketusuto rājan suketus tvarito yayau // (21.2) Par.?
vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ / (22.1) Par.?
abhyāpatad ameyātmā gautamasya rathaṃ prati // (22.2) Par.?
dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam / (23.1) Par.?
apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama // (23.2) Par.?
suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ / (24.1) Par.?
viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ // (24.2) Par.?
athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa / (25.1) Par.?
sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat // (25.2) Par.?
gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham / (26.1) Par.?
suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat // (26.2) Par.?
sa vihvalitasarvāṅgaḥ pracacāla rathottame / (27.1) Par.?
bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam // (27.2) Par.?
calatas tasya kāyāt tu śiro jvalitakuṇḍalam / (28.1) Par.?
soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat // (28.2) Par.?
tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam / (29.1) Par.?
tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ // (29.2) Par.?
tasmin hate mahārāja trastās tasya padānugāḥ / (30.1) Par.?
gautamaṃ samare tyaktvā dudruvus te diśo daśa // (30.2) Par.?
dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ / (31.1) Par.?
kṛtavarmābravīddhṛṣṭas tiṣṭha tiṣṭheti pārṣatam // (31.2) Par.?
tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe / (32.1) Par.?
āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa // (32.2) Par.?
dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ / (33.1) Par.?
ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam // (33.2) Par.?
kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ / (34.1) Par.?
pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ // (34.2) Par.?
sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate / (35.1) Par.?
meghair iva paricchanno bhāskaro jaladāgame // (35.2) Par.?
vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ / (36.1) Par.?
vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ // (36.2) Par.?
tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām / (37.1) Par.?
kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ // (37.2) Par.?
tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām / (38.1) Par.?
śarair anekasāhasrair hārdikyo vyadhamad yudhi // (38.2) Par.?
dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām / (39.1) Par.?
kṛtavarmāṇam abhyetya vārayāmāsa pārṣataḥ // (39.2) Par.?
sārathiṃ cāsya tarasā prāhiṇod yamasādanam / (40.1) Par.?
bhallena śitadhāreṇa sa hataḥ prāpatad rathāt // (40.2) Par.?
dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham / (41.1) Par.?
kauravān samare tūrṇaṃ vārayāmāsa sāyakaiḥ // (41.2) Par.?
tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan / (42.1) Par.?
siṃhanādaravaṃ kṛtvā tato yuddham avartata // (42.2) Par.?
Duration=0.27338194847107 secs.