Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam / (1.2) Par.?
draupadeyais tathā śūrair abhyavartata hṛṣṭavat // (1.3) Par.?
kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān / (2.1) Par.?
darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat // (2.2) Par.?
tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ / (3.1) Par.?
yudhiṣṭhiraṃ ca samare paryavārayad astravit // (3.2) Par.?
drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana / (4.1) Par.?
bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat // (4.2) Par.?
bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam / (5.1) Par.?
śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam // (5.2) Par.?
tena channe raṇe rājan bāṇajālena bhāsvatā / (6.1) Par.?
abhracchāyeva saṃjajñe bāṇaruddhe nabhastale // (6.2) Par.?
tatrāścaryam apaśyāma bāṇabhūte tathāvidhe / (7.1) Par.?
na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam // (7.2) Par.?
lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ / (8.1) Par.?
vyasmayanta mahārāja na cainaṃ prativīkṣitum / (8.2) Par.?
śekus te sarvarājānas tapantam iva bhāskaram // (8.3) Par.?
sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ / (9.1) Par.?
tathetarāṇi sainyāni na sma cakruḥ parākramam // (9.2) Par.?
vadhyamāne tataḥ sainye draupadeyā mahārathāḥ / (10.1) Par.?
sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ / (10.2) Par.?
tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan // (10.3) Par.?
sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ / (11.1) Par.?
punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ // (11.2) Par.?
yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ / (12.1) Par.?
śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ // (12.2) Par.?
sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ / (13.1) Par.?
anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ // (13.2) Par.?
so 'tikruddhas tato rājann āśīviṣa iva śvasan / (14.1) Par.?
sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ // (14.2) Par.?
śrutakīrtiṃ ca navabhiḥ sutasomaṃ ca pañcabhiḥ / (15.1) Par.?
aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ / (15.2) Par.?
śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ // (15.3) Par.?
athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat / (16.1) Par.?
śrutakīrtes tathā cāpaṃ cicheda niśitaiḥ śaraiḥ // (16.2) Par.?
athānyad dhanur ādāya śrutakīrtir mahārathaḥ / (17.1) Par.?
drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ // (17.2) Par.?
tato drauṇir mahārāja śaravarṣeṇa bhārata / (18.1) Par.?
chādayāmāsa tat sainyaṃ samantāc ca śarair nṛpān // (18.2) Par.?
tataḥ punar ameyātmā dharmarājasya kārmukam / (19.1) Par.?
drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ // (19.2) Par.?
tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ / (20.1) Par.?
drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat // (20.2) Par.?
sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe / (21.1) Par.?
ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam // (21.2) Par.?
chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ / (22.1) Par.?
sārathiṃ pātayāmāsa śaineyasya rathād drutam // (22.2) Par.?
athānyad dhanur ādāya droṇaputraḥ pratāpavān / (23.1) Par.?
śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata // (23.2) Par.?
tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau / (24.1) Par.?
tatra tatraiva dhāvantaḥ samadṛśyanta bhārata // (24.2) Par.?
yudhiṣṭhirapurogās te drauṇiṃ śastrabhṛtāṃ varam / (25.1) Par.?
abhyavarṣanta vegena visṛjantaḥ śitāñ śarān // (25.2) Par.?
āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ / (26.1) Par.?
prahasan pratijagrāha droṇaputro mahāraṇe // (26.2) Par.?
tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ / (27.1) Par.?
drauṇir dadāha samare kakṣam agnir yathā vane // (27.2) Par.?
tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam / (28.1) Par.?
cukṣubhe bharataśreṣṭha timineva nadīmukham // (28.2) Par.?
dṛṣṭvā te ca mahārāja droṇaputraparākramam / (29.1) Par.?
nihatān menire sarvān pāṇḍūn droṇasutena vai // (29.2) Par.?
yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham / (30.1) Par.?
abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ // (30.2) Par.?
naiva nāma tava prītir naiva nāma kṛtajñatā / (31.1) Par.?
yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi // (31.2) Par.?
brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā / (32.1) Par.?
kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ // (32.2) Par.?
miṣatas te mahābāho jeṣyāmi yudhi kauravān / (33.1) Par.?
kuruṣva samare karma brahmabandhur asi dhruvam // (33.2) Par.?
evam ukto mahārāja droṇaputraḥ smayann iva / (34.1) Par.?
yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt // (34.2) Par.?
anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam / (35.1) Par.?
chādayāmāsa samare kruddho 'ntaka iva prajāḥ // (35.2) Par.?
saṃchādyamānas tu tadā droṇaputreṇa māriṣa / (36.1) Par.?
pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm // (36.2) Par.?
apayāte tatas tasmin dharmaputre yudhiṣṭhire / (37.1) Par.?
droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ // (37.2) Par.?
tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave / (38.1) Par.?
prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe // (38.2) Par.?
Duration=0.14418792724609 secs.