Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam / (1.2) Par.?
vaikartanaḥ svayaṃ ruddhvā vārayāmāsa sāyakaiḥ // (1.3) Par.?
tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān / (2.1) Par.?
karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ // (2.2) Par.?
bhīmasenas tataḥ karṇaṃ vihāya rathasattamam / (3.1) Par.?
prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan // (3.2) Par.?
sūtaputro 'pi samare pāñcālān kekayāṃs tathā / (4.1) Par.?
sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ // (4.2) Par.?
saṃśaptakeṣu pārthaś ca kauraveṣu vṛkodaraḥ / (5.1) Par.?
pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ // (5.2) Par.?
te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ / (6.1) Par.?
jagmur vināśaṃ samare rājan durmantrite tava // (6.2) Par.?
tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ / (7.1) Par.?
vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ // (7.2) Par.?
tataḥ punar ameyātmā tava putro janādhipaḥ / (8.1) Par.?
kṣureṇa sahadevasya dhvajaṃ cicheda kāñcanam // (8.2) Par.?
nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ / (9.1) Par.?
jaghāna samare rājan sahadevaś ca pañcabhiḥ // (9.2) Par.?
tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām / (10.1) Par.?
vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ // (10.2) Par.?
tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata / (11.1) Par.?
yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ // (11.2) Par.?
tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe / (12.1) Par.?
pragṛhya rejatuḥ śūrau devaputrasamau yudhi // (12.2) Par.?
tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa / (13.1) Par.?
śarair vavarṣatur ghorair mahāmeghau yathācalam // (13.2) Par.?
tataḥ kruddho mahārāja tava putro mahārathaḥ / (14.1) Par.?
pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ // (14.2) Par.?
dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata / (15.1) Par.?
sāyakāś caiva dṛśyante niścarantaḥ samantataḥ // (15.2) Par.?
tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau / (16.1) Par.?
meghacchannau yathā vyomni candrasūryau hataprabhau // (16.2) Par.?
te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ / (17.1) Par.?
ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā // (17.2) Par.?
bāṇabhūte tatas tasmin saṃchanne ca nabhastale / (18.1) Par.?
yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam // (18.2) Par.?
parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ / (19.1) Par.?
mṛtyor upāntikaṃ prāptau mādrīputrau sma menire // (19.2) Par.?
tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ / (20.1) Par.?
pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ // (20.2) Par.?
mādrīputrau tataḥ śūrau vyatikramya mahārathau / (21.1) Par.?
dhṛṣṭadyumnas tava sutaṃ tāḍayāmāsa sāyakaiḥ // (21.2) Par.?
tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ / (22.1) Par.?
pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha // (22.2) Par.?
tataḥ punar ameyātmā putras te pṛthivīpate / (23.1) Par.?
viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca // (23.2) Par.?
athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa / (24.1) Par.?
kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge // (24.2) Par.?
tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ / (25.1) Par.?
anyad ādatta vegena dhanur bhārasahaṃ navam // (25.2) Par.?
prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ / (26.1) Par.?
aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ // (26.2) Par.?
sa pañcadaśa nārācāñ śvasataḥ pannagān iva / (27.1) Par.?
jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat // (27.2) Par.?
te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ / (28.1) Par.?
viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ // (28.2) Par.?
so 'tividdho mahārāja putras te 'tivyarājata / (29.1) Par.?
vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ // (29.2) Par.?
sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ / (30.1) Par.?
dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam // (30.2) Par.?
athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ / (31.1) Par.?
sāyakair daśabhī rājan bhruvor madhye samārdayat // (31.2) Par.?
tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ / (32.1) Par.?
praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ // (32.2) Par.?
tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ / (33.1) Par.?
anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa // (33.2) Par.?
tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ / (34.1) Par.?
dhanuś cicheda bhallena jātarūpapariṣkṛtam // (34.2) Par.?
rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam / (35.1) Par.?
bhallaiś cicheda navabhiḥ putrasya tava pārṣataḥ // (35.2) Par.?
tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham / (36.1) Par.?
dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ // (36.2) Par.?
duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe / (37.1) Par.?
bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha // (37.2) Par.?
tam āropya rathe rājan daṇḍadhāro janādhipam / (38.1) Par.?
apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ // (38.2) Par.?
karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ / (39.1) Par.?
droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe // (39.2) Par.?
taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ / (40.1) Par.?
vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ // (40.2) Par.?
sa bhārata mahān āsīd yodhānāṃ sumahātmanām / (41.1) Par.?
karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ // (41.2) Par.?
na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ / (42.1) Par.?
pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau // (42.2) Par.?
tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ / (43.1) Par.?
prādurāsīd ubhayato rājan madhyaṃgate 'hani // (43.2) Par.?
pāñcālās tu mahārāja tvaritā vijigīṣavaḥ / (44.1) Par.?
sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam // (44.2) Par.?
teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ / (45.1) Par.?
vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ // (45.2) Par.?
vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam / (46.1) Par.?
śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam // (46.2) Par.?
te vīrā rathavegena parivavrur narottamam / (47.1) Par.?
sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam // (47.2) Par.?
yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān / (48.1) Par.?
aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ // (48.2) Par.?
athāparān mahārāja sūtaputraḥ pratāpavān / (49.1) Par.?
jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ // (49.2) Par.?
viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca / (50.1) Par.?
daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim // (50.2) Par.?
siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham / (51.1) Par.?
nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān // (51.2) Par.?
teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ / (52.1) Par.?
śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat // (52.2) Par.?
tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ / (53.1) Par.?
sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam // (53.2) Par.?
nipetur urvyāṃ samare karṇasāyakapīḍitāḥ / (54.1) Par.?
kurvanto vividhān nādān vajranunnā ivācalāḥ // (54.2) Par.?
gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ / (55.1) Par.?
rathaiś cāvagatair mārge paryastīryata medinī // (55.2) Par.?
naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ / (56.1) Par.?
cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe // (56.2) Par.?
sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca / (57.1) Par.?
nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat // (57.2) Par.?
mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran / (58.1) Par.?
pāñcālānāṃ tathā madhye karṇo 'carad abhītavat // (58.2) Par.?
yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ / (59.1) Par.?
pāñcālānāṃ rathavrātān karṇo drāvayate tathā // (59.2) Par.?
siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit / (60.1) Par.?
tathā karṇam anuprāpya na jīvanti mahārathāḥ // (60.2) Par.?
vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ / (61.1) Par.?
karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ // (61.2) Par.?
karṇena cediṣv ekena pāñcāleṣu ca bhārata / (62.1) Par.?
viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ // (62.2) Par.?
mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam / (63.1) Par.?
naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi // (63.2) Par.?
pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān / (64.1) Par.?
abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram // (64.2) Par.?
dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa / (65.1) Par.?
parivavrur amitraghnaṃ śataśaś cāpare janāḥ // (65.2) Par.?
śikhaṇḍī sahadevaś ca nakulo nākulis tathā / (66.1) Par.?
janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ // (66.2) Par.?
ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge / (67.1) Par.?
karṇam asyantam iṣvastrair vicerur amitaujasaḥ // (67.2) Par.?
tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān / (68.1) Par.?
eko bahūn abhyapatad garutman pannagān iva // (68.2) Par.?
bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān / (69.1) Par.?
ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata // (69.2) Par.?
tatra marmasu bhīmena nārācais tāḍitā gajāḥ / (70.1) Par.?
prapatanto hatārohāḥ kampayanti sma medinīm // (70.2) Par.?
vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ / (71.1) Par.?
śerate yudhi nirbhinnā vamanto rudhiraṃ bahu // (71.2) Par.?
sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ / (72.1) Par.?
akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ // (72.2) Par.?
rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ / (73.1) Par.?
bhīmasenaśaracchinnair āstīrṇā vasudhābhavat // (73.2) Par.?
tat stambhitam ivātiṣṭhad bhīmasenabalārditam / (74.1) Par.?
duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam // (74.2) Par.?
niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe / (75.1) Par.?
prasannasalilaḥ kāle yathā syāt sāgaro nṛpa // (75.2) Par.?
manyuvīryabalopetaṃ balāt paryavaropitam / (76.1) Par.?
abhavat tava putrasya tat sainyam iṣubhis tadā / (76.2) Par.?
rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha // (76.3) Par.?
sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm / (77.1) Par.?
bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata // (77.2) Par.?
vartamāne tathā raudre saṃgrāme 'dbhutadarśane / (78.1) Par.?
nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn // (78.2) Par.?
arjuno jayatāṃ śreṣṭho vāsudevam athābravīt / (79.1) Par.?
prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana // (79.2) Par.?
ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ / (80.1) Par.?
apārayanto madbāṇān siṃhaśabdān mṛgā iva // (80.2) Par.?
dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe / (81.1) Par.?
hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ / (81.2) Par.?
dṛśyate rājasainyasya madhye vicarato muhuḥ // (81.3) Par.?
na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ / (82.1) Par.?
jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame // (82.2) Par.?
tatra yāhi yataḥ karṇo drāvayaty eṣa no balam // (83.1) Par.?
varjayitvā raṇe yāhi sūtaputraṃ mahāratham / (84.1) Par.?
śramo mā bādhate kṛṣṇa yathā vā tava rocate // (84.2) Par.?
etacchrutvā mahārāja govindaḥ prahasann iva / (85.1) Par.?
abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava // (85.2) Par.?
tatas tava mahat sainyaṃ govindapreritā hayāḥ / (86.1) Par.?
haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau // (86.2) Par.?
keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ / (87.1) Par.?
praviśadbhis tava balaṃ caturdiśam abhidyata // (87.2) Par.?
tau vidārya mahāsenāṃ praviṣṭau keśavārjunau / (88.1) Par.?
kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī // (88.2) Par.?
yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram / (89.1) Par.?
yajvabhir vidhināhūtau makhe devāv ivāśvinau // (89.2) Par.?
kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ / (90.1) Par.?
talaśabdena ruṣitau yathā nāgau mahāhave // (90.2) Par.?
vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ / (91.1) Par.?
vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ // (91.2) Par.?
taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata / (92.1) Par.?
saṃśaptakagaṇān bhūyaḥ putras te samacodayat // (92.2) Par.?
tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ / (93.1) Par.?
caturdaśasahasraiś ca turagāṇāṃ mahāhave // (93.2) Par.?
dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām / (94.1) Par.?
śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ / (94.2) Par.?
abhyavartanta tau vīrau chādayanto mahārathāḥ // (94.3) Par.?
sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ / (95.1) Par.?
darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ / (95.2) Par.?
nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat // (95.3) Par.?
tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ / (96.1) Par.?
nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā // (96.2) Par.?
kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ / (97.1) Par.?
samācchannaṃ babhau sarvaṃ kādraveyair iva prabho // (97.2) Par.?
rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ / (98.1) Par.?
adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ // (98.2) Par.?
hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ / (99.1) Par.?
saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt // (99.2) Par.?
prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam / (100.1) Par.?
pramamātha balād bāṇair dānavān iva vāsavaḥ // (100.2) Par.?
pracichedāśu bhallaiś ca dviṣatām ātatāyinām / (101.1) Par.?
śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta // (101.2) Par.?
aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau / (102.1) Par.?
viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ // (102.2) Par.?
hastyaśvarathapattīnāṃ vrātān nighnantam arjunam / (103.1) Par.?
sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat // (103.2) Par.?
asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau / (104.1) Par.?
pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ // (104.2) Par.?
sa papāta tato vāhāt svalohitaparisravaḥ / (105.1) Par.?
manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam // (105.2) Par.?
sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam / (106.1) Par.?
prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam / (106.2) Par.?
kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā // (106.3) Par.?
tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam / (107.1) Par.?
nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām // (107.2) Par.?
eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ / (108.1) Par.?
śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate // (108.2) Par.?
rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ / (109.1) Par.?
dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ / (109.2) Par.?
anyonyena mahārāja kṛto ghoro janakṣayaḥ // (109.3) Par.?
tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā / (110.1) Par.?
arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau // (110.2) Par.?
vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam / (111.1) Par.?
ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ // (111.2) Par.?
taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ / (112.1) Par.?
saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau // (112.2) Par.?
tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān / (113.1) Par.?
niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau // (113.2) Par.?
hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā / (114.1) Par.?
carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ // (114.2) Par.?
siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ / (115.1) Par.?
cintayanto bhaved adya lokānāṃ svasty apīty aha // (115.2) Par.?
na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ / (116.1) Par.?
saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ // (116.2) Par.?
drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe / (117.1) Par.?
aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā // (117.2) Par.?
jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ / (118.1) Par.?
vidyud ambudamadhyasthā bhrājamāneva sābhavat // (118.2) Par.?
sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ / (119.1) Par.?
saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ // (119.2) Par.?
sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā / (120.1) Par.?
tathāsya samare rājan vapur āsīt sudurdṛśam // (120.2) Par.?
drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe / (121.1) Par.?
vardhamāne ca rājendra droṇaputre mahābale / (121.2) Par.?
hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt // (121.3) Par.?
sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā / (122.1) Par.?
drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ // (122.2) Par.?
tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā / (123.1) Par.?
atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge / (123.2) Par.?
atiśete hi yatra tvā droṇaputro 'dya bhārata // (123.3) Par.?
kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna / (124.1) Par.?
kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te // (124.2) Par.?
evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa / (125.1) Par.?
tvaramāṇas tvarākāle drauṇer dhanur athāchinat / (125.2) Par.?
dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā // (125.3) Par.?
jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat / (126.1) Par.?
sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ // (126.2) Par.?
taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam / (127.1) Par.?
apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt // (127.2) Par.?
etasminn eva kāle tu vijayaḥ śatrutāpanaḥ / (128.1) Par.?
nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ / (128.2) Par.?
paśyatas tava putrasya tasya vīrasya bhārata // (128.3) Par.?
evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha / (129.1) Par.?
krūro viśasano ghoro rājan durmantrite tava // (129.2) Par.?
saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ / (130.1) Par.?
vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe // (130.2) Par.?
Duration=0.51483392715454 secs.