Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ / (1.2) Par.?
yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam // (1.3) Par.?
tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ / (2.1) Par.?
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ // (2.2) Par.?
tasmin pravṛtte saṃgrāme tumule śoṇitodake / (3.1) Par.?
saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata // (3.2) Par.?
dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ / (4.1) Par.?
karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ // (4.2) Par.?
āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ / (5.1) Par.?
dadhāraiko raṇe karṇo jalaughān iva parvataḥ // (5.2) Par.?
tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ / (6.1) Par.?
yathācalaṃ samāsādya jalaughāḥ sarvatodiśam / (6.2) Par.?
tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ // (6.3) Par.?
dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā / (7.1) Par.?
tāḍayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt // (7.2) Par.?
vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ / (8.1) Par.?
pārṣatasya dhanuś chittvā śarān āśīviṣopamān / (8.2) Par.?
tāḍayāmāsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ // (8.3) Par.?
te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ / (9.1) Par.?
śoṇitāktā vyarājanta śakragopā ivānagha // (9.2) Par.?
tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ / (10.1) Par.?
anyad dhanur upādāya śarāṃś cāśīviṣopamān / (10.2) Par.?
karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ // (10.3) Par.?
tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam / (11.1) Par.?
droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ // (11.2) Par.?
tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam / (12.1) Par.?
preṣayāmāsa saṃkruddho mṛtyudaṇḍam ivāparam // (12.2) Par.?
tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / (13.1) Par.?
cicheda saptadhā rājañ śaineyaḥ kṛtahastavat // (13.2) Par.?
dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate / (14.1) Par.?
sātyakiṃ śaravarṣeṇa samantāt paryavārayat // (14.2) Par.?
vivyādha cainaṃ samare nārācais tatra saptabhiḥ / (15.1) Par.?
taṃ pratyavidhyacchaineyaḥ śarair hemavibhūṣitaiḥ // (15.2) Par.?
tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham / (16.1) Par.?
rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ // (16.2) Par.?
sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata / (17.1) Par.?
tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa // (17.2) Par.?
etasminn antare drauṇir abhyayāt sumahābalam / (18.1) Par.?
pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam // (18.2) Par.?
abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye / (19.1) Par.?
tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase // (19.2) Par.?
ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ / (20.1) Par.?
pārṣataṃ chādayāmāsa ghorarūpaiḥ sutejanaiḥ / (20.2) Par.?
yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ // (20.3) Par.?
yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa / (21.1) Par.?
tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā / (21.2) Par.?
nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ // (21.3) Par.?
drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam / (22.1) Par.?
krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat / (22.2) Par.?
tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param // (22.3) Par.?
athābravīn mahārāja droṇaputraḥ pratāpavān / (23.1) Par.?
dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate / (23.2) Par.?
pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave // (23.3) Par.?
pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam / (24.1) Par.?
adya tvā patsyate tad vai yathā hy akuśalaṃ tathā // (24.2) Par.?
arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge / (25.1) Par.?
nāpakramasi vā mūḍha satyam etad bravīmi te // (25.2) Par.?
evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān / (26.1) Par.?
prativākyaṃ sa evāsir māmako dāsyate tava / (26.2) Par.?
yenaiva te pitur dattaṃ yatamānasya saṃyuge // (26.3) Par.?
yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ / (27.1) Par.?
tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt // (27.2) Par.?
evam uktvā mahārāja senāpatir amarṣaṇaḥ / (28.1) Par.?
niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ // (28.2) Par.?
tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ / (29.1) Par.?
prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge // (29.2) Par.?
naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ / (30.1) Par.?
dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ // (30.2) Par.?
tathaiva pārṣato rājan drauṇim āhavaśobhinam / (31.1) Par.?
śaraiḥ saṃchādayāmāsa sūtaputrasya paśyataḥ // (31.2) Par.?
rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ / (32.1) Par.?
draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham / (32.2) Par.?
ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ // (32.3) Par.?
dhṛṣṭadyumno 'pi samare drauṇeś cicheda kārmukam / (33.1) Par.?
tad apāsya dhanuś chinnam anyad ādatta kārmukam / (33.2) Par.?
vegavat samare ghoraṃ śarāṃś cāśīviṣopamān // (33.3) Par.?
sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam / (34.1) Par.?
hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ // (34.2) Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (35.1) Par.?
khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat // (35.2) Par.?
drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ / (36.1) Par.?
cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ / (36.2) Par.?
rathād anavarūḍhasya tad adbhutam ivābhavat // (36.3) Par.?
dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam / (37.1) Par.?
śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam / (37.2) Par.?
nātarad bharataśreṣṭha yatamāno mahārathaḥ // (37.3) Par.?
tasyāntam iṣubhī rājan yadā drauṇir na jagmivān / (38.1) Par.?
atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt // (38.2) Par.?
āsīd ādravato rājan vegas tasya mahātmanaḥ / (39.1) Par.?
garuḍasyeva patato jighṛkṣoḥ pannagottamam // (39.2) Par.?
etasminn eva kāle tu mādhavo 'rjunam abravīt / (40.1) Par.?
paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati / (40.2) Par.?
yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam // (40.3) Par.?
taṃ mocaya mahābāho pārṣataṃ śatrutāpanam / (41.1) Par.?
drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā // (41.2) Par.?
evam uktvā mahārāja vāsudevaḥ pratāpavān / (42.1) Par.?
praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ // (42.2) Par.?
te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ / (43.1) Par.?
pibanta iva tad vyoma jagmur drauṇirathaṃ prati // (43.2) Par.?
dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau / (44.1) Par.?
dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ // (44.2) Par.?
vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara / (45.1) Par.?
śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ // (45.2) Par.?
te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam / (46.1) Par.?
drauṇim āsādya viviśur valmīkam iva pannagāḥ // (46.2) Par.?
sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān / (47.1) Par.?
ratham āruruhe vīro dhanaṃjayaśarārditaḥ / (47.2) Par.?
pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ // (47.3) Par.?
etasminn antare vīraḥ sahadevo janādhipa / (48.1) Par.?
apovāha rathenājau pārṣataṃ śatrutāpanam // (48.2) Par.?
arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ / (49.1) Par.?
taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat // (49.2) Par.?
krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam / (50.1) Par.?
droṇaputrāya cikṣepa kāladaṇḍam ivāparam / (50.2) Par.?
sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ // (50.3) Par.?
sa vihvalo mahārāja śaravegena saṃyuge / (51.1) Par.?
niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau // (51.2) Par.?
tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ / (52.1) Par.?
arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ / (52.2) Par.?
dvairathaṃ cāpi pārthena kāmayāno mahāraṇe // (52.3) Par.?
taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam / (53.1) Par.?
apovāha rathenājau tvaramāṇo raṇājirāt // (53.2) Par.?
athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ / (54.1) Par.?
mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam // (54.2) Par.?
vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ / (55.1) Par.?
siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam // (55.2) Par.?
evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ / (56.1) Par.?
yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama // (56.2) Par.?
tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam / (57.1) Par.?
rathenātipatākena manomārutaraṃhasā // (57.2) Par.?
Duration=0.27079701423645 secs.