Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt / (1.2) Par.?
darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram // (1.3) Par.?
eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ / (2.1) Par.?
jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate // (2.2) Par.?
tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ / (3.1) Par.?
yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ // (3.2) Par.?
eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ / (4.1) Par.?
rājā sarvasya lokasya rājānam anudhāvati // (4.2) Par.?
jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī / (5.1) Par.?
āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ // (5.2) Par.?
ete jighṛkṣavo yānti dvipāśvarathapattayaḥ / (6.1) Par.?
yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ // (6.2) Par.?
paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ / (7.1) Par.?
jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ // (7.2) Par.?
ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam / (8.1) Par.?
samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ // (8.2) Par.?
nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān / (9.1) Par.?
balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca // (9.2) Par.?
mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram / (10.1) Par.?
hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam // (10.2) Par.?
yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava / (11.1) Par.?
nāsya śakro 'pi mucyeta samprāpto bāṇagocaram // (11.2) Par.?
duryodhanasya śūrasya drauṇeḥ śāradvatasya ca / (12.1) Par.?
karṇasya ceṣuvego vai parvatān api dārayet // (12.2) Par.?
duryodhanasya śūrasya śaraughāñ śīghram asyataḥ / (13.1) Par.?
saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe // (13.2) Par.?
karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ / (14.1) Par.?
balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ // (14.2) Par.?
rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe / (15.1) Par.?
sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ // (15.2) Par.?
tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ / (16.1) Par.?
anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ // (16.2) Par.?
upavāsakṛśo rājā bhṛśaṃ bharatasattama / (17.1) Par.?
brāhme bale sthito hy eṣa na kṣatre 'tibale vibho // (17.2) Par.?
na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ / (18.1) Par.?
yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ // (18.2) Par.?
nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama / (19.1) Par.?
dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām // (19.2) Par.?
yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha / (20.1) Par.?
saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān // (20.2) Par.?
sthūṇākarṇendrajālena pārtha pāśupatena ca / (21.1) Par.?
pracchādayanto rājānam anuyānti mahārathāḥ / (21.2) Par.?
āturo me mato rājā saṃniṣevyaś ca bhārata // (21.3) Par.?
yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ / (22.1) Par.?
tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ / (22.2) Par.?
majjantam iva pātāle balino 'py ujjihīrṣavaḥ // (22.3) Par.?
na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ / (23.1) Par.?
paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ // (23.2) Par.?
dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho / (24.1) Par.?
pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata // (24.2) Par.?
eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm / (25.1) Par.?
śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ // (25.2) Par.?
ete dravanti rathinas tvadīyāḥ pāṇḍunandana / (26.1) Par.?
paśya paśya yathā pārtha gacchanty ete mahārathāḥ // (26.2) Par.?
ete bhārata mātaṅgāḥ karṇenābhihatā raṇe / (27.1) Par.?
ārtanādān vikurvāṇā vidravanti diśo daśa // (27.2) Par.?
rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ / (28.1) Par.?
drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā // (28.2) Par.?
hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha / (29.1) Par.?
rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara // (29.2) Par.?
asau dhāvati rādheyo bhīmasenarathaṃ prati / (30.1) Par.?
kirañ śaraśatānīva vinighnaṃs tava vāhinīm // (30.2) Par.?
etān paśya ca pāñcālān drāvyamāṇān mahātmanā / (31.1) Par.?
śakreṇeva yathā daityān hanyamānān mahāhave // (31.2) Par.?
eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān / (32.1) Par.?
diśo viprekṣate sarvās tvadartham iti me matiḥ // (32.2) Par.?
paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate / (33.1) Par.?
śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ // (33.2) Par.?
ete nadanti kauravyā dṛṣṭvā karṇasya vikramam / (34.1) Par.?
trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ // (34.2) Par.?
eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe / (35.1) Par.?
abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ // (35.2) Par.?
abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ / (36.1) Par.?
yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ // (36.2) Par.?
tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ / (37.1) Par.?
evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ // (37.2) Par.?
paśya karṇaṃ raṇe pārtha śvetacchavivirājitam / (38.1) Par.?
udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ // (38.2) Par.?
pūrṇacandranikāśena mūrdhni chatreṇa bhārata / (39.1) Par.?
dhriyamāṇena samare tathā śataśalākinā // (39.2) Par.?
eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate / (40.1) Par.?
uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge // (40.2) Par.?
paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ / (41.1) Par.?
śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam // (41.2) Par.?
asau nivṛtto rādheyo dṛśyate vānaradhvaja / (42.1) Par.?
vadhāya cātmano 'bhyeti dīpasya śalabho yathā // (42.2) Par.?
karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata / (43.1) Par.?
rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate // (43.2) Par.?
sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ / (44.1) Par.?
tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā // (44.2) Par.?
ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha / (45.1) Par.?
kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire // (45.2) Par.?
pratipadyasva rādheyaṃ prāptakālam anantaram / (46.1) Par.?
āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam // (46.2) Par.?
pañca hy etāni mukhyānāṃ rathānāṃ rathasattama / (47.1) Par.?
śatāny āyānti vegena balināṃ bhīmatejasām // (47.2) Par.?
pañca nāgasahasrāṇi dviguṇā vājinas tathā / (48.1) Par.?
abhisaṃhatya kaunteya padātiprayutāni ca / (48.2) Par.?
anyonyarakṣitaṃ vīra balaṃ tvām abhivartate // (48.3) Par.?
sūtaputre maheṣvāse darśayātmānam ātmanā / (49.1) Par.?
uttamaṃ yatnam āsthāya pratyehi bharatarṣabha // (49.2) Par.?
asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati / (50.1) Par.?
ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati / (50.2) Par.?
samucchetsyati pāñcālān iti manye paraṃtapa // (50.3) Par.?
ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha / (51.1) Par.?
rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ // (51.2) Par.?
asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe / (52.1) Par.?
vṛtaḥ sṛñjayasainyena sātyakena ca bhārata // (52.2) Par.?
vadhyanta ete samare kauravā niśitaiḥ śaraiḥ / (53.1) Par.?
bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ // (53.2) Par.?
senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt / (54.1) Par.?
vipradhāvati vegena bhīmasya nihatā śaraiḥ // (54.2) Par.?
vipannasasyeva mahī rudhireṇa samukṣitā / (55.1) Par.?
bhāratī bharataśreṣṭha senā kṛpaṇadarśanā // (55.2) Par.?
nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim / (56.1) Par.?
āśīviṣam iva kruddhaṃ tasmād dravati vāhinī // (56.2) Par.?
pītaraktāsitasitās tārācandrārkamaṇḍitāḥ / (57.1) Par.?
patākā viprakīryante chatrāṇy etāni cārjuna // (57.2) Par.?
sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ / (58.1) Par.?
ketavo vinipātyante hastyaśvaṃ viprakīryate // (58.2) Par.?
rathebhyaḥ prapatanty ete rathino vigatāsavaḥ / (59.1) Par.?
nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ // (59.2) Par.?
nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya / (60.1) Par.?
samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ // (60.2) Par.?
mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt / (61.1) Par.?
balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama // (61.2) Par.?
ete nadanti pāñcālā dhamanty api ca vārijān / (62.1) Par.?
abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān // (62.2) Par.?
paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa / (63.1) Par.?
dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān // (63.2) Par.?
sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ / (64.1) Par.?
pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ // (64.2) Par.?
subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe / (65.1) Par.?
kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ // (65.2) Par.?
sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān / (66.1) Par.?
dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ / (66.2) Par.?
viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ // (66.3) Par.?
paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī / (67.1) Par.?
vajrivajrāhatānīva śikharāṇi mahībhṛtām // (67.2) Par.?
bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ / (68.1) Par.?
svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ // (68.2) Par.?
nābhijānāsi bhīmasya siṃhanādaṃ durutsaham / (69.1) Par.?
nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ // (69.2) Par.?
eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam / (70.1) Par.?
jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ // (70.2) Par.?
satomarāv asya bhujau chinnau bhīmena garjataḥ / (71.1) Par.?
tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ // (71.2) Par.?
hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ / (72.1) Par.?
paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān / (72.2) Par.?
śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram // (72.3) Par.?
sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ / (73.1) Par.?
nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te / (73.2) Par.?
daśabhir daśabhiś caiko nārācair nihato gajaḥ // (73.3) Par.?
na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā / (74.1) Par.?
puraṃdarasame kruddhe nivṛtte bharatarṣabhe // (74.2) Par.?
akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ / (75.1) Par.?
kruddhena narasiṃhena bhīmasenena vāritāḥ // (75.2) Par.?
saṃjaya uvāca / (76.1) Par.?
bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram / (76.2) Par.?
arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ // (76.3) Par.?
te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho / (77.1) Par.?
śakrasyātithitāṃ gatvā viśokā hy abhavan mudā // (77.2) Par.?
pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ / (78.1) Par.?
jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm // (78.2) Par.?
Duration=0.28212118148804 secs.