Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
drauṇis tu rathavaṃśena mahatā parivāritaḥ / (1.2) Par.?
āpatat sahasā rājan yatra rājā vyavasthitaḥ // (1.3) Par.?
tam āpatantaṃ sahasā śūraḥ śaurisahāyavān / (2.1) Par.?
dadhāra sahasā pārtho veleva makarālayam // (2.2) Par.?
tataḥ kruddho mahārāja droṇaputraḥ pratāpavān / (3.1) Par.?
arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ // (3.2) Par.?
avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ / (4.1) Par.?
vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā // (4.2) Par.?
arjunas tu tato divyam astraṃ cakre hasann iva / (5.1) Par.?
tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata // (5.2) Par.?
yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā / (6.1) Par.?
tat tad astraṃ maheṣvāso droṇaputro vyaśātayat // (6.2) Par.?
astrayuddhe tato rājan vartamāne bhayāvahe / (7.1) Par.?
apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam // (7.2) Par.?
sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ / (8.1) Par.?
vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje // (8.2) Par.?
tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ / (9.1) Par.?
cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm // (9.2) Par.?
nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ / (10.1) Par.?
hayāś ca paryadhāvanta muktayoktrās tatas tataḥ // (10.2) Par.?
tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ / (11.1) Par.?
avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ // (11.2) Par.?
tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā / (12.1) Par.?
vakṣodeśe samāsādya tāḍayāmāsa saṃyuge // (12.2) Par.?
so 'tividdho raṇe tena droṇaputreṇa bhārata / (13.1) Par.?
ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat // (13.2) Par.?
tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam / (14.1) Par.?
drauṇiś cicheda sahasā tata uccukruśur janāḥ // (14.2) Par.?
so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ / (15.1) Par.?
viśīrṇaḥ parvato rājan yathā syān mātariśvanā // (15.2) Par.?
tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ / (16.1) Par.?
sārathiṃ cāsya bhallena rathanīḍād apāharat // (16.2) Par.?
sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayaccharaiḥ / (17.1) Par.?
tatrādbhutam apaśyāma drauṇer āśu parākramam // (17.2) Par.?
ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat / (18.1) Par.?
tad asya samare rājan sarve yodhā apūjayan // (18.2) Par.?
yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ / (19.1) Par.?
tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ // (19.2) Par.?
prādravaṃs turagās te tu śaravegaprabādhitāḥ / (20.1) Par.?
tato 'bhūn ninado bhūyas tava sainyasya bhārata // (20.2) Par.?
pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan / (21.1) Par.?
samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ // (21.2) Par.?
pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ / (22.1) Par.?
punaḥ punar atho vīrair abhajyata jayoddhataiḥ // (22.2) Par.?
paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām / (23.1) Par.?
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ // (23.2) Par.?
vāryamāṇā mahāsenā putrais tava janeśvara / (24.1) Par.?
nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ // (24.2) Par.?
tato yodhair mahārāja palāyadbhis tatas tataḥ / (25.1) Par.?
abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam // (25.2) Par.?
tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ / (26.1) Par.?
nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ // (26.2) Par.?
athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ / (27.1) Par.?
dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ // (27.2) Par.?
tato duryodhanaḥ karṇam abravīt praṇayād iva / (28.1) Par.?
paśya karṇa yathā senā pāṇḍavair arditā bhṛśam // (28.2) Par.?
tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ / (29.1) Par.?
etaj jñātvā mahābāho kuru prāptam ariṃdama // (29.2) Par.?
sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha / (30.1) Par.?
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ // (30.2) Par.?
etacchrutvā tu rādheyo duryodhanavaco mahat / (31.1) Par.?
madrarājam idaṃ vākyam abravīt sūtanandanaḥ // (31.2) Par.?
paśya me bhujayor vīryam astrāṇāṃ ca janeśvara / (32.1) Par.?
adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha / (32.2) Par.?
vāhayāśvān naravyāghra bhadreṇaiva janeśvara // (32.3) Par.?
evam uktvā mahārāja sūtaputraḥ pratāpavān / (33.1) Par.?
pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam / (33.2) Par.?
sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ // (33.3) Par.?
saṃnivārya ca yodhān svān satyena śapathena ca / (34.1) Par.?
prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ // (34.2) Par.?
tato rājan sahasrāṇi prayutāny arbudāni ca / (35.1) Par.?
koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe // (35.2) Par.?
jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ / (36.1) Par.?
saṃchannā pāṇḍavī senā na prājñāyata kiṃcana // (36.2) Par.?
hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate / (37.1) Par.?
pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge // (37.2) Par.?
nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ / (38.1) Par.?
rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ // (38.2) Par.?
prākampata mahī rājan nihatais tais tatas tataḥ / (39.1) Par.?
vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam // (39.2) Par.?
karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ / (40.1) Par.?
dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ // (40.2) Par.?
te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha / (41.1) Par.?
tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ / (41.2) Par.?
cukruśus te naravyāghra yathāprāg vā narottamāḥ // (41.3) Par.?
teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani / (42.1) Par.?
dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ / (42.2) Par.?
ārtanādo mahāṃs tatra pretānām iva saṃplave // (42.3) Par.?
vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa / (43.1) Par.?
vitresuḥ sarvabhūtāni tiryagyonigatāny api // (43.2) Par.?
te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ / (44.1) Par.?
arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ / (44.2) Par.?
pretarājapure yadvat pretarājaṃ vicetasaḥ // (44.3) Par.?
athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ / (45.1) Par.?
bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam // (45.2) Par.?
paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam / (46.1) Par.?
naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana // (46.2) Par.?
sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe / (47.1) Par.?
antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam // (47.2) Par.?
sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ / (48.1) Par.?
na ca paśyāmi samare karṇasya prapalāyitam // (48.2) Par.?
jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau / (49.1) Par.?
jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ // (49.2) Par.?
tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram / (50.1) Par.?
śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa // (50.2) Par.?
arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ / (51.1) Par.?
tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi // (51.2) Par.?
tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam / (52.1) Par.?
rathena prayayau kṣipraṃ saṃgrāme keśavājñayā // (52.2) Par.?
gacchann eva tu kaunteyo dharmarājadidṛkṣayā / (53.1) Par.?
sainyam ālokayāmāsa nāpaśyat tatra cāgrajam // (53.2) Par.?
yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata / (54.1) Par.?
duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam // (54.2) Par.?
drauṇiṃ parājitya tatogradhanvā kṛtvā mahad duṣkaram āryakarma / (55.1) Par.?
ālokayāmāsa tataḥ svasainyaṃ dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ // (55.2) Par.?
sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī / (56.1) Par.?
pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke // (56.2) Par.?
apaśyamānas tu kirīṭamālī yudhi jyeṣṭhaṃ bhrātaram ājamīḍham / (57.1) Par.?
uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan // (57.2) Par.?
bhīma uvāca / (58.1) Par.?
apayāta ito rājā dharmaputro yudhiṣṭhiraḥ / (58.2) Par.?
karṇabāṇavibhugnāṅgo yadi jīvet kathaṃcana // (58.3) Par.?
arjuna uvāca / (59.1) Par.?
tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya / (59.2) Par.?
nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau // (59.3) Par.?
yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī / (60.1) Par.?
tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt // (60.2) Par.?
sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ / (61.1) Par.?
jñātuṃ prayāhy āśu tam adya bhīma sthāsyāmy ahaṃ śatrugaṇān nirudhya // (61.2) Par.?
bhīma uvāca / (62.1) Par.?
tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya / (62.2) Par.?
ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ // (62.3) Par.?
tato 'bravīd arjuno bhīmasenaṃ saṃśaptakāḥ pratyanīkaṃ sthitā me / (63.1) Par.?
etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt // (63.2) Par.?
athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra / (64.1) Par.?
saṃśaptakān pratiyotsyāmi saṃkhye sarvān ahaṃ yāhi dhanaṃjayeti // (64.2) Par.?
tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye / (65.1) Par.?
draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm // (65.2) Par.?
codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam / (66.1) Par.?
ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava // (66.2) Par.?
tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam / (67.1) Par.?
naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān // (67.2) Par.?
tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ / (68.1) Par.?
śīghrācchīghrataraṃ rājan vājibhir garuḍopamaiḥ // (68.2) Par.?
pratyanīke vyavasthāpya bhīmasenam ariṃdamam / (69.1) Par.?
saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram // (69.2) Par.?
tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam / (70.1) Par.?
rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau // (70.2) Par.?
tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha / (71.1) Par.?
mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam // (71.2) Par.?
tāv abhyanandad rājā hi vivasvān aśvināv iva / (72.1) Par.?
hate mahāsure jambhe śakraviṣṇū yathā guruḥ // (72.2) Par.?
manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ / (73.1) Par.?
harṣagadgadayā vācā prītaḥ prāha paraṃtapau // (73.2) Par.?
Duration=0.39776182174683 secs.