Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8613
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau / (1.2) Par.?
hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā // (1.3) Par.?
tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā / (2.1) Par.?
smitapūrvam amitraghnaḥ pūjayan bharatarṣabha // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
svāgataṃ devakīputra svāgataṃ te dhanaṃjaya / (3.2) Par.?
priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau // (3.3) Par.?
akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham / (4.1) Par.?
āśīviṣasamaṃ yuddhe sarvaśastraviśāradam // (4.2) Par.?
agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca / (5.1) Par.?
rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā // (5.2) Par.?
anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam / (6.1) Par.?
trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe // (6.2) Par.?
hantāram arisainyānām amitragaṇamardanam / (7.1) Par.?
duryodhanahite yuktam asmadyuddhāya codyatam // (7.2) Par.?
apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ / (8.1) Par.?
analānilayos tulyaṃ tejasā ca balena ca // (8.2) Par.?
pātālam iva gambhīraṃ suhṛdānandavardhanam / (9.1) Par.?
antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave / (9.2) Par.?
diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau // (9.3) Par.?
tena yuddham adīnena mayā hy adyācyutārjunau / (10.1) Par.?
kupitenāntakeneva prajāḥ sarvā jighāṃsatā // (10.2) Par.?
tena ketuś ca me chinno hatau ca pārṣṇisārathī / (11.1) Par.?
hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ // (11.2) Par.?
dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ / (12.1) Par.?
paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ // (12.2) Par.?
etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn / (13.1) Par.?
jitavān māṃ mahābāho yatamānaṃ mahāraṇe // (13.2) Par.?
anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu / (14.1) Par.?
tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ // (14.2) Par.?
bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya / (15.1) Par.?
bahunātra kim uktena nāhaṃ tat soḍhum utsahe // (15.2) Par.?
trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya / (16.1) Par.?
na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit // (16.2) Par.?
tasya dveṣeṇa saṃyuktaḥ paridahye dhanaṃjaya / (17.1) Par.?
ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ // (17.2) Par.?
yasyāyam agamat kālaś cintayānasya me vibho / (18.1) Par.?
kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet // (18.2) Par.?
jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham / (19.1) Par.?
paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat // (19.2) Par.?
yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya / (20.1) Par.?
tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam // (20.2) Par.?
so 'haṃ tenaiva vīreṇa samareṣv apalāyinā / (21.1) Par.?
sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ // (21.2) Par.?
ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ / (22.1) Par.?
mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā // (22.2) Par.?
na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge / (23.1) Par.?
tat prāptam adya me yuddhe sūtaputrān mahārathāt // (23.2) Par.?
tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā / (24.1) Par.?
tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ // (24.2) Par.?
śakravīryasamo yuddhe yamatulyaparākramaḥ / (25.1) Par.?
rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ // (25.2) Par.?
mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ / (26.1) Par.?
dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ // (26.2) Par.?
pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate / (27.1) Par.?
sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā // (27.2) Par.?
dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna / (28.1) Par.?
tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ // (28.2) Par.?
sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ / (29.1) Par.?
taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā // (29.2) Par.?
sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam / (30.1) Par.?
tvayā puruṣaśārdūla śārdūlena yathā ruroḥ // (30.2) Par.?
yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan / (31.1) Par.?
ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ // (31.2) Par.?
tvayā raṇe nihataḥ sūtaputraḥ kaccicchete bhūmitale durātmā / (32.1) Par.?
kaccit priyaṃ me paramaṃ tvayādya kṛtaṃ raṇe sūtaputraṃ nihatya // (32.2) Par.?
yaḥ sarvataḥ paryapatat tvadarthe madānvito garvitaḥ sūtaputraḥ / (33.1) Par.?
sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya // (33.2) Par.?
raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe / (34.1) Par.?
sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe // (34.2) Par.?
yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām / (35.1) Par.?
priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya // (35.2) Par.?
kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ / (36.1) Par.?
śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ // (36.2) Par.?
yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ / (37.1) Par.?
ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ // (37.2) Par.?
nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ / (38.1) Par.?
vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ // (38.2) Par.?
yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye / (39.1) Par.?
kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān // (39.2) Par.?
yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham / (40.1) Par.?
ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ // (40.2) Par.?
kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām / (41.1) Par.?
yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya // (41.2) Par.?
kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ / (42.1) Par.?
sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin // (42.2) Par.?
yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra / (43.1) Par.?
tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena // (43.2) Par.?
yad darpapūrṇaḥ sa suyodhano 'smān avekṣate karṇasamāśrayeṇa / (44.1) Par.?
kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya // (44.2) Par.?
yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam / (45.1) Par.?
sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī // (45.2) Par.?
yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena / (46.1) Par.?
svayaṃ prasahyānaya yājñasenīm apīha kaccit sa hatas tvayādya // (46.2) Par.?
yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ / (47.1) Par.?
saṃkhyāyamāno 'rdharathaḥ sa kaccit tvayā hato 'dyādhirathir durātmā // (47.2) Par.?
amarṣaṇaṃ nikṛtisamīraṇeritaṃ hṛdi śritaṃ jvalanam imaṃ sadā mama / (48.1) Par.?
hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna // (48.2) Par.?
Duration=0.26023483276367 secs.