Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ / (1.2) Par.?
asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham // (1.3) Par.?
tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā / (2.1) Par.?
uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta // (2.2) Par.?
neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya / (3.1) Par.?
te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā // (3.2) Par.?
apayāto 'si kaunteya rājā draṣṭavya ity api / (4.1) Par.?
sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ // (4.2) Par.?
taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam / (5.1) Par.?
harṣakāle tu samprāpte kasmāt tvā manyur āviśat // (5.2) Par.?
na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha / (6.1) Par.?
kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram // (6.2) Par.?
tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam / (7.1) Par.?
parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama // (7.2) Par.?
evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram / (8.1) Par.?
arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan // (8.2) Par.?
dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet / (9.1) Par.?
chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama // (9.2) Par.?
tad ukto 'ham adīnātman rājñāmitaparākrama / (10.1) Par.?
samakṣaṃ tava govinda na tat kṣantum ihotsahe // (10.2) Par.?
tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam / (11.1) Par.?
pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam / (11.2) Par.?
etadarthaṃ mayā khaḍgo gṛhīto yadunandana // (11.3) Par.?
so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ / (12.1) Par.?
viśoko vijvaraś cāpi bhaviṣyāmi janārdana // (12.2) Par.?
kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite / (13.1) Par.?
tvam asya jagatas tāta vettha sarvaṃ gatāgatam / (13.2) Par.?
tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān // (13.3) Par.?
kṛṣṇa uvāca / (14.1) Par.?
idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā / (14.2) Par.?
akāle puruṣavyāghra saṃrambhakriyayānayā / (14.3) Par.?
na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya // (14.4) Par.?
akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai / (15.1) Par.?
kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ // (15.2) Par.?
anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ / (16.1) Par.?
samāsavistaravidāṃ na teṣāṃ vettha niścayam // (16.2) Par.?
aniścayajño hi naraḥ kāryākāryaviniścaye / (17.1) Par.?
avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu // (17.2) Par.?
na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana / (18.1) Par.?
śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase // (18.2) Par.?
avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit / (19.1) Par.?
prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate // (19.2) Par.?
prāṇinām avadhas tāta sarvajyāyān mato mama / (20.1) Par.?
anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana // (20.2) Par.?
sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam / (21.1) Par.?
hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva // (21.2) Par.?
ayudhyamānasya vadhas tathāśastrasya bhārata / (22.1) Par.?
parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ / (22.2) Par.?
kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ // (22.3) Par.?
tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā / (23.1) Par.?
tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi // (23.2) Par.?
sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran / (24.1) Par.?
asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām // (24.2) Par.?
idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha / (25.1) Par.?
yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ // (25.2) Par.?
viduro vā tathā kṣattā kuntī vāpi yaśasvinī / (26.1) Par.?
tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya // (26.2) Par.?
satyasya vacanaṃ sādhu na satyād vidyate param / (27.1) Par.?
tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam // (27.2) Par.?
bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet / (28.1) Par.?
sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet // (28.2) Par.?
prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / (29.1) Par.?
yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet // (29.2) Par.?
tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam / (30.1) Par.?
satyānṛte viniścitya tato bhavati dharmavit // (30.2) Par.?
kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ / (31.1) Par.?
sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva // (31.2) Par.?
kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ / (32.1) Par.?
sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ // (32.2) Par.?
arjuna uvāca / (33.1) Par.?
ācakṣva bhagavann etad yathā vidyām ahaṃ tathā / (33.2) Par.?
balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca // (33.3) Par.?
kṛṣṇa uvāca / (34.1) Par.?
mṛgavyādho 'bhavat kaścid balāko nāma bhārata / (34.2) Par.?
yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ // (34.3) Par.?
so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān / (35.1) Par.?
svadharmanirato nityaṃ satyavāg anasūyakaḥ // (35.2) Par.?
sa kadācin mṛgāṃl lipsur nānvavindat prayatnavān / (36.1) Par.?
athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam // (36.2) Par.?
adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā / (37.1) Par.?
anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat // (37.2) Par.?
apsarogītavāditrair nāditaṃ ca manoramam / (38.1) Par.?
vimānam āgamat svargān mṛgavyādhaninīṣayā // (38.2) Par.?
tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna / (39.1) Par.?
tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā // (39.2) Par.?
taddhatvā sarvabhūtānām abhāvakṛtaniścayam / (40.1) Par.?
tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ // (40.2) Par.?
kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ / (41.1) Par.?
nadīnāṃ saṃgame grāmād adūre sa kilāvasat // (41.2) Par.?
satyaṃ mayā sadā vācyam iti tasyābhavad vratam / (42.1) Par.?
satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya // (42.2) Par.?
atha dasyubhayāt kecit tadā tad vanam āviśan / (43.1) Par.?
dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ // (43.2) Par.?
atha kauśikam abhyetya prāhus taṃ satyavādinam / (44.1) Par.?
katamena pathā yātā bhagavan bahavo janāḥ / (44.2) Par.?
satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ // (44.3) Par.?
sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha / (45.1) Par.?
bahuvṛkṣalatāgulmam etad vanam upāśritāḥ / (45.2) Par.?
tatas te tān samāsādya krūrā jaghnur iti śrutiḥ // (45.3) Par.?
tenādharmeṇa mahatā vāgduruktena kauśikaḥ / (46.1) Par.?
gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ / (46.2) Par.?
aprabhūtaśruto mūḍho dharmāṇām avibhāgavit // (46.3) Par.?
vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati / (47.1) Par.?
tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati // (47.2) Par.?
duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati / (48.1) Par.?
śrutir dharma iti hy eke vadanti bahavo janāḥ // (48.2) Par.?
na tv etat pratisūyāmi na hi sarvaṃ vidhīyate / (49.1) Par.?
prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam // (49.2) Par.?
dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ / (50.1) Par.?
yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ // (50.2) Par.?
ye 'nyāyena jihīrṣanto janā icchanti karhicit / (51.1) Par.?
akūjanena cen mokṣo nātra kūjet kathaṃcana // (51.2) Par.?
avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ / (52.1) Par.?
śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam // (52.2) Par.?
prāṇātyaye vivāhe vā sarvajñātidhanakṣaye / (53.1) Par.?
narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet / (53.2) Par.?
adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ // (53.3) Par.?
yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api / (54.1) Par.?
śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam // (54.2) Par.?
na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana / (55.1) Par.?
pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet / (55.2) Par.?
tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet // (55.3) Par.?
eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi / (56.1) Par.?
etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ // (56.2) Par.?
arjuna uvāca / (57.1) Par.?
yathā brūyān mahāprājño yathā brūyān mahāmatiḥ / (57.2) Par.?
hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava // (57.3) Par.?
bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca / (58.1) Par.?
gatiś ca paramā kṛṣṇa tena te vākyam adbhutam // (58.2) Par.?
na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit / (59.1) Par.?
tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham // (59.2) Par.?
avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram / (60.1) Par.?
tasmin samayasaṃyoge brūhi kiṃcid anugraham / (60.2) Par.?
idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam // (60.3) Par.?
jānāsi dāśārha mama vrataṃ tvaṃ yo māṃ brūyāt kaścana mānuṣeṣu / (61.1) Par.?
anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ // (61.2) Par.?
hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ / (62.1) Par.?
tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha // (62.2) Par.?
taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram / (63.1) Par.?
sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha / (63.2) Par.?
yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam // (63.3) Par.?
vāsudeva uvāca / (64.1) Par.?
rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ / (64.2) Par.?
tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham // (64.3) Par.?
tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ / (65.1) Par.?
yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ // (65.2) Par.?
tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām / (66.1) Par.?
vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva // (66.2) Par.?
tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram / (67.1) Par.?
tvam ity ukto hi nihato gurur bhavati bhārata // (67.2) Par.?
evam ācara kaunteya dharmarāje yudhiṣṭhire / (68.1) Par.?
adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha // (68.2) Par.?
atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ / (69.1) Par.?
avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā // (69.2) Par.?
vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ / (70.1) Par.?
tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham // (70.2) Par.?
bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ / (71.1) Par.?
mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram // (71.2) Par.?
saṃjaya uvāca / (72.1) Par.?
ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam / (72.2) Par.?
tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya // (72.3) Par.?
mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe / (73.1) Par.?
bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ // (73.2) Par.?
kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān / (74.1) Par.?
yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam // (74.2) Par.?
suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit / (75.1) Par.?
rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe // (75.2) Par.?
varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn / (76.1) Par.?
pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ // (76.2) Par.?
mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham / (77.1) Par.?
sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ // (77.2) Par.?
mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya / (78.1) Par.?
eko bhīmo dhārtarāṣṭreṣu magnaḥ sa mām upālabdhum ariṃdamo 'rhati // (78.2) Par.?
kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān / (79.1) Par.?
nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam // (79.2) Par.?
suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ / (80.1) Par.?
sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ // (80.2) Par.?
balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti / (81.1) Par.?
tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham // (81.2) Par.?
yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca / (82.1) Par.?
evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit // (82.2) Par.?
avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe / (83.1) Par.?
tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit // (83.2) Par.?
proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe / (84.1) Par.?
vīraḥ śikhaṇḍī draupado 'sau mahātmā mayābhiguptena hataś ca tena // (84.2) Par.?
na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ / (85.1) Par.?
svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu // (85.2) Par.?
akṣeṣu doṣā bahavo vidharmāḥ śrutās tvayā sahadevo 'bravīd yān / (86.1) Par.?
tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ // (86.2) Par.?
tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra / (87.1) Par.?
māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān // (87.2) Par.?
etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa / (88.1) Par.?
tadānutepe surarājaputro viniḥśvasaṃś cāpy asim udbabarha // (88.2) Par.?
tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim / (89.1) Par.?
prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye // (89.2) Par.?
ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam / (90.1) Par.?
ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai // (90.2) Par.?
niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ / (91.1) Par.?
prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ // (91.2) Par.?
tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya / (92.1) Par.?
yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ // (92.2) Par.?
na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam / (93.1) Par.?
ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat // (93.2) Par.?
mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe / (94.1) Par.?
sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā // (94.2) Par.?
pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam / (95.1) Par.?
pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti // (95.2) Par.?
hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ / (96.1) Par.?
saṃśaptakānāṃ kiṃcid evāvaśiṣṭaṃ sarvasya sainyasya hataṃ mayārdham // (96.2) Par.?
śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā / (97.1) Par.?
ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt // (97.2) Par.?
ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham / (98.1) Par.?
apy aputrā tena rādhā bhavitrī kuntī mayā vā tad ṛtaṃ viddhi rājan / (98.2) Par.?
prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te // (98.3) Par.?
prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ / (99.1) Par.?
yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum // (99.2) Par.?
tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan / (100.1) Par.?
iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī / (100.2) Par.?
nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam // (100.3) Par.?
etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya / (101.1) Par.?
utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ // (101.2) Par.?
kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram / (102.1) Par.?
tasmācchiraś chinddhi mamedam adya kulāntakasyādhamapūruṣasya // (102.2) Par.?
pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ / (103.1) Par.?
vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam // (103.2) Par.?
gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ / (104.1) Par.?
yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam // (104.2) Par.?
na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya / (105.1) Par.?
bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra // (105.2) Par.?
ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya / (106.1) Par.?
iyeṣa nirgantum atho vanāya taṃ vāsudevaḥ praṇato 'bhyuvāca // (106.2) Par.?
rājan viditam etat te yathā gāṇḍīvadhanvanaḥ / (107.1) Par.?
pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā // (107.2) Par.?
brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta / (108.1) Par.?
sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam // (108.2) Par.?
ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā / (109.1) Par.?
macchandād avamāno 'yaṃ kṛtas tava mahīpate / (109.2) Par.?
gurūṇām avamāno hi vadha ity abhidhīyate // (109.3) Par.?
tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ / (110.1) Par.?
vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati // (110.2) Par.?
śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api / (111.1) Par.?
kṣantum arhasi me rājan praṇatasyābhiyācataḥ // (111.2) Par.?
rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam / (112.1) Par.?
satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam / (112.2) Par.?
yasyecchasi vadhaṃ tasya gatam evādya jīvitam // (112.3) Par.?
iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / (113.1) Par.?
sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā / (113.2) Par.?
kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ // (113.3) Par.?
evam etad yathāttha tvam asty eṣo 'tikramo mama / (114.1) Par.?
anunīto 'smi govinda tāritaś cādya mādhava / (114.2) Par.?
mokṣitā vyasanād ghorād vayam adya tvayācyuta // (114.3) Par.?
bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt / (115.1) Par.?
ghorād adya samuttīrṇāv ubhāv ajñānamohitau // (115.2) Par.?
tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam / (116.1) Par.?
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta // (116.2) Par.?
Duration=0.54063487052917 secs.