Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram / (1.2) Par.?
babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam // (1.3) Par.?
tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam / (2.1) Par.?
kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam / (2.2) Par.?
asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam // (2.3) Par.?
tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ / (3.1) Par.?
hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram / (3.2) Par.?
evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ // (3.3) Par.?
sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ / (4.1) Par.?
narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt // (4.2) Par.?
sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam / (5.1) Par.?
prasādaya kuruśreṣṭham etad atra mataṃ mama // (5.2) Par.?
prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram / (6.1) Par.?
prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati // (6.2) Par.?
hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ / (7.1) Par.?
vipulāṃ prītim ādhatsva dharmaputrasya mānada // (7.2) Par.?
etad atra mahābāho prāptakālaṃ mataṃ mama / (8.1) Par.?
evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati // (8.2) Par.?
tato 'rjuno mahārāja lajjayā vai samanvitaḥ / (9.1) Par.?
dharmarājasya caraṇau prapede śirasānagha // (9.2) Par.?
uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ / (10.1) Par.?
kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā // (10.2) Par.?
pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / (11.1) Par.?
dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha // (11.2) Par.?
utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam / (12.1) Par.?
samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ // (12.2) Par.?
ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī / (13.1) Par.?
kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ // (13.2) Par.?
tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam / (14.1) Par.?
prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam // (14.2) Par.?
karṇena me mahābāho sarvasainyasya paśyataḥ / (15.1) Par.?
kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā / (15.2) Par.?
śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge // (15.3) Par.?
so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna / (16.1) Par.?
vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam // (16.2) Par.?
tam adya yadi vai vīra na haniṣyasi sūtajam / (17.1) Par.?
prāṇān eva parityakṣye jīvitārtho hi ko mama // (17.2) Par.?
evam uktaḥ pratyuvāca vijayo bharatarṣabha / (18.1) Par.?
satyena te śape rājan prasādena tavaiva ca / (18.2) Par.?
bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate // (18.3) Par.?
yathādya samare karṇaṃ haniṣyāmi hato 'thavā / (19.1) Par.?
mahītale patiṣyāmi satyenāyudham ālabhe // (19.2) Par.?
evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ / (20.1) Par.?
adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ / (20.2) Par.?
tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ // (20.3) Par.?
evam ukto 'bravīt pārthaṃ keśavo rājasattama / (21.1) Par.?
śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam // (21.2) Par.?
evaṃ cāpi hi me kāmo nityam eva mahāratha / (22.1) Par.?
kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ // (22.2) Par.?
bhūyaś covāca matimān mādhavo dharmanandanam / (23.1) Par.?
yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi / (23.2) Par.?
anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ // (23.3) Par.?
śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam / (24.1) Par.?
pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana // (24.2) Par.?
diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ / (25.1) Par.?
parisāntvaya bībhatsuṃ jayam āśādhi cānagha // (25.2) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava / (26.2) Par.?
vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā // (26.3) Par.?
ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya / (27.1) Par.?
manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam // (27.2) Par.?
saṃjaya uvāca / (28.1) Par.?
tato dhanaṃjayo rājañ śirasā praṇatas tadā / (28.2) Par.?
pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa // (28.3) Par.?
samutthāpya tato rājā pariṣvajya ca pīḍitam / (29.1) Par.?
mūrdhny upāghrāya caivainam idaṃ punar uvāca ha // (29.2) Par.?
dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā / (30.1) Par.?
māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam // (30.2) Par.?
arjuna uvāca / (31.1) Par.?
adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ / (31.2) Par.?
nayāmy antaṃ samāsādya rādheyaṃ balagarvitam // (31.3) Par.?
yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam / (32.1) Par.?
tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam // (32.2) Par.?
adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate / (33.1) Par.?
sabhājayitum ākrandād iti satyaṃ bravīmi te // (33.2) Par.?
nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt / (34.1) Par.?
iti satyena te pādau spṛśāmi jagatīpate // (34.2) Par.?
saṃjaya uvāca / (35.1) Par.?
prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā / (35.2) Par.?
pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ // (35.3) Par.?
kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ / (36.1) Par.?
āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe // (36.2) Par.?
upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ / (37.1) Par.?
rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ // (37.2) Par.?
evam ukte mahārāja phalgunena mahātmanā / (38.1) Par.?
uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt / (38.2) Par.?
arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām // (38.3) Par.?
ājñaptas tv atha kṛṣṇena dāruko rājasattama / (39.1) Par.?
yojayāmāsa sa rathaṃ vaiyāghraṃ śatrutāpanam // (39.2) Par.?
yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā / (40.1) Par.?
āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca / (40.2) Par.?
samaṅgalasvastyayanam āruroha rathottamam // (40.3) Par.?
tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ / (41.1) Par.?
āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati // (41.2) Par.?
taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata / (42.1) Par.?
nihataṃ menire karṇaṃ pāṇḍavena mahātmanā // (42.2) Par.?
babhūvur vimalāḥ sarvā diśo rājan samantataḥ / (43.1) Par.?
cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara / (43.2) Par.?
pradakṣiṇam akurvanta tadā vai pāṇḍunandanam // (43.3) Par.?
bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ / (44.1) Par.?
tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire // (44.2) Par.?
kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate / (45.1) Par.?
agratas tasya gacchanti bhakṣyahetor bhayānakāḥ // (45.2) Par.?
nimittāni ca dhanyāni pārthasya praśaśaṃsire / (46.1) Par.?
vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā // (46.2) Par.?
prayātasyātha pārthasya mahān svedo vyajāyata / (47.1) Par.?
cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati // (47.2) Par.?
tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ / (48.1) Par.?
dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā // (48.2) Par.?
gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ / (49.1) Par.?
na teṣāṃ mānuṣo jetā tvad anya iha vidyate // (49.2) Par.?
dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ / (50.1) Par.?
tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim // (50.2) Par.?
ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa / (51.1) Par.?
vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam // (51.2) Par.?
śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca / (52.1) Par.?
pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī // (52.2) Par.?
tava hy astrāṇi divyāni lāghavaṃ balam eva ca / (53.1) Par.?
vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna / (53.2) Par.?
asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ // (53.3) Par.?
bhavān devāsurān sarvān hanyāt sahacarācarān / (54.1) Par.?
pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān // (54.2) Par.?
dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ / (55.1) Par.?
ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā // (55.2) Par.?
brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam / (56.1) Par.?
yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ // (56.2) Par.?
avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava / (57.1) Par.?
māvamaṃsthā mahābāho karṇam āhavaśobhinam // (57.2) Par.?
karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ / (58.1) Par.?
kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ // (58.2) Par.?
tejasā vahnisadṛśo vāyuvegasamo jave / (59.1) Par.?
antakapratimaḥ krodhe siṃhasaṃhanano balī // (59.2) Par.?
ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ / (60.1) Par.?
atimānī ca śūraś ca pravīraḥ priyadarśanaḥ // (60.2) Par.?
sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ / (61.1) Par.?
satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ // (61.2) Par.?
sarvair avadhyo rādheyo devair api savāsavaiḥ / (62.1) Par.?
ṛte tvām iti me buddhis tvam adya jahi sūtajam // (62.2) Par.?
devair api hi saṃyattair bibhradbhir māṃsaśoṇitam / (63.1) Par.?
aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ // (63.2) Par.?
durātmānaṃ pāpamatiṃ nṛśaṃsaṃ duṣṭaprajñaṃ pāṇḍaveyeṣu nityam / (64.1) Par.?
hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya // (64.2) Par.?
vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ / (65.1) Par.?
tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya // (65.2) Par.?
Duration=0.21367406845093 secs.