Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ punar ameyātmā keśavo 'rjunam abravīt / (1.2) Par.?
kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ // (1.3) Par.?
adya saptadaśāhāni vartamānasya bhārata / (2.1) Par.?
vināśasyātighorasya naravāraṇavājinām // (2.2) Par.?
bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha / (3.1) Par.?
anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate // (3.2) Par.?
bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ / (4.1) Par.?
tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani // (4.2) Par.?
ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ / (5.1) Par.?
tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ // (5.2) Par.?
pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ / (6.1) Par.?
tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ // (6.2) Par.?
ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān / (7.1) Par.?
anyatra pāṇḍavān yuddhe tvayā guptān mahārathān // (7.2) Par.?
tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān / (8.1) Par.?
trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam // (8.2) Par.?
bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā / (9.1) Par.?
jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ // (9.2) Par.?
tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha / (10.1) Par.?
na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum // (10.2) Par.?
tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe / (11.1) Par.?
dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau // (11.2) Par.?
ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau / (12.1) Par.?
bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau // (12.2) Par.?
ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam / (13.1) Par.?
drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca / (13.2) Par.?
saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam // (13.3) Par.?
vīrān kṛtāstrān samare sarvān evānuvartinaḥ / (14.1) Par.?
akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān // (14.2) Par.?
śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ / (15.1) Par.?
nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām // (15.2) Par.?
govāsadāsamīyānāṃ vasātīnāṃ ca bhārata / (16.1) Par.?
vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām // (16.2) Par.?
udīrṇāś ca mahāsenā brahmakṣatrasya bhārata / (17.1) Par.?
tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ // (17.2) Par.?
ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ / (18.1) Par.?
dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ // (18.2) Par.?
andhrakāś ca pulindāś ca kirātāś cogravikramāḥ / (19.1) Par.?
mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ / (19.2) Par.?
saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ // (19.3) Par.?
ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha / (20.1) Par.?
na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa // (20.2) Par.?
dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam / (21.1) Par.?
yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ // (21.2) Par.?
tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam / (22.1) Par.?
vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho // (22.2) Par.?
māgadhānām adhipatir jayatseno mahābalaḥ / (23.1) Par.?
adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā // (23.2) Par.?
tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām / (24.1) Par.?
jaghāna gadayā bhīmas tasya rājñaḥ paricchadam / (24.2) Par.?
tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt // (24.3) Par.?
tad evaṃ samare tāta vartamāne mahābhaye / (25.1) Par.?
bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ / (25.2) Par.?
savājirathanāgāś ca mṛtyulokam ito gatāḥ // (25.3) Par.?
tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ / (26.1) Par.?
bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa // (26.2) Par.?
sa cedikāśipāñcālān karūṣān matsyakekayān / (27.1) Par.?
śaraiḥ pracchādya nidhanam anayat paruṣāstravit // (27.2) Par.?
tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ / (28.1) Par.?
pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ // (28.2) Par.?
gatyā daśamyā te gatvā jaghnur vājirathadvipān / (29.1) Par.?
hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat // (29.2) Par.?
dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam / (30.1) Par.?
śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ // (30.2) Par.?
darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi / (31.1) Par.?
pāṇḍavānām anīkāni pravigāhya vyaśātayat // (31.2) Par.?
vinighnan pṛthivīpālāṃś cedipāñcālakekayān / (32.1) Par.?
vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām // (32.2) Par.?
majjantam aplave mandam ujjihīrṣuḥ suyodhanam / (33.1) Par.?
tathā carantaṃ samare tapantam iva bhāskaram / (33.2) Par.?
na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ // (33.3) Par.?
vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam / (34.1) Par.?
sarvodyogena sahasā pāṇḍavāḥ samupādravan // (34.2) Par.?
sa tu vidrāvya samare pāṇḍavān sṛñjayān api / (35.1) Par.?
eka eva raṇe bhīṣma ekavīratvam āgataḥ // (35.2) Par.?
taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham / (36.1) Par.?
jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ // (36.2) Par.?
sa eṣa patitaḥ śete śaratalpe pitāmahaḥ / (37.1) Par.?
tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam // (37.2) Par.?
droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ / (38.1) Par.?
kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān // (38.2) Par.?
jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ / (39.1) Par.?
antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ // (39.2) Par.?
adyeti dve dine vīro bhāradvājaḥ pratāpavān / (40.1) Par.?
dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim // (40.2) Par.?
yadi caiva parān yuddhe sūtaputramukhān rathān / (41.1) Par.?
nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata // (41.2) Par.?
bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam / (42.1) Par.?
tato droṇo hato yuddhe pārṣatena dhanaṃjaya // (42.2) Par.?
ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi / (43.1) Par.?
yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati // (43.2) Par.?
nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān / (44.1) Par.?
nihataḥ saindhavo rājā tvayāstrabalatejasā // (44.2) Par.?
āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ / (45.1) Par.?
anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ // (45.2) Par.?
tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata / (46.1) Par.?
tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ // (46.2) Par.?
seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge / (47.1) Par.?
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau // (47.2) Par.?
śīrṇapravarayodhādya hatavājinaradvipā / (48.1) Par.?
hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī // (48.2) Par.?
vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt / (49.1) Par.?
āsurīva purā senā śakrasyeva parākramaiḥ // (49.2) Par.?
teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ / (50.1) Par.?
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ // (50.2) Par.?
tāṃs tvam adya naravyāghra hatvā pañca mahārathān / (51.1) Par.?
hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām // (51.2) Par.?
sākāśajalapātālāṃ saparvatamahāvanām / (52.1) Par.?
prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām // (52.2) Par.?
etāṃ purā viṣṇur iva hatvā daiteyadānavān / (53.1) Par.?
prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ // (53.2) Par.?
adya modantu pāñcālā nihateṣv ariṣu tvayā / (54.1) Par.?
viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ // (54.2) Par.?
yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum / (55.1) Par.?
aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt // (55.2) Par.?
atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān / (56.1) Par.?
kṛtavarmāṇam āsādya na neṣyasi yamakṣayam // (56.2) Par.?
bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam / (57.1) Par.?
yadi tvam aravindākṣa dayāvān na jighāṃsasi // (57.2) Par.?
imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati / (58.1) Par.?
karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ // (58.2) Par.?
etat te sukṛtaṃ karma nātra kiṃcin na yujyate / (59.1) Par.?
vayam apy atra jānīmo nātra doṣo 'sti kaścana // (59.2) Par.?
dahane yat saputrāyā niśi mātus tavānagha / (60.1) Par.?
dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ / (60.2) Par.?
tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna // (60.3) Par.?
karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ / (61.1) Par.?
tato mām api saṃrabdho nigrahītuṃ pracakrame // (61.2) Par.?
sthirā buddhir narendrasya dhārtarāṣṭrasya mānada / (62.1) Par.?
karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ // (62.2) Par.?
karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ / (63.1) Par.?
rocito bhavatā sārdhaṃ jānatāpi balaṃ tava // (63.2) Par.?
karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān / (64.1) Par.?
vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe // (64.2) Par.?
protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ / (65.1) Par.?
samitau garjate karṇas tam adya jahi bhārata // (65.2) Par.?
yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān / (66.1) Par.?
tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham // (66.2) Par.?
yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ / (67.1) Par.?
apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam // (67.2) Par.?
droṇadrauṇikṛpān vīrān kampayanto mahārathān / (68.1) Par.?
nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān // (68.2) Par.?
vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān / (69.1) Par.?
kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram // (69.2) Par.?
vidhamantam anīkāni vyathayantaṃ mahārathān / (70.1) Par.?
manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam // (70.2) Par.?
śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm / (71.1) Par.?
tan me dahati gātrāṇi sakhe satyena te śape // (71.2) Par.?
yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho / (72.1) Par.?
aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ // (72.2) Par.?
saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ / (73.1) Par.?
niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ // (73.2) Par.?
apayānakṛtotsāho nirāśaś cāpi jīvite / (74.1) Par.?
tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ // (74.2) Par.?
atha droṇasya samare tat kālasadṛśaṃ tadā / (75.1) Par.?
śrutvā karṇo vacaḥ krūraṃ tataś cicheda kārmukam // (75.2) Par.?
tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ / (76.1) Par.?
sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ // (76.2) Par.?
yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ / (77.1) Par.?
pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat // (77.2) Par.?
vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ / (78.1) Par.?
patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi // (78.2) Par.?
lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam / (79.1) Par.?
praviśārālapakṣmākṣi na santi patayas tava // (79.2) Par.?
ity uktavān adharmajñas tadā paramadurmatiḥ / (80.1) Par.?
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata // (80.2) Par.?
tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ / (81.1) Par.?
śamayantu śilādhautās tvayāstā jīvitacchidaḥ // (81.2) Par.?
yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi / (82.1) Par.?
tāny adya jīvitaṃ cāsya śamayantu śarās tava // (82.2) Par.?
gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān / (83.1) Par.?
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ // (83.2) Par.?
suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ / (84.1) Par.?
tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam // (84.2) Par.?
ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ / (85.1) Par.?
adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam // (85.2) Par.?
adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ / (86.1) Par.?
prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ // (86.2) Par.?
adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi / (87.1) Par.?
apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ // (87.2) Par.?
hastikakṣyo mahān asya bhallenonmathitas tvayā / (88.1) Par.?
prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ // (88.2) Par.?
tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam / (89.1) Par.?
hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām // (89.2) Par.?
tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā / (90.1) Par.?
nirāśo jīvite tv adya rājye caiva dhanaṃjaya // (90.2) Par.?
ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ / (91.1) Par.?
karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ // (91.2) Par.?
pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau / (92.1) Par.?
dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim // (92.2) Par.?
nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam / (93.1) Par.?
suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān // (93.2) Par.?
abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe / (94.1) Par.?
śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa // (94.2) Par.?
na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ / (95.1) Par.?
na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ // (95.2) Par.?
ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat / (96.1) Par.?
taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ // (96.2) Par.?
tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām / (97.1) Par.?
nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā // (97.2) Par.?
te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ / (98.1) Par.?
na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ // (98.2) Par.?
teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām / (99.1) Par.?
ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ // (99.2) Par.?
tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān / (100.1) Par.?
kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe // (100.2) Par.?
astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt / (101.1) Par.?
yad upāttaṃ purā ghoraṃ tasya rūpam udīryate // (101.2) Par.?
tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam / (102.1) Par.?
samāvṛtya mahāsenāṃ jvalati svena tejasā // (102.2) Par.?
ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ / (103.1) Par.?
bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān // (103.2) Par.?
ete caranti pāñcālā dikṣu sarvāsu bhārata / (104.1) Par.?
karṇāstraṃ samare prāpya durnivāram anātmabhiḥ // (104.2) Par.?
eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ / (105.1) Par.?
sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ // (105.2) Par.?
pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata / (106.1) Par.?
hanyād upekṣitaḥ karṇo rogo deham ivātataḥ // (106.2) Par.?
nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale / (107.1) Par.?
yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham // (107.2) Par.?
tam adya niśitair bāṇair nihatya bharatarṣabha / (108.1) Par.?
yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi // (108.2) Par.?
tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān / (109.1) Par.?
nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te // (109.2) Par.?
etat kṛtvā mahat karma hatvā karṇaṃ mahāratham / (110.1) Par.?
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama // (110.2) Par.?
Duration=0.38473916053772 secs.