Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam / (1.2) Par.?
viśokaḥ samprahṛṣṭaś ca kṣaṇena samapadyata // (1.3) Par.?
tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ / (2.1) Par.?
dadhre karṇavināśāya keśavaṃ cābhyabhāṣata // (2.2) Par.?
tvayā nāthena govinda dhruva eṣa jayo mama / (3.1) Par.?
prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ // (3.2) Par.?
tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān / (4.1) Par.?
prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe // (4.2) Par.?
paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana / (5.1) Par.?
paśyāmi karṇaṃ samare vicarantam abhītavat // (5.2) Par.?
bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ / (6.1) Par.?
sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim // (6.2) Par.?
ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam / (7.1) Par.?
kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati // (7.2) Par.?
adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave / (8.1) Par.?
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ // (8.2) Par.?
adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate / (9.1) Par.?
duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat // (9.2) Par.?
adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt / (10.1) Par.?
putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate // (10.2) Par.?
adya duryodhano rājā jīvitāc ca nirāśakaḥ / (11.1) Par.?
bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te // (11.2) Par.?
adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam / (12.1) Par.?
smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ // (12.2) Par.?
adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān / (13.1) Par.?
durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama // (13.2) Par.?
yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate / (14.1) Par.?
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam / (14.2) Par.?
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim // (14.3) Par.?
adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt / (15.1) Par.?
sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati // (15.2) Par.?
ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ / (16.1) Par.?
hate vaikartane karṇe sūtaputre durātmani // (16.2) Par.?
ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt / (17.1) Par.?
anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ // (17.2) Par.?
hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt / (18.1) Par.?
tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām // (18.2) Par.?
yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ / (19.1) Par.?
avāmanyata durbuddhir nityam asmān durātmavān / (19.2) Par.?
tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana // (19.3) Par.?
adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ / (20.1) Par.?
vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva // (20.2) Par.?
adya duryodhano rājā pṛthivīm anvavekṣatām / (21.1) Par.?
hate karṇe mayā saṃkhye saputre sasuhṛjjane // (21.2) Par.?
adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ / (22.1) Par.?
jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām // (22.2) Par.?
adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām / (23.1) Par.?
krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca // (23.2) Par.?
adya duḥkham ahaṃ mokṣye trayodaśasamārjitam / (24.1) Par.?
hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva // (24.2) Par.?
adya karṇe hate yuddhe somakānāṃ mahārathāḥ / (25.1) Par.?
kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi // (25.2) Par.?
na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava / (26.1) Par.?
bhaviṣyati hate karṇe mayi cāpi jayādhike // (26.2) Par.?
ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham / (27.1) Par.?
prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api // (27.2) Par.?
dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava / (28.1) Par.?
adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe // (28.2) Par.?
adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam / (29.1) Par.?
yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam / (29.2) Par.?
bhavatsakāśe vakṣye ca punar evātmasaṃstavam // (29.3) Par.?
dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ / (30.1) Par.?
ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti // (30.2) Par.?
ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni / (31.1) Par.?
svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ // (31.2) Par.?
śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya / (32.1) Par.?
himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya // (32.2) Par.?
pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam / (33.1) Par.?
pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti // (33.2) Par.?
Duration=0.26308512687683 secs.