Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge / (1.2) Par.?
arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ // (1.3) Par.?
arjunasya vacaḥ śrutvā govindo 'rjunam abravīt / (2.1) Par.?
eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ // (2.2) Par.?
āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ / (3.1) Par.?
jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum // (3.2) Par.?
rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca / (4.1) Par.?
saṃnādayanto vasudhāṃ diśaś ca kruddhā nṛsiṃhā jayam abhyudīyuḥ // (4.2) Par.?
teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham / (5.1) Par.?
trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya // (5.2) Par.?
tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī / (6.1) Par.?
kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn // (6.2) Par.?
chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca / (7.1) Par.?
te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni // (7.2) Par.?
suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ / (8.1) Par.?
suvarṇapuṅkhair iṣubhiḥ samācitāś cakāśire prajvalitā yathācalāḥ // (8.2) Par.?
vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ / (9.1) Par.?
drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā // (9.2) Par.?
tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama / (10.1) Par.?
praviveśa mahābāhur makaraḥ sāgaraṃ yathā // (10.2) Par.?
taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ / (11.1) Par.?
gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan // (11.2) Par.?
tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt / (12.1) Par.?
sāgarasyeva mattasya yathā syāt salilasvanaḥ // (12.2) Par.?
te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ / (13.1) Par.?
abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam // (13.2) Par.?
teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām / (14.1) Par.?
arjuno vyadhamat sainyaṃ mahāvāto ghanān iva // (14.2) Par.?
te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ / (15.1) Par.?
abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ // (15.2) Par.?
tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām / (16.1) Par.?
preṣayāmāsa viśikhair yamasya sadanaṃ prati // (16.2) Par.?
te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ / (17.1) Par.?
tatra tatra sma līyante bhaye jāte mahārathāḥ // (17.2) Par.?
teṣāṃ catuḥśatān vīrān yatamānān mahārathān / (18.1) Par.?
arjuno niśitair bāṇair anayad yamasādanam // (18.2) Par.?
te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ / (19.1) Par.?
arjunaṃ samabhityajya dudruvur vai diśo bhayāt // (19.2) Par.?
teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe / (20.1) Par.?
mahaughasyeva bhadraṃ te girim āsādya dīryataḥ // (20.2) Par.?
tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ / (21.1) Par.?
prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa // (21.2) Par.?
tasya śabdo mahān āsīt parān abhimukhasya vai / (22.1) Par.?
garuḍasyeva patataḥ pannagārthe yathā purā // (22.2) Par.?
taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ / (23.1) Par.?
babhūva paramaprītaḥ pārthadarśanalālasaḥ // (23.2) Par.?
śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān / (24.1) Par.?
tyaktvā prāṇān mahārāja senāṃ tava mamarda ha // (24.2) Par.?
sa vāyuvegapratimo vāyuvegasamo jave / (25.1) Par.?
vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān // (25.2) Par.?
tenārdyamānā rājendra senā tava viśāṃ pate / (26.1) Par.?
vyabhrāmyata mahārāja bhinnā naur iva sāgare // (26.2) Par.?
tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam / (27.1) Par.?
śarair avacakartograiḥ preṣayiṣyan yamakṣayam // (27.2) Par.?
tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam / (28.1) Par.?
vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye // (28.2) Par.?
tathārditān bhīmabalān bhīmasenena bhārata / (29.1) Par.?
dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt // (29.2) Par.?
sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha / (30.1) Par.?
samādiśad raṇe sarvān hata bhīmam iti sma ha / (30.2) Par.?
tasmin hate hataṃ manye sarvasainyam aśeṣataḥ // (30.3) Par.?
pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ / (31.1) Par.?
bhīmaṃ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ // (31.2) Par.?
gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ / (32.1) Par.?
rathā hayāś ca rājendra parivavrur vṛkodaram // (32.2) Par.?
sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ / (33.1) Par.?
śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ // (33.2) Par.?
sa rarāja tathā saṃkhye darśanīyo narottamaḥ / (34.1) Par.?
nirviśeṣaṃ mahārāja yathā hi vijayas tathā // (34.2) Par.?
tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan / (35.1) Par.?
krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram // (35.2) Par.?
sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ / (36.1) Par.?
niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi // (36.2) Par.?
hatvā daśa sahasrāṇi gajānām anivartinām / (37.1) Par.?
nṛṇāṃ śatasahasre dve dve śate caiva bhārata // (37.2) Par.?
pañca cāśvasahasrāṇi rathānāṃ śatam eva ca / (38.1) Par.?
hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām // (38.2) Par.?
śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām / (39.1) Par.?
naramīnām aśvanakrāṃ keśaśaivalaśādvalām // (39.2) Par.?
saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm / (40.1) Par.?
ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām // (40.2) Par.?
dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām / (41.1) Par.?
yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam // (41.2) Par.?
kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām / (42.1) Par.?
yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ // (42.2) Par.?
yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ / (43.1) Par.?
tatas tato 'pātayata yodhāñ śatasahasraśaḥ // (43.2) Par.?
evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge / (44.1) Par.?
duryodhano mahārāja śakuniṃ vākyam abravīt // (44.2) Par.?
jaya mātula saṃgrāme bhīmasenaṃ mahābalam / (45.1) Par.?
asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam // (45.2) Par.?
tataḥ prāyān mahārāja saubaleyaḥ pratāpavān / (46.1) Par.?
raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ // (46.2) Par.?
sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam / (47.1) Par.?
vārayāmāsa taṃ vīro veleva makarālayam / (47.2) Par.?
sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ // (47.3) Par.?
śakunis tasya rājendra vāme pārśve stanāntare / (48.1) Par.?
preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān // (48.2) Par.?
varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ / (49.1) Par.?
nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ // (49.2) Par.?
so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam / (50.1) Par.?
preṣayāmāsa sahasā saubalaṃ prati bhārata // (50.2) Par.?
tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ / (51.1) Par.?
cicheda śatadhā rājan kṛtahasto mahābalaḥ // (51.2) Par.?
tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate / (52.1) Par.?
dhanuś cicheda bhallena saubalasya hasann iva // (52.2) Par.?
tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān / (53.1) Par.?
anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa // (53.2) Par.?
tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ / (54.1) Par.?
caturbhiḥ sārathiṃ hy ārchad bhīmaṃ pañcabhir eva ca // (54.2) Par.?
dhvajam ekena cicheda chatraṃ dvābhyāṃ viśāṃ pate / (55.1) Par.?
caturbhiś caturo vāhān vivyādha subalātmajaḥ // (55.2) Par.?
tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān / (56.1) Par.?
śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm // (56.2) Par.?
sā bhīmabhujanirmuktā nāgajihveva cañcalā / (57.1) Par.?
nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ // (57.2) Par.?
tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām / (58.1) Par.?
bhīmasenāya cikṣepa kruddharūpo viśāṃ pate // (58.2) Par.?
sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ / (59.1) Par.?
papāta ca tato bhūmau yathā vidyun nabhaścyutā // (59.2) Par.?
athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ / (60.1) Par.?
na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām // (60.2) Par.?
sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ / (61.1) Par.?
muhūrtād iva rājendra chādayāmāsa sāyakaiḥ / (61.2) Par.?
saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ // (61.3) Par.?
tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate / (62.1) Par.?
dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī // (62.2) Par.?
hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ / (63.1) Par.?
tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan / (63.2) Par.?
śaraiś ca bahudhā rājan bhīmam ārchat samantataḥ // (63.3) Par.?
pratihatya tu vegena bhīmasenaḥ pratāpavān / (64.1) Par.?
dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ // (64.2) Par.?
so 'tividdho balavatā śatruṇā śatrukarśanaḥ / (65.1) Par.?
nipapāta tato bhūmau kiṃcit prāṇo narādhipa // (65.2) Par.?
tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate / (66.1) Par.?
apovāha rathenājau bhīmasenasya paśyataḥ // (66.2) Par.?
rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ / (67.1) Par.?
pradudruvur diśo bhītā bhīmāj jāte mahābhaye // (67.2) Par.?
saubale nirjite rājan bhīmasenena dhanvinā / (68.1) Par.?
bhayena mahatā bhagnaḥ putro duryodhanas tava / (68.2) Par.?
apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati // (68.3) Par.?
parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata / (69.1) Par.?
viprajagmuḥ samutsṛjya dvairathāni samantataḥ // (69.2) Par.?
tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān / (70.1) Par.?
javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn // (70.2) Par.?
te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ / (71.1) Par.?
karṇam āsādya samare sthitā rājan samantataḥ / (71.2) Par.?
sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ // (71.3) Par.?
bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ / (72.1) Par.?
bhavanti puruṣavyāghra nāvikāḥ kālaparyaye // (72.2) Par.?
tathā karṇaṃ samāsādya tāvakā bharatarṣabha / (73.1) Par.?
samāśvastāḥ sthitā rājan samprahṛṣṭāḥ parasparam / (73.2) Par.?
samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam // (73.3) Par.?
Duration=0.30734300613403 secs.