Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśaṃkara uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham // (1.2) Par.?
śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale / (1.3) Par.?
pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake / (2.1) Par.?
śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet // (2.2) Par.?
yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane / (3.1) Par.?
ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye // (3.2) Par.?
pustikāyāṃ sahasraṃ tu gaṅgāyāṃ tatsamaṃ phalam / (4.1) Par.?
śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake // (4.2) Par.?
puṣpayantre maheśāni pūjanāt sarvasiddhibhāk / (5.1) Par.?
śālagrāme ca pūjāyāṃ na likhed yantram uttamam // (5.2) Par.?
maṇau sthite maheśāni na likhed yantram uttamam / (6.1) Par.?
pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam // (6.2) Par.?
pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ / (7.1) Par.?
parivārān yajet tatra ghaṭe tu parameśvari // (7.2) Par.?
yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet / (8.1) Par.?
samastadevatārūpaṃ ghaṭaṃ tu paricintayet / (8.2) Par.?
suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari // (8.3) Par.?
janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ / (9.1) Par.?
tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ // (9.2) Par.?
yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet / (10.1) Par.?
yadi kuryāt tu mohena yajed vāradvayaṃ priye // (10.2) Par.?
dviguṇaṃ pūjanaṃ tatra dviguṇaṃ balidānakam / (11.1) Par.?
dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ // (11.2) Par.?
anyathā viphalā pūjā viphalaṃ balidānakam / (12.1) Par.?
sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet // (12.2) Par.?
iti te kathitaṃ kānte pūjādhāraṃ sudurlabham // (13.1) Par.?
athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam / (14.1) Par.?
pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet // (14.2) Par.?
pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam / (15.1) Par.?
svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam // (15.2) Par.?
sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam / (16.1) Par.?
tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃcayam // (16.2) Par.?
pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā / (17.1) Par.?
gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet // (17.2) Par.?
sphāṭike sarvasiddhiḥ syāt tathā mārakate priye / (18.1) Par.?
lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake // (18.2) Par.?
vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam / (19.1) Par.?
sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam // (19.2) Par.?
ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te / (20.1) Par.?
atiriktaphalāny etadādhārasya sulocane // (20.2) Par.?
śivasya pūjanād devi caturvargādhipo bhavet / (21.1) Par.?
aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt // (21.2) Par.?
svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet / (22.1) Par.?
svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā / (22.2) Par.?
teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt // (22.3) Par.?
svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ / (23.1) Par.?
tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake // (23.2) Par.?
bhagnaikabilvapattrasya sahasrakena bhāgataḥ / (24.1) Par.?
merutulyasuvarṇena tatphalaṃ na hi labhyate // (24.2) Par.?
śuddhāśuddhavicāro 'pi nāsti tacchivapūjane / (25.1) Par.?
yena tena prakāreṇa bilvapattraiḥ prapūjanāt / (25.2) Par.?
sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi // (25.3) Par.?
brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ / (26.1) Par.?
te sarve tṛptim āyānti kevalaṃ śivapūjanāt // (26.2) Par.?
puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet / (27.1) Par.?
liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ // (27.2) Par.?
rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ // (28.1) Par.?
sākṣāddhomo maheśāni śivasya pūjanād bhavet / (29.1) Par.?
mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet // (29.2) Par.?
kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi / (30.1) Par.?
satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam // (30.2) Par.?
puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt / (31.1) Par.?
liṅgasya mastake devi yad annaṃ paritiṣṭhati // (31.2) Par.?
tadannasya ca dānena kṣitidānaphalaṃ labhet // (32.1) Par.?
ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet / (33.1) Par.?
brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet // (33.2) Par.?
ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam / (34.1) Par.?
sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet // (34.2) Par.?
sāmānyatoyam ānīya yadi snāyān maheśvaram / (35.1) Par.?
sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet // (35.2) Par.?
śrīcaṇḍikovāca / (36.1) Par.?
tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā / (36.2) Par.?
kathaṃ śākambharī tārā tripurā śāmbhavī katham // (36.3) Par.?
śrīśaṃkara uvāca / (37.1) Par.?
kālī dehād yadā jātā sāvitrī vedamātṛkā / (37.2) Par.?
trivargadātrī sā devī brahmaṇaḥ śaktir eva ca // (37.3) Par.?
guptarūpā mahāvidyā śaivī saikajaṭā parā / (38.1) Par.?
tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā // (38.2) Par.?
guptarūpā mahāvidyā śrīmattripurasundarī / (39.1) Par.?
śāmbhavī paramā māyā tripurā mokṣadāyinī // (39.2) Par.?
ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak / (40.1) Par.?
tathaiva puruṣaś caiko nāmamātravibhedakaḥ // (40.2) Par.?
śrīcaṇḍikovāca / (41.1) Par.?
mantradhāraṇamātreṇa tadātmā tanmayo bhavet / (41.2) Par.?
kathaṃ vā vātulaḥ so 'pi kathaṃ vā rogavān bhavet // (41.3) Par.?
śrīśaṃkara uvāca / (42.1) Par.?
mantracchannād vātulatvaṃ rogo dehe na jāyate / (42.2) Par.?
mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā // (42.3) Par.?
abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca / (43.1) Par.?
hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ // (43.2) Par.?
abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api / (44.1) Par.?
evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ // (44.2) Par.?
luptavarṇe buddhināśaś chinne nāśo bhavet kila / (45.1) Par.?
hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ // (45.2) Par.?
kathane mṛtyum āpnoti svapne 'pi śṛṇu śailaje / (46.1) Par.?
kālikāyāś ca tārāyā mantro 'pi jvaladagnivat // (46.2) Par.?
viprarūpeṇa devena premabhāvena cetasā / (47.1) Par.?
yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam // (47.2) Par.?
sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ / (48.1) Par.?
toye śaityaṃ na jāyeta tathaivauṣadhasevane // (48.2) Par.?
sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet / (49.1) Par.?
varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ // (49.2) Par.?
śrīcaṇḍikovāca / (50.1) Par.?
mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā / (50.2) Par.?
yadi daivād bhaved deva tasyopāyaṃ vadasva me // (50.3) Par.?
śrīśaṃkara uvāca / (51.1) Par.?
bahujāpāt tathā homāt kāyakleśādivistarāt / (51.2) Par.?
yadi bhaktir bhaved devi tasya siddhir adūrataḥ // (51.3) Par.?
guruṇā tatsutenaiva sādhakena varānane / (52.1) Par.?
akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet // (52.2) Par.?
guruṇā tatsutenaiva sādhakena samāhitaḥ / (53.1) Par.?
luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet // (53.2) Par.?
cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā / (54.1) Par.?
ekoccāre japen mantraṃ lakṣam ekaṃ varānane / (54.2) Par.?
gurvādinā maheśāni chinnadoṣanikṛntanam // (54.3) Par.?
guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā / (55.1) Par.?
dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ // (55.2) Par.?
guruṇā tatsutenaiva sādhakenaiva śailaje / (56.1) Par.?
uktamārgeṇa deveśi japel lakṣacatuṣṭayam // (56.2) Par.?
taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret // (57.1) Par.?
tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ / (58.1) Par.?
caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave // (58.2) Par.?
yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet / (59.1) Par.?
kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ // (59.2) Par.?
svapne 'pi mantrakathane śmaśāne caiva śailaje / (60.1) Par.?
uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam // (60.2) Par.?
taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret / (61.1) Par.?
tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ // (61.2) Par.?
caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret / (62.1) Par.?
kuje vā śanivāre vā prathame gamanaṃ caret / (62.2) Par.?
saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet // (62.3) Par.?
śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā / (63.1) Par.?
svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret // (63.2) Par.?
svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam / (64.1) Par.?
bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam // (64.2) Par.?
rājapatnī yena tuṣṭā toṣayet tena vāsasā / (65.1) Par.?
alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet // (65.2) Par.?
naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam / (66.1) Par.?
sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam // (66.2) Par.?
bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati / (67.1) Par.?
evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret // (67.2) Par.?
ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim / (68.1) Par.?
aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ // (68.2) Par.?
pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam / (69.1) Par.?
sahasraṃ homayet paścād bilvapattrair varānane // (69.2) Par.?
evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ // (70.1) Par.?
Duration=0.37892508506775 secs.