Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tato bhagneṣu sainyeṣu bhīmasenena saṃyuge / (1.2) Par.?
duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya // (1.3) Par.?
karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi / (2.1) Par.?
kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā // (2.2) Par.?
atyadbhutam idaṃ manye pāṇḍaveyasya vikramam / (3.1) Par.?
yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api // (3.2) Par.?
kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ / (4.1) Par.?
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya // (4.2) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā / (5.1) Par.?
rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi // (5.2) Par.?
putrā vā mama durdharṣā rājāno vā mahārathāḥ / (6.1) Par.?
etan me sarvam ācakṣva kuśalo hy asi saṃjaya // (6.2) Par.?
saṃjaya uvāca / (7.1) Par.?
aparāhṇe mahārāja sūtaputraḥ pratāpavān / (7.2) Par.?
jaghāna somakān sarvān bhīmasenasya paśyataḥ / (7.3) Par.?
bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat // (7.4) Par.?
drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā / (8.1) Par.?
yantāram abravīt karṇaḥ pāñcālān eva mā vaha // (8.2) Par.?
madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān / (9.1) Par.?
prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ // (9.2) Par.?
praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ / (10.1) Par.?
nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ // (10.2) Par.?
taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam / (11.1) Par.?
saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate // (11.2) Par.?
tato rathasya ninadaḥ prādurāsīn mahāraṇe / (12.1) Par.?
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ // (12.2) Par.?
tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ / (13.1) Par.?
jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ // (13.2) Par.?
taṃ tathā samare karma kurvāṇam atimānuṣam / (14.1) Par.?
parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ // (14.2) Par.?
taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ / (15.1) Par.?
nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ / (15.2) Par.?
parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ // (15.3) Par.?
sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ / (16.1) Par.?
atāḍayad raṇe śūro jatrudeśe narottamaḥ // (16.2) Par.?
śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ / (17.1) Par.?
draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ / (17.2) Par.?
nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ // (17.3) Par.?
bhīmasenas tu rādheyaṃ navatyā nataparvaṇām / (18.1) Par.?
vivyādha samare kruddho jatrudeśe mahābalaḥ // (18.2) Par.?
tataḥ prahasyādhirathir vikṣipan dhanur uttamam / (19.1) Par.?
mumoca niśitān bāṇān pīḍayan sumahābalaḥ / (19.2) Par.?
tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ // (19.3) Par.?
sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ / (20.1) Par.?
athainaṃ navabhir bāṇair ājaghāna stanāntare // (20.2) Par.?
bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ / (21.1) Par.?
sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ // (21.2) Par.?
virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ / (22.1) Par.?
akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat // (22.2) Par.?
vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ / (23.1) Par.?
pāñcālān ahanacchūraś cedīnāṃ ca mahārathān // (23.2) Par.?
te vadhyamānāḥ samare cedimatsyā viśāṃ pate / (24.1) Par.?
karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan / (24.2) Par.?
tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ // (24.3) Par.?
etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata / (25.1) Par.?
yad ekaḥ samare śūrān sūtaputraḥ pratāpavān // (25.2) Par.?
yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ / (26.1) Par.?
pāṇḍaveyān mahārāja śarair vāritavān raṇe // (26.2) Par.?
tatra bhārata karṇasya lāghavena mahātmanaḥ / (27.1) Par.?
tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ // (27.2) Par.?
apūjayan maheṣvāsā dhārtarāṣṭrā narottamam / (28.1) Par.?
karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām // (28.2) Par.?
tataḥ karṇo mahārāja dadāha ripuvāhinīm / (29.1) Par.?
kakṣam iddho yathā vahnir nidāghe jvalito mahān // (29.2) Par.?
te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ / (30.1) Par.?
prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam // (30.2) Par.?
tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe / (31.1) Par.?
vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ // (31.2) Par.?
tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ / (32.1) Par.?
karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ // (32.2) Par.?
tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ / (33.1) Par.?
yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum // (33.2) Par.?
yathaughaḥ parvataśreṣṭham āsādyābhipradīryate / (34.1) Par.?
tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate // (34.2) Par.?
karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan / (35.1) Par.?
dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm // (35.2) Par.?
śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān / (36.1) Par.?
bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ // (36.2) Par.?
hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān / (37.1) Par.?
rathāṃś ca vividhān rājan patākā vyajanāni ca // (37.2) Par.?
akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca / (38.1) Par.?
cicheda śatadhā karṇo yodhavratam anuṣṭhitaḥ // (38.2) Par.?
tatra bhārata karṇena nihatair gajavājibhiḥ / (39.1) Par.?
agamyarūpā pṛthivī māṃsaśoṇitakardamā // (39.2) Par.?
viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ / (40.1) Par.?
rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana // (40.2) Par.?
nāpi sve na pare yodhāḥ prājñāyanta parasparam / (41.1) Par.?
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite // (41.2) Par.?
rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ / (42.1) Par.?
saṃchāditā mahārāja yatamānā mahārathāḥ // (42.2) Par.?
te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ / (43.1) Par.?
abhajyanta mahārāja yatamānā mahārathāḥ // (43.2) Par.?
mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane / (44.1) Par.?
karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ / (44.2) Par.?
kālayāmāsa tat sainyaṃ yathā paśugaṇān vṛkaḥ // (44.3) Par.?
dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm / (45.1) Par.?
abhijagmur maheṣvāsā ruvanto bhairavān ravān // (45.2) Par.?
duryodhano hi rājendra mudā paramayā yutaḥ / (46.1) Par.?
vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ // (46.2) Par.?
pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ / (47.1) Par.?
nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam // (47.2) Par.?
tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ / (48.1) Par.?
anekaśo mahārāja babhañja puruṣarṣabhaḥ // (48.2) Par.?
tatra bhārata karṇena pāñcālā viṃśatī rathāḥ / (49.1) Par.?
nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ // (49.2) Par.?
kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata / (50.1) Par.?
nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān // (50.2) Par.?
āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ / (51.1) Par.?
kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha // (51.2) Par.?
evam etān mahārāja naravājirathadvipān / (52.1) Par.?
hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ // (52.2) Par.?
yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ / (53.1) Par.?
tathā sa somakān hatvā tasthāv eko mahārathaḥ // (53.2) Par.?
tatrādbhutam apaśyāma pāñcālānāṃ parākramam / (54.1) Par.?
vadhyamānāpi karṇena nājahū raṇamūrdhani // (54.2) Par.?
rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā / (55.1) Par.?
aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ / (55.2) Par.?
nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ // (55.3) Par.?
karṇaputrau ca rājendra bhrātarau satyavikramau / (56.1) Par.?
anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ / (56.2) Par.?
tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat // (56.3) Par.?
tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau / (57.1) Par.?
draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam // (57.2) Par.?
evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ / (58.1) Par.?
tāvakānām api raṇe bhīmaṃ prāpya mahābalam // (58.2) Par.?
Duration=0.25229597091675 secs.