Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham / (1.2) Par.?
sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe // (1.3) Par.?
śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm / (2.1) Par.?
vāsudevam idaṃ vākyam abravīt puruṣarṣabha // (2.2) Par.?
eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate / (3.1) Par.?
bhīmasenādayaś caite yodhayanti mahārathān / (3.2) Par.?
ete dravanti pāñcālāḥ karṇāt trastā janārdana // (3.3) Par.?
eṣa duryodhano rājā śvetacchatreṇa bhāsvatā / (4.1) Par.?
karṇena bhagnān pāñcālān drāvayan bahu śobhate // (4.2) Par.?
kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ / (5.1) Par.?
ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ / (5.2) Par.?
avadhyamānās te 'smābhir ghātayiṣyanti somakān // (5.3) Par.?
eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ / (6.1) Par.?
sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate // (6.2) Par.?
tatra me buddhir utpannā vāhayātra mahāratham / (7.1) Par.?
nāhatvā samare karṇaṃ nivartiṣye kathaṃcana // (7.2) Par.?
rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān / (8.1) Par.?
niḥśeṣān samare kuryāt paśyator nau janārdana // (8.2) Par.?
tataḥ prāyād rathenāśu keśavas tava vāhinīm / (9.1) Par.?
karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā // (9.2) Par.?
prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ / (10.1) Par.?
āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ // (10.2) Par.?
rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau / (11.1) Par.?
vāsavāśanitulyasya mahaughasyeva māriṣa // (11.2) Par.?
mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ / (12.1) Par.?
abhyayād aprameyātmā vijayas tava vāhinīm // (12.2) Par.?
tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim / (13.1) Par.?
madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ // (13.2) Par.?
ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ / (14.1) Par.?
nighnann amitrān samare yaṃ karṇa paripṛcchasi // (14.2) Par.?
eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ / (15.1) Par.?
taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati // (15.2) Par.?
eṣā vidīryate senā dhārtarāṣṭrī samantataḥ / (16.1) Par.?
arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn // (16.2) Par.?
varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ / (17.1) Par.?
tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ // (17.2) Par.?
na hy avasthāpyate pārtho yuyutsuḥ kenacit saha / (18.1) Par.?
tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare // (18.2) Par.?
virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam / (19.1) Par.?
śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam // (19.2) Par.?
draupadeyān yudhāmanyum uttamaujasam eva ca / (20.1) Par.?
nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca // (20.2) Par.?
sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa / (21.1) Par.?
krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām // (21.2) Par.?
tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam / (22.1) Par.?
tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ // (22.2) Par.?
na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam / (23.1) Par.?
arjunaṃ samare kruddhaṃ yo velām iva dhārayet // (23.2) Par.?
na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ / (24.1) Par.?
eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ // (24.2) Par.?
tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave / (25.1) Par.?
tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam // (25.2) Par.?
tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api / (26.1) Par.?
savyasācipratirathas taṃ nivartaya pāṇḍavam // (26.2) Par.?
lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā / (27.1) Par.?
layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam // (27.2) Par.?
ete dravanti samare dhārtarāṣṭrā mahārathāḥ / (28.1) Par.?
arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ // (28.2) Par.?
dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ / (29.1) Par.?
bhayahā yo bhaved vīra tvām ṛte sūtanandana // (29.2) Par.?
ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge / (30.1) Par.?
viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ // (30.2) Par.?
vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā / (31.1) Par.?
gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ // (31.2) Par.?
tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam / (32.1) Par.?
vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā // (32.2) Par.?
karṇa uvāca / (33.1) Par.?
prakṛtistho hi me śalya idānīṃ saṃmatas tathā / (33.2) Par.?
pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt // (33.3) Par.?
paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me / (34.1) Par.?
eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm // (34.2) Par.?
kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te / (35.1) Par.?
nāhatvā yudhi tau vīrāv apayāsye kathaṃcana // (35.2) Par.?
svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ / (36.1) Par.?
kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ // (36.2) Par.?
naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ / (37.1) Par.?
tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me // (37.2) Par.?
rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ / (38.1) Par.?
sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve // (38.2) Par.?
asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau / (39.1) Par.?
dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ // (39.2) Par.?
gṛhṇāty anekān api kaṅkapatrān ekaṃ yathā tān kṣitipān pramathya / (40.1) Par.?
te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām // (40.2) Par.?
atoṣayat pāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo 'tirathas tarasvī / (41.1) Par.?
lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī // (41.2) Par.?
śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ / (42.1) Par.?
maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt // (42.2) Par.?
tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān / (43.1) Par.?
lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām // (43.2) Par.?
mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ / (44.1) Par.?
lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram // (44.2) Par.?
pṛthak pṛthag lokapālāḥ sametā dadur hy astrāṇy aprameyāṇi yasya / (45.1) Par.?
yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān // (45.2) Par.?
tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā / (46.1) Par.?
jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ // (46.2) Par.?
tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya / (47.1) Par.?
anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam // (47.2) Par.?
varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ / (48.1) Par.?
mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya / (48.2) Par.?
bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau // (48.3) Par.?
ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau / (49.1) Par.?
etādṛśau phalgunavāsudevau ko 'nyaḥ pratīyān mad ṛte nu śalya // (49.2) Par.?
etāv ahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya / (50.1) Par.?
iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda // (50.2) Par.?
abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān / (51.1) Par.?
kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam / (51.2) Par.?
guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān // (51.3) Par.?
nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ / (52.1) Par.?
yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ // (52.2) Par.?
tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ / (53.1) Par.?
nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat // (53.2) Par.?
na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate / (54.1) Par.?
dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ // (54.2) Par.?
śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam / (55.1) Par.?
na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ // (55.2) Par.?
tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam / (56.1) Par.?
jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ / (56.2) Par.?
śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ // (56.3) Par.?
sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau / (57.1) Par.?
śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā // (57.2) Par.?
athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ / (58.1) Par.?
caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat // (58.2) Par.?
tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa / (59.1) Par.?
hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat // (59.2) Par.?
sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam / (60.1) Par.?
subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā // (60.2) Par.?
svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ / (61.1) Par.?
samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt // (61.2) Par.?
kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan / (62.1) Par.?
kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ // (62.2) Par.?
śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ / (63.1) Par.?
jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān // (63.2) Par.?
savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ / (64.1) Par.?
tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā / (64.2) Par.?
tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān // (64.3) Par.?
tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ śatakratuṃ vṛtranijaghnuṣaṃ yathā / (65.1) Par.?
samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ // (65.2) Par.?
athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ / (66.1) Par.?
śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam // (66.2) Par.?
tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ / (67.1) Par.?
kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan // (67.2) Par.?
jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa / (68.1) Par.?
jagarjur uccair balavac ca vivyadhuḥ śaraiḥ sumuktair itaretaraṃ pṛthak // (68.2) Par.?
śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam / (69.1) Par.?
babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat // (69.2) Par.?
Duration=0.22668790817261 secs.