Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
rājan kurūṇāṃ pravarair balair bhīmam abhidrutam / (1.2) Par.?
majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ // (1.3) Par.?
vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ / (2.1) Par.?
prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ // (2.2) Par.?
tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ / (3.1) Par.?
adṛśyanta tathānye ca nighnantas tava vāhinīm // (3.2) Par.?
sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ / (4.1) Par.?
dhanaṃjayo mahārāja kurūṇām antako 'bhavat // (4.2) Par.?
tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api / (5.1) Par.?
gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha // (5.2) Par.?
chinnagātrair vikavacair viśiraskaiḥ samantataḥ / (6.1) Par.?
patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam // (6.2) Par.?
dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ / (7.1) Par.?
raṇabhūmir abhūd rājan mahāvaitaraṇī yathā // (7.2) Par.?
īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām / (8.1) Par.?
sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī // (8.2) Par.?
suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ / (9.1) Par.?
āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ / (9.2) Par.?
kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ // (9.3) Par.?
catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā / (10.1) Par.?
paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ // (10.2) Par.?
dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ / (11.1) Par.?
abhipede 'rjunaratho ghanān bhindann ivāṃśumān // (11.2) Par.?
hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ / (12.1) Par.?
viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ / (12.2) Par.?
apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai // (12.3) Par.?
vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam / (13.1) Par.?
ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare // (13.2) Par.?
tataḥ prādīryata camūr dhanaṃjayaśarāhatā / (14.1) Par.?
mahāvātasamāviddhā mahānaur iva sāgare // (14.2) Par.?
nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ / (15.1) Par.?
alātolkāśaniprakhyās tava sainyaṃ vinirdahan // (15.2) Par.?
mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā / (16.1) Par.?
tathā tava mahat sainyaṃ prāsphuraccharapīḍitam // (16.2) Par.?
sampiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā / (17.1) Par.?
hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ // (17.2) Par.?
mahāvane mṛgagaṇā dāvāgnigrasitā yathā / (18.1) Par.?
kuravaḥ paryavartanta nirdagdhāḥ savyasācinā // (18.2) Par.?
utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe / (19.1) Par.?
balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham // (19.2) Par.?
tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ / (20.1) Par.?
bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata // (20.2) Par.?
samāgamya sa bhīmena mantrayitvā ca phalgunaḥ / (21.1) Par.?
viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram // (21.2) Par.?
bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ / (22.1) Par.?
nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata // (22.2) Par.?
tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ / (23.1) Par.?
duḥśāsanād avarajais tava putrair dhanaṃjayaḥ // (23.2) Par.?
te tam abhyardayan bāṇair ulkābhir iva kuñjaram / (24.1) Par.?
ātateṣv asanāḥ krūrā nṛtyanta iva bhārata // (24.2) Par.?
apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ / (25.1) Par.?
tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune // (25.2) Par.?
teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān / (26.1) Par.?
nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat // (26.2) Par.?
athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat / (27.1) Par.?
roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale / (27.2) Par.?
tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva // (27.3) Par.?
tāṃs tu bhallair mahāvegair daśabhir daśa kauravān / (28.1) Par.?
rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā // (28.2) Par.?
Duration=0.10440111160278 secs.