Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8626
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam / (1.2) Par.?
yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ / (1.3) Par.?
parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam // (1.4) Par.?
kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān / (2.1) Par.?
muktājālapraticchannān praiṣīt karṇarathaṃ prati // (2.2) Par.?
tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam / (3.1) Par.?
bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ // (3.2) Par.?
tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān / (4.1) Par.?
jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ // (4.2) Par.?
te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā / (5.1) Par.?
savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā // (5.2) Par.?
tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama / (6.1) Par.?
nirbhayā bharataśreṣṭham abhyavartanta phalgunam // (6.2) Par.?
tad āyastam amuktāstram udīrṇavaravāraṇam / (7.1) Par.?
putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ // (7.2) Par.?
śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ / (8.1) Par.?
prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam // (8.2) Par.?
tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām / (9.1) Par.?
vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ // (9.2) Par.?
tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ / (10.1) Par.?
pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt // (10.2) Par.?
karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ / (11.1) Par.?
kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan // (11.2) Par.?
tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan / (12.1) Par.?
cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ // (12.2) Par.?
atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ / (13.1) Par.?
sapatākān sahārohān girīn vajrair ivābhinat // (13.2) Par.?
te hemapuṅkhair iṣubhir ācitā hemamālinaḥ / (14.1) Par.?
hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ // (14.2) Par.?
tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate / (15.1) Par.?
stanatāṃ kūjatāṃ caiva manuṣyagajavājinām // (15.2) Par.?
kuñjarāś ca hatā rājan prādravaṃs te samantataḥ / (16.1) Par.?
aśvāś ca paryadhāvanta hatārohā diśo daśa // (16.2) Par.?
rathā hīnā mahārāja rathibhir vājibhis tathā / (17.1) Par.?
gandharvanagarākārā dṛśyante sma sahasraśaḥ // (17.2) Par.?
aśvārohā mahārāja dhāvamānās tatas tataḥ / (18.1) Par.?
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ // (18.2) Par.?
tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata / (19.1) Par.?
yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi // (19.2) Par.?
tatas tryaṅgeṇa mahatā balena bharatarṣabha / (20.1) Par.?
dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam // (20.2) Par.?
hatāvaśeṣān utsṛjya tvadīyān katicid rathān / (21.1) Par.?
javenābhyadravad rājan dhanaṃjayarathaṃ prati // (21.2) Par.?
tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam / (22.1) Par.?
dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati // (22.2) Par.?
hatāvaśiṣṭāṃs turagān arjunena mahājavān / (23.1) Par.?
bhīmo vyadhamad abhrānto gadāpāṇir mahāhave // (23.2) Par.?
kālarātrim ivātyugrāṃ naranāgāśvabhojanām / (24.1) Par.?
prākārāṭṭapuradvāradāraṇīm atidāruṇām // (24.2) Par.?
tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat / (25.1) Par.?
sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa // (25.2) Par.?
kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ / (26.1) Par.?
pothayāmāsa gadayā saśabdaṃ te 'patan hatāḥ // (26.2) Par.?
hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ / (27.1) Par.?
punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt // (27.2) Par.?
hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam / (28.1) Par.?
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam // (28.2) Par.?
vilambamānaṃ tat sainyam apragalbham avasthitam / (29.1) Par.?
dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ // (29.2) Par.?
tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe / (30.1) Par.?
rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ // (30.2) Par.?
hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam / (31.1) Par.?
alātacakravat sainyaṃ tadābhramata tāvakam // (31.2) Par.?
ādīptaṃ tava tat sainyaṃ śaraiś chinnatanucchadam / (32.1) Par.?
āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā // (32.2) Par.?
tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ / (33.1) Par.?
nirāśāḥ samapadyanta sarve karṇasya jīvite // (33.2) Par.?
aviṣahyaṃ tu pārthasya śarasaṃpātam āhave / (34.1) Par.?
matvā nyavartan kuravo jitā gāṇḍīvadhanvanā // (34.2) Par.?
te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ / (35.1) Par.?
pradudruvur diśo bhītāś cukruśuś cāpi sūtajam // (35.2) Par.?
abhyadravata tān pārthaḥ kirañ śaraśatān bahūn / (36.1) Par.?
harṣayan pāṇḍavān yodhān bhīmasenapurogamān // (36.2) Par.?
putrās tu te mahārāja jagmuḥ karṇarathaṃ prati / (37.1) Par.?
agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā // (37.2) Par.?
kuravo hi mahārāja nirviṣāḥ pannagā iva / (38.1) Par.?
karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ // (38.2) Par.?
yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata / (39.1) Par.?
dharmam evopalīyante karmavanti hi yāni ca // (39.2) Par.?
tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa / (40.1) Par.?
upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ // (40.2) Par.?
tāñ śoṇitapariklinnān viṣamasthāñ śarāturān / (41.1) Par.?
mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca // (41.2) Par.?
saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam / (42.1) Par.?
dhanur visphārayan karṇas tasthau śatrujighāṃsayā / (42.2) Par.?
pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ // (42.3) Par.?
tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ / (43.1) Par.?
karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam // (43.2) Par.?
tataḥ śarasahasrāṇi karṇamuktāni māriṣa / (44.1) Par.?
vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara // (44.2) Par.?
tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate / (45.1) Par.?
vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām // (45.2) Par.?
Duration=0.19409799575806 secs.