Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan / (1.2) Par.?
pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān // (1.3) Par.?
sūtaṃ rathād añjalikena pātya jaghāna cāśvāñ janamejayasya / (2.1) Par.?
śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat // (2.2) Par.?
dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye / (3.1) Par.?
hatvā cāśvān sātyakeḥ sūtaputraḥ kaikeyaputraṃ nyavadhīd viśokam // (3.2) Par.?
tam abhyadhāvan nihate kumāre kaikeyasenāpatir ugradhanvā / (4.1) Par.?
śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam // (4.2) Par.?
tasyārdhacandrais tribhir uccakarta prasahya bāhū ca śiraś ca karṇaḥ / (5.1) Par.?
sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ // (5.2) Par.?
hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ / (6.1) Par.?
pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta // (6.2) Par.?
putre hate krodhaparītacetāḥ karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ / (7.1) Par.?
hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham // (7.2) Par.?
sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam / (8.1) Par.?
śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam // (8.2) Par.?
śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta / (9.1) Par.?
athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā // (9.2) Par.?
athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ / (10.1) Par.?
apāñcālyaṃ kriyate yāhi pārtha karṇaṃ jahīty abravīd rājasiṃha // (10.2) Par.?
tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma / (11.1) Par.?
bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena // (11.2) Par.?
visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca / (12.1) Par.?
bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca // (12.2) Par.?
taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram / (13.1) Par.?
tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau // (13.2) Par.?
atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan / (14.1) Par.?
rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca // (14.2) Par.?
tam uttamaujā janamejayaś ca kruddhau yudhāmanyuśikhaṇḍinau ca / (15.1) Par.?
karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ saṃmardamānāḥ saha pārṣatena // (15.2) Par.?
te pañca pāñcālarathāḥ surūpair vaikartanaṃ karṇam abhidravantaḥ / (16.1) Par.?
tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi // (16.2) Par.?
teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ / (17.1) Par.?
tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda // (17.2) Par.?
tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena / (18.1) Par.?
sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat // (18.2) Par.?
sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan / (19.1) Par.?
babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃs tathā // (19.2) Par.?
śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhir athottamaujasam / (20.1) Par.?
tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau // (20.2) Par.?
parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa / (21.1) Par.?
nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ // (21.2) Par.?
nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave / (22.1) Par.?
uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān // (22.2) Par.?
tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn / (23.1) Par.?
vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ // (23.2) Par.?
kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat / (24.1) Par.?
sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā // (24.2) Par.?
samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā / (25.1) Par.?
babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ // (25.2) Par.?
punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ / (26.1) Par.?
sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe // (26.2) Par.?
tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha / (27.1) Par.?
rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat // (27.2) Par.?
rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ / (28.1) Par.?
paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca // (28.2) Par.?
tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ / (29.1) Par.?
tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān // (29.2) Par.?
tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat / (30.1) Par.?
paraspareṇābhiniviṣṭaroṣayor udagrayoḥ śambaraśakrayor yathā // (30.2) Par.?
śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam / (31.1) Par.?
sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau // (31.2) Par.?
tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat / (32.1) Par.?
lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ // (32.2) Par.?
sa rājaputro 'nyad avāpya kārmukaṃ vṛkodaraṃ dvādaśabhiḥ parābhinat / (33.1) Par.?
svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat // (33.2) Par.?
Duration=0.15182399749756 secs.