Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duḥśāsane tu nihate putrās tava mahārathāḥ / (1.2) Par.?
mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ / (1.3) Par.?
daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ // (1.4) Par.?
kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ / (2.1) Par.?
alolupaḥ śalaḥ saṃdho vātavegasuvarcasau // (2.2) Par.?
ete sametya sahitā bhrātṛvyasanakarśitāḥ / (3.1) Par.?
bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan // (3.2) Par.?
sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ / (4.1) Par.?
bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau // (4.2) Par.?
tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ / (5.1) Par.?
rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam // (5.2) Par.?
hateṣu teṣu vīreṣu pradudrāva balaṃ tava / (6.1) Par.?
paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam // (6.2) Par.?
tataḥ karṇo mahārāja praviveśa mahāraṇam / (7.1) Par.?
dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva // (7.2) Par.?
tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ / (8.1) Par.?
uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama / (8.2) Par.?
mā vyathāṃ kuru rādheya naitat tvayy upapadyate // (8.3) Par.?
ete dravanti rājāno bhīmasenabhayārditāḥ / (9.1) Par.?
duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ // (9.2) Par.?
duḥśāsanasya rudhire pīyamāne mahātmanā / (10.1) Par.?
vyāpannacetasaś caiva śokopahatamanyavaḥ // (10.2) Par.?
duryodhanam upāsante parivārya samantataḥ / (11.1) Par.?
kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ // (11.2) Par.?
pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ / (12.1) Par.?
tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ // (12.2) Par.?
sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ / (13.1) Par.?
kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam // (13.2) Par.?
bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ / (14.1) Par.?
tam udvaha mahābāho yathāśakti yathābalam / (14.2) Par.?
jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye // (14.3) Par.?
vṛṣasenaś ca rādheya saṃkruddhas tanayas tava / (15.1) Par.?
tvayi mohasamāpanne pāṇḍavān abhidhāvati // (15.2) Par.?
etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ / (16.1) Par.?
hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram // (16.2) Par.?
tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim / (17.1) Par.?
vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān // (17.2) Par.?
tam abhyadhāvan nakulaḥ pravīro roṣād amitraṃ pratudan pṛṣatkaiḥ / (18.1) Par.?
karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham // (18.2) Par.?
tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa / (19.1) Par.?
karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham // (19.2) Par.?
athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat / (20.1) Par.?
divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ // (20.2) Par.?
tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat / (21.1) Par.?
divyair astrair abhyavidhyac ca so 'pi karṇasya putro nakulaṃ kṛtāstraḥ // (21.2) Par.?
karṇasya putro nakulasya rājan sarvān aśvān akṣiṇod uttamāstraiḥ / (22.1) Par.?
vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān // (22.2) Par.?
tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram / (23.1) Par.?
ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra // (23.2) Par.?
tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān / (24.1) Par.?
te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā // (24.2) Par.?
dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ / (25.1) Par.?
ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te // (25.2) Par.?
tam āpatantaṃ nakulaṃ so 'bhipatya samantataḥ sāyakair abhyavidhyat / (26.1) Par.?
sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ // (26.2) Par.?
taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān / (27.1) Par.?
krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ // (27.2) Par.?
tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ / (28.1) Par.?
tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram // (28.2) Par.?
tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham / (29.1) Par.?
dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam // (29.2) Par.?
kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ / (30.1) Par.?
punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat // (30.2) Par.?
sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ / (31.1) Par.?
āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya // (31.2) Par.?
nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam / (32.1) Par.?
pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ // (32.2) Par.?
drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ / (33.1) Par.?
dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ // (33.2) Par.?
atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca / (34.1) Par.?
śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca // (34.2) Par.?
tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan / (35.1) Par.?
navajaladasavarṇair hastibhis tān udīyur giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ // (35.2) Par.?
sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ / (36.1) Par.?
suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ // (36.2) Par.?
kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam / (37.1) Par.?
tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale // (37.2) Par.?
kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ / (38.1) Par.?
rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat // (38.2) Par.?
tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ / (39.1) Par.?
bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ // (39.2) Par.?
athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ / (40.1) Par.?
śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam // (40.2) Par.?
rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau / (41.1) Par.?
yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ // (41.2) Par.?
tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān / (42.1) Par.?
jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ // (42.2) Par.?
athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ / (43.1) Par.?
nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ // (43.2) Par.?
kuṇindarājāvarajād anantaraḥ stanāntare patrivarair atāḍayat / (44.1) Par.?
tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam // (44.2) Par.?
sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran / (45.1) Par.?
śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā // (45.2) Par.?
kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat / (46.1) Par.?
tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ // (46.2) Par.?
rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ / (47.1) Par.?
savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ // (47.2) Par.?
vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat / (48.1) Par.?
tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat // (48.2) Par.?
sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam / (49.1) Par.?
sa cāpi devāvṛdhasūnur arditaḥ papāta nunnaḥ sahadevasūnunā // (49.2) Par.?
viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ / (50.1) Par.?
jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat // (50.2) Par.?
tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ / (51.1) Par.?
suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ // (51.2) Par.?
tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan / (52.1) Par.?
tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam // (52.2) Par.?
tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ / (53.1) Par.?
tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ // (53.2) Par.?
tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan / (54.1) Par.?
parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire // (54.2) Par.?
tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram / (55.1) Par.?
tam abhyadhāvad vṛṣasenam āhave sa sūtajasya pramukhe sthitaṃ tadā // (55.2) Par.?
tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam / (56.1) Par.?
abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane // (56.2) Par.?
tato 'dbhutenaikaśatena pārthaṃ śarair viddhvā sūtaputrasya putraḥ / (57.1) Par.?
nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai // (57.2) Par.?
punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye / (58.1) Par.?
tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ // (58.2) Par.?
tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe / (59.1) Par.?
mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye // (59.2) Par.?
vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī / (60.1) Par.?
cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ // (60.2) Par.?
sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām / (61.1) Par.?
supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt // (61.2) Par.?
taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī / (62.1) Par.?
rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ // (62.2) Par.?
Duration=0.21877193450928 secs.