Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ / (1.2) Par.?
brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam // (1.3) Par.?
nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ / (2.1) Par.?
sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān // (2.2) Par.?
tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ / (3.1) Par.?
ninādayanto vasudhāṃ diśaś ca svanena sarve dviṣato nijaghnuḥ // (3.2) Par.?
nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham / (4.1) Par.?
abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau // (4.2) Par.?
tathā pravṛtte 'strabhṛtāṃ parābhave dhanaṃjayaś cādhirathiś ca sāyakaiḥ / (5.1) Par.?
diśaś ca sainyaṃ ca śitair ajihmagaiḥ parasparaṃ prorṇuvatuḥ sma daṃśitau // (5.2) Par.?
tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana / (6.1) Par.?
bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ // (6.2) Par.?
tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau / (7.1) Par.?
ghanāndhakāre vitate tamonudau yathoditau tadvad atīva rejatuḥ // (7.2) Par.?
na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire / (8.1) Par.?
mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva // (8.2) Par.?
mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ / (9.1) Par.?
sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave // (9.2) Par.?
mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau / (10.1) Par.?
didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe // (10.2) Par.?
ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam / (11.1) Par.?
mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau // (11.2) Par.?
tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ / (12.1) Par.?
narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ // (12.2) Par.?
tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ / (13.1) Par.?
sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ // (13.2) Par.?
tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha / (14.1) Par.?
mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan // (14.2) Par.?
dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ / (15.1) Par.?
samaṃ ca cicheda parābhinac ca tāñ śarottamair dvādaśabhiś ca sūtajam // (15.2) Par.?
athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ / (16.1) Par.?
śakās tukhārā yavanāś ca sādinaḥ sahaiva kāmbojavarair jighāṃsavaḥ // (16.2) Par.?
varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca / (17.1) Par.?
hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot // (17.2) Par.?
tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ / (18.1) Par.?
nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ // (18.2) Par.?
tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa / (19.1) Par.?
tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau // (19.2) Par.?
athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan / (20.1) Par.?
prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham // (20.2) Par.?
hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ / (21.1) Par.?
ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram // (21.2) Par.?
dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati / (22.1) Par.?
yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau // (22.2) Par.?
tvayā ca pārthaiś ca paraspareṇa prajāḥ śivaṃ prāpnuyur icchati tvayi / (23.1) Par.?
vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ // (23.2) Par.?
na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi / (24.1) Par.?
idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā / (24.2) Par.?
yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ // (24.3) Par.?
ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama / (25.1) Par.?
tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai // (25.2) Par.?
mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt / (26.1) Par.?
nivārayiṣyāmi hi karṇam apy ahaṃ yadā bhavān sapraṇayo bhaviṣyati // (26.2) Par.?
vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam / (27.1) Par.?
pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca // (27.2) Par.?
nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram / (28.1) Par.?
tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara // (28.2) Par.?
sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt / (29.1) Par.?
yathā bhavān āha sakhe tathaiva tan mamāpi ca jñāpayato vacaḥ śṛṇu // (29.2) Par.?
nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ / (30.1) Par.?
vṛkodaras taddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ // (30.2) Par.?
na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta / (31.1) Par.?
śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati // (31.2) Par.?
tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān / (32.1) Par.?
samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate // (32.2) Par.?
Duration=0.11721682548523 secs.