Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau / (1.2) Par.?
vaikartanaḥ sūtaputro 'rjunaś ca durmantrite tava putrasya rājan // (1.3) Par.?
yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe / (2.1) Par.?
tathā samājagmatur ugravegau dhanaṃjayaś cādhirathiś ca vīrau // (2.2) Par.?
balāhakeneva yathā balāhako yadṛcchayā vā giriṇā girir yathā / (3.1) Par.?
tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau // (3.2) Par.?
pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau / (4.1) Par.?
yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ // (4.2) Par.?
sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā / (5.1) Par.?
śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ // (5.2) Par.?
prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau / (6.1) Par.?
susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ // (6.2) Par.?
ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau / (7.1) Par.?
mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ // (7.2) Par.?
sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje / (8.1) Par.?
cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge // (8.2) Par.?
bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ / (9.1) Par.?
yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā // (9.2) Par.?
abhyakrośan somakās tatra pārthaṃ tvarasva yāhy arjuna vidhya karṇam / (10.1) Par.?
chinddhy asya mūrdhānam alaṃ cireṇa śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ // (10.2) Par.?
tathāsmākaṃ bahavas tatra yodhāḥ karṇaṃ tadā yāhi yāhīty avocan / (11.1) Par.?
jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ // (11.2) Par.?
tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhir daśabhiḥ paryavidhyat / (12.1) Par.?
tam arjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhir atīva kruddhaḥ // (12.2) Par.?
parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca / (13.1) Par.?
parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau // (13.2) Par.?
amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā / (14.1) Par.?
athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva / (14.2) Par.?
kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre // (14.3) Par.?
yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam / (15.1) Par.?
tayā dhṛtyā sūtaputraṃ jahi tvam ahaṃ vainaṃ gadayā pothayiṣye // (15.2) Par.?
athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān / (16.1) Par.?
amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin // (16.2) Par.?
sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ / (17.1) Par.?
karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam // (17.2) Par.?
yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāś cāpi ghorāḥ / (18.1) Par.?
dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram // (18.2) Par.?
anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya / (19.1) Par.?
mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ // (19.2) Par.?
kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt / (20.1) Par.?
tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram // (20.2) Par.?
tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām / (21.1) Par.?
prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam // (21.2) Par.?
saṃcodito bhīmajanārdanābhyāṃ smṛtvā tadātmānam avekṣya sattvam / (22.1) Par.?
mahātmanaś cāgamane viditvā prayojanaṃ keśavam ity uvāca // (22.2) Par.?
prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ / (23.1) Par.?
tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve // (23.2) Par.?
ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam / (24.1) Par.?
tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ / (24.2) Par.?
sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān // (24.3) Par.?
vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ / (25.1) Par.?
te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ // (25.2) Par.?
sa bhīmasenaṃ ca janārdanaṃ ca kirīṭinaṃ cāpy amanuṣyakarmā / (26.1) Par.?
tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa // (26.2) Par.?
sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca / (27.1) Par.?
amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha // (27.2) Par.?
suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam / (28.1) Par.?
tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham // (28.2) Par.?
sa rājaputro viśirā vibāhur vivājisūto vidhanur viketuḥ / (29.1) Par.?
tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ // (29.2) Par.?
punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā / (30.1) Par.?
catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna / (30.2) Par.?
sahasram aśvāṃś ca punaś ca sādīn aṣṭau sahasrāṇi ca pattivīrān // (30.3) Par.?
dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau / (31.1) Par.?
karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ // (31.2) Par.?
tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya / (32.1) Par.?
tasmin kṣaṇe sūtaputras tu pārthaṃ samācinot kṣudrakāṇāṃ śatena // (32.2) Par.?
nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ / (33.1) Par.?
ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta // (33.2) Par.?
tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya / (34.1) Par.?
susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt / (34.2) Par.?
na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre // (34.3) Par.?
śalyaṃ ca pārtho daśabhiḥ pṛṣatkair bhṛśaṃ tanutre prahasann avidhyat / (35.1) Par.?
tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat // (35.2) Par.?
sa pārthabāṇāsanaveganunnair dṛḍhāhataḥ patribhir ugravegaiḥ / (36.1) Par.?
vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ // (36.2) Par.?
tatas tribhiś ca tridaśādhipopamaṃ śarair bibhedādhirathir dhanaṃjayam / (37.1) Par.?
śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute // (37.2) Par.?
te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ / (38.1) Par.?
vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ // (38.2) Par.?
tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta / (39.1) Par.?
dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ // (39.2) Par.?
tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ / (40.1) Par.?
sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ / (40.2) Par.?
marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ // (40.3) Par.?
tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan / (41.1) Par.?
adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ // (41.2) Par.?
sa cakrarakṣān atha pādarakṣān puraḥsarān pṛṣṭhagopāṃś ca sarvān / (42.1) Par.?
duryodhanenānumatān arighnān samuccitān surathān sārabhūtān // (42.2) Par.?
dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām / (43.1) Par.?
kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ // (43.2) Par.?
athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ / (44.1) Par.?
hatān avākīrya śarakṣatāṃś ca lālapyamānāṃs tanayān pitṝṃś ca // (44.2) Par.?
sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhir vihīnaḥ / (45.1) Par.?
na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat // (45.2) Par.?
Duration=0.34102511405945 secs.