Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ / (1.2) Par.?
vidyutprakāśaṃ dadṛśuḥ samantād dhanaṃjayāstraṃ samudīryamāṇam // (1.3) Par.?
tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam / (2.1) Par.?
kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde // (2.2) Par.?
rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena / (3.1) Par.?
tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne // (3.2) Par.?
tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan / (4.1) Par.?
anyonyam āsādayatoḥ pṛṣatkair viṣāṇaghātair dvipayor ivograiḥ // (4.2) Par.?
tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam / (5.1) Par.?
raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam // (5.2) Par.?
sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam / (6.1) Par.?
pradīptam airāvatavaṃśasaṃbhavaṃ śiro jihīrṣur yudhi phalgunasya // (6.2) Par.?
tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum / (7.1) Par.?
na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam // (7.2) Par.?
athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya / (8.1) Par.?
na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti // (8.2) Par.?
tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam / (9.1) Par.?
hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja // (9.2) Par.?
saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ / (10.1) Par.?
ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ // (10.2) Par.?
avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ / (11.1) Par.?
tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ // (11.2) Par.?
athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam / (12.1) Par.?
balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ // (12.2) Par.?
divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam / (13.1) Par.?
puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā // (13.2) Par.?
mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat / (14.1) Par.?
nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine // (14.2) Par.?
harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ / (15.1) Par.?
surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ // (15.2) Par.?
tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam / (16.1) Par.?
papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan // (16.2) Par.?
tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt / (17.1) Par.?
gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam // (17.2) Par.?
mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata / (18.1) Par.?
tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ // (18.2) Par.?
tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ / (19.1) Par.?
vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā // (19.2) Par.?
balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān / (20.1) Par.?
mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta // (20.2) Par.?
tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam / (21.1) Par.?
tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam // (21.2) Par.?
sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā / (22.1) Par.?
uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram // (22.2) Par.?
kṛṣṇa uvāca / (23.1) Par.?
yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa / (23.2) Par.?
viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā // (23.3) Par.?
tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ / (24.1) Par.?
nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau // (24.2) Par.?
tasmin muhūrte daśabhiḥ pṛṣatkaiḥ śilāśitair barhiṇavājitaiś ca / (25.1) Par.?
vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam // (25.2) Par.?
tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya / (26.1) Par.?
nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja // (26.2) Par.?
sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ / (27.1) Par.?
karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ // (27.2) Par.?
tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā / (28.1) Par.?
tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam // (28.2) Par.?
janārdanaṃ dvādaśabhiḥ parābhinan navair navatyā ca śarais tathārjunam / (29.1) Par.?
śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca // (29.2) Par.?
tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit / (30.1) Par.?
paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat // (30.2) Par.?
tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ / (31.1) Par.?
śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ // (31.2) Par.?
maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam / (32.1) Par.?
praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca // (32.2) Par.?
mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram / (33.1) Par.?
sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat // (33.2) Par.?
sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat / (34.1) Par.?
sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ // (34.2) Par.?
mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca / (35.1) Par.?
tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran // (35.2) Par.?
dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ / (36.1) Par.?
babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ // (36.2) Par.?
sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ / (37.1) Par.?
pracchādayāmāsa diśaś ca bāṇaiḥ sarvaprayatnāt tapanīyapuṅkhaiḥ // (37.2) Par.?
sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti / (38.1) Par.?
supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ // (38.2) Par.?
śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate / (39.1) Par.?
mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān // (39.2) Par.?
sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān / (40.1) Par.?
salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā // (40.2) Par.?
bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān / (41.1) Par.?
vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ // (41.2) Par.?
tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ / (42.1) Par.?
ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre // (42.2) Par.?
amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ / (43.1) Par.?
dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva / (43.2) Par.?
mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ // (43.3) Par.?
evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ / (44.1) Par.?
marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau // (44.2) Par.?
tataḥ śarair bhīmatarair avidhyat tribhir āhave / (45.1) Par.?
haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ // (45.2) Par.?
tato 'rjunaḥ saptadaśa tigmatejān ajihmagān / (46.1) Par.?
indrāśanisamān ghorān asṛjat pāvakopamān // (46.2) Par.?
nirbhidya te bhīmavegā nyapatan pṛthivītale / (47.1) Par.?
kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat // (47.2) Par.?
balenātha sa saṃstabhya brahmāstraṃ samudairayat / (48.1) Par.?
aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat // (48.2) Par.?
gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ / (49.1) Par.?
asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ // (49.2) Par.?
tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ / (50.1) Par.?
prādurāsan mahāvīryāḥ karṇasya ratham antikāt // (50.2) Par.?
tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ / (51.1) Par.?
tato 'bravīd vṛṣṇivīras tasminn astre vināśite // (51.2) Par.?
visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān / (52.1) Par.?
brahmāstram arjunaś cāpi saṃmantryātha prayojayat // (52.2) Par.?
chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ / (53.1) Par.?
tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ // (53.2) Par.?
tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ / (54.1) Par.?
śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ // (54.2) Par.?
tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge / (55.1) Par.?
nānvabudhyata śīghratvāt tad adbhutam ivābhavat // (55.2) Par.?
astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ / (56.1) Par.?
cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan // (56.2) Par.?
tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam / (57.1) Par.?
abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam // (57.2) Par.?
tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam / (58.1) Par.?
aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ // (58.2) Par.?
raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān / (59.1) Par.?
tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe // (59.2) Par.?
grastacakras tu rādheyaḥ kopād aśrūṇy avartayat / (60.1) Par.?
so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava // (60.2) Par.?
madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama / (61.1) Par.?
pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya // (61.2) Par.?
prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau / (62.1) Par.?
śaraṇāgate nyastaśastre tathā vyasanage 'rjuna // (62.2) Par.?
abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā / (63.1) Par.?
na śūrāḥ praharanty ājau na rājñe pārthivās tathā / (63.2) Par.?
tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam // (63.3) Par.?
yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya / (64.1) Par.?
na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi / (64.2) Par.?
na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham // (64.3) Par.?
tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ / (65.1) Par.?
smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava // (65.2) Par.?
Duration=0.22716593742371 secs.