Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8636
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tathā nipātite karṇe tava sainye ca vidrute / (1.2) Par.?
āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt // (1.3) Par.?
hato balabhidā vṛtras tvayā karṇo dhanaṃjaya / (2.1) Par.?
vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ // (2.2) Par.?
vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā / (3.1) Par.?
tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ // (3.2) Par.?
tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham / (4.1) Par.?
nivedayāvaḥ kaunteya dharmarājāya dhīmate // (4.2) Par.?
vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam / (5.1) Par.?
nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi // (5.2) Par.?
tathety ukte keśavas tu pārthena yadupuṅgavaḥ / (6.1) Par.?
paryavartayad avyagro rathaṃ rathavarasya tam // (6.2) Par.?
dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram / (7.1) Par.?
yuyudhānaṃ ca govinda idaṃ vacanam abravīt // (7.2) Par.?
parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ / (8.1) Par.?
yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai // (8.2) Par.?
sa taiḥ śūrair anujñāto yayau rājaniveśanam / (9.1) Par.?
pārtham ādāya govindo dadarśa ca yudhiṣṭhiram // (9.2) Par.?
śayānaṃ rājaśārdūlaṃ kāñcane śayanottame / (10.1) Par.?
agṛhṇītāṃ ca caraṇau muditau pārthivasya tau // (10.2) Par.?
tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān / (11.1) Par.?
rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ // (11.2) Par.?
tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ / (12.1) Par.?
kathayāmāsa karṇasya nidhanaṃ yadunandanaḥ // (12.2) Par.?
īṣad utsmayamānas tu kṛṣṇo rājānam abravīt / (13.1) Par.?
yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ // (13.2) Par.?
diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ / (14.1) Par.?
tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau // (14.2) Par.?
muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt / (15.1) Par.?
kṣipram uttarakālāni kuru kāryāṇi pārthiva // (15.2) Par.?
hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ / (16.1) Par.?
diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava // (16.2) Par.?
yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ / (17.1) Par.?
tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam // (17.2) Par.?
śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava / (18.1) Par.?
taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ // (18.2) Par.?
yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat / (19.1) Par.?
diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha // (19.2) Par.?
naitac citraṃ mahābāho tvayi devakinandana / (20.1) Par.?
tvayā sārathinā pārtho yat kuryād adya pauruṣam // (20.2) Par.?
pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam / (21.1) Par.?
uvāca dharmabhṛt pārtha ubhau tau keśavārjunau // (21.2) Par.?
naranārāyaṇau devau kathitau nāradena ha / (22.1) Par.?
dharmasaṃsthāpane yuktau purāṇau puruṣottamau // (22.2) Par.?
asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama / (23.1) Par.?
kathām etāṃ mahābāho divyām akathayat prabhuḥ // (23.2) Par.?
tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ / (24.1) Par.?
jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit // (24.2) Par.?
jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ / (25.1) Par.?
yadā tvaṃ yudhi pārthasya sārathyam upajagmivān // (25.2) Par.?
evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam / (26.1) Par.?
dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ // (26.2) Par.?
āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ / (27.1) Par.?
kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam // (27.2) Par.?
āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā / (28.1) Par.?
ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau // (28.2) Par.?
sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham / (29.1) Par.?
gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam // (29.2) Par.?
saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ / (30.1) Par.?
praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau // (30.2) Par.?
adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha / (31.1) Par.?
tvayā nāthena vīreṇa viduṣā paripālitaḥ // (31.2) Par.?
hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam / (32.1) Par.?
nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati / (32.2) Par.?
jīvitāc cāpi rājyāc ca hate karṇe mahārathe // (32.3) Par.?
tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha / (33.1) Par.?
tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana / (33.2) Par.?
diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ // (33.3) Par.?
evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam / (34.1) Par.?
arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ // (34.2) Par.?
tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam / (35.1) Par.?
vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ // (35.2) Par.?
nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ / (36.1) Par.?
sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ // (36.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ / (37.1) Par.?
pūjayanti sma kaunteyaṃ nihate sūtanandane // (37.2) Par.?
te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram / (38.1) Par.?
jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ // (38.2) Par.?
stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau / (39.1) Par.?
jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ // (39.2) Par.?
evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ / (40.1) Par.?
tava durmantrite rājann atītaṃ kiṃ nu śocasi // (40.2) Par.?
vaiśaṃpāyana uvāca / (41.1) Par.?
śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ / (41.2) Par.?
papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān / (41.3) Par.?
tathā satyavratā devī gāndhārī dharmadarśinī // (41.4) Par.?
taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā / (42.1) Par.?
paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam // (42.2) Par.?
tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ / (43.1) Par.?
tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ // (43.2) Par.?
Duration=0.23375606536865 secs.