Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ nipātite karṇe samare savyasācinā / (1.2) Par.?
alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija // (1.3) Par.?
udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ / (2.1) Par.?
pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ // (2.2) Par.?
etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama / (3.1) Par.?
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ / (4.2) Par.?
bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat // (4.3) Par.?
hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ / (5.1) Par.?
kṛcchrāt svaśibiraṃ prāyāddhataśeṣair nṛpaiḥ saha // (5.2) Par.?
sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ / (6.1) Par.?
rājabhir nālabhaccharma sūtaputravadhaṃ smaran // (6.2) Par.?
sa daivaṃ balavanmatvā bhavitavyaṃ ca pārthivaḥ / (7.1) Par.?
saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau // (7.2) Par.?
śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ / (8.1) Par.?
raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha // (8.2) Par.?
tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ / (9.1) Par.?
babhūva bharataśreṣṭha devāsuraraṇopamam // (9.2) Par.?
tataḥ śalyo mahārāja kṛtvā kadanam āhave / (10.1) Par.?
pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ // (10.2) Par.?
tato duryodhano rājā hatabandhū raṇājirāt / (11.1) Par.?
apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt // (11.2) Par.?
athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ / (12.1) Par.?
hradād āhūya yogena bhīmasenena pātitaḥ // (12.2) Par.?
tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ / (13.1) Par.?
saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān // (13.2) Par.?
tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ / (14.1) Par.?
praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ // (14.2) Par.?
praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ / (15.1) Par.?
vepamānastato rājñaḥ praviveśa niveśanam // (15.2) Par.?
ruroda ca naravyāghra hā rājann iti duḥkhitaḥ / (16.1) Par.?
aho bata vivignāḥ sma nidhanena mahātmanaḥ // (16.2) Par.?
aho subalavān kālo gatiśca paramā tathā / (17.1) Par.?
śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ // (17.2) Par.?
dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam / (18.1) Par.?
praruroda bhṛśodvigno hā rājann iti sasvaram // (18.2) Par.?
ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ / (19.1) Par.?
ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam // (19.2) Par.?
dhāvataścāpyapaśyacca tatra trīn puruṣarṣabhān / (20.1) Par.?
naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān // (20.2) Par.?
tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam / (21.1) Par.?
dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram // (21.2) Par.?
dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam / (22.1) Par.?
snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca // (22.2) Par.?
tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ / (23.1) Par.?
tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati // (23.2) Par.?
rudann evābravīd vākyaṃ rājānaṃ janamejaya / (24.1) Par.?
nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā // (24.2) Par.?
saṃjayo 'haṃ naravyāghra namaste bharatarṣabha / (25.1) Par.?
madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā / (25.2) Par.?
ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ // (25.3) Par.?
saṃśaptakā hatāḥ sarve kāmbojāśca śakaiḥ saha / (26.1) Par.?
mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ // (26.2) Par.?
prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ / (27.1) Par.?
udīcyā nihatāḥ sarve pratīcyāśca narādhipa / (27.2) Par.?
rājāno rājaputrāśca sarvato nihatā nṛpa // (27.3) Par.?
duryodhano hato rājan yathoktaṃ pāṇḍavena ca / (28.1) Par.?
bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ // (28.2) Par.?
dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ / (29.1) Par.?
uttamaujā yudhāmanyustathā rājan prabhadrakāḥ // (29.2) Par.?
pāñcālāśca naravyāghrāścedayaśca niṣūditāḥ / (30.1) Par.?
tava putrā hatāḥ sarve draupadeyāśca bhārata / (30.2) Par.?
karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ // (30.3) Par.?
narā vinihatāḥ sarve gajāśca vinipātitāḥ / (31.1) Par.?
rathinaśca naravyāghra hayāśca nihatā yudhi // (31.2) Par.?
kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho / (32.1) Par.?
pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam // (32.2) Par.?
prāyaḥ strīśeṣam abhavajjagat kālena mohitam / (33.1) Par.?
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ // (33.2) Par.?
te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ / (34.1) Par.?
kṛpaśca kṛtavarmā ca drauṇiśca jayatāṃ varaḥ // (34.2) Par.?
tavāpyete mahārāja rathino nṛpasattama / (35.1) Par.?
akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara / (35.2) Par.?
ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ // (35.3) Par.?
kālena nihataṃ sarvaṃ jagad vai bharatarṣabha / (36.1) Par.?
duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata // (36.2) Par.?
etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ / (37.1) Par.?
nipapāta mahārāja gatasattvo mahītale // (37.2) Par.?
tasminnipatite bhūmau viduro 'pi mahāyaśāḥ / (38.1) Par.?
nipapāta mahārāja rājavyasanakarśitaḥ // (38.2) Par.?
gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ / (39.1) Par.?
patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ // (39.2) Par.?
niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam / (40.1) Par.?
pralāpayuktā mahatī kathā nyastā paṭe yathā // (40.2) Par.?
kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ / (41.1) Par.?
śanair alabhata prāṇān putravyasanakarśitaḥ // (41.2) Par.?
labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ / (42.1) Par.?
udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt // (42.2) Par.?
vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha / (43.1) Par.?
mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ / (43.2) Par.?
evam uktvā tato bhūyo visaṃjño nipapāta ha // (43.3) Par.?
taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana / (44.1) Par.?
śītaistu siṣicustoyair vivyajur vyajanair api // (44.2) Par.?
sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ / (45.1) Par.?
tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ / (45.2) Par.?
niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate // (45.3) Par.?
saṃjayo 'pyarudat tatra dṛṣṭvā rājānam āturam / (46.1) Par.?
tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī // (46.2) Par.?
tato dīrgheṇa kālena viduraṃ vākyam abravīt / (47.1) Par.?
dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ // (47.2) Par.?
gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī / (48.1) Par.?
tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam // (48.2) Par.?
evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha / (49.1) Par.?
visarjayāmāsa śanair vepamānaḥ punaḥ punaḥ // (49.2) Par.?
niścakramustataḥ sarvāstāḥ striyo bharatarṣabha / (50.1) Par.?
suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam // (50.2) Par.?
tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa / (51.1) Par.?
avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam // (51.2) Par.?
prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ / (52.1) Par.?
samāśvāsayata kṣattā vacasā madhureṇa ha // (52.2) Par.?
Duration=0.18744516372681 secs.