Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet / (1.2) Par.?
jīvātmā kuṇḍalīmadhye pradīpakalikā yathā // (1.3) Par.?
nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī / (2.1) Par.?
bhujyate saiva dehasthā kā cintā sādhakasya ca / (2.2) Par.?
tan me brūhi mahādeva yadyahaṃ tava vallabhā // (2.3) Par.?
śrīśaṃkara uvāca / (3.1) Par.?
bhogas tu trividho devi divyavīrapaśukramāt / (3.2) Par.?
nirlipto divyabhāvasthaḥ kuṇḍalī bhujyate yadi // (3.3) Par.?
ajihvāntā kuṇḍalinī vīrasya vīravandite / (4.1) Par.?
mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ // (4.2) Par.?
dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ / (5.1) Par.?
vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ // (5.2) Par.?
sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / (6.1) Par.?
paśunā bhaktiyuktena prasādaṃ bhujyate yadi // (6.2) Par.?
svargabhogī bhavaty eva maraṇe nādhikāritā / (7.1) Par.?
janmāntaram avāpnoti mahādevyāḥ prasādataḥ // (7.2) Par.?
divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ / (8.1) Par.?
divyavīraprasādena nirvāṇī nātra saṃśayaḥ // (8.2) Par.?
prasādabhogī yo devi sa paśur nātra saṃśayaḥ / (9.1) Par.?
maraṇe nādhikāro 'sti paśubhāvasthitasya ca // (9.2) Par.?
naiva muktir bhavet tasya janma cāpnoti niścitam // (10.1) Par.?
śrīcaṇḍikovāca / (11.1) Par.?
vada me parameśāna divyavīrasya lakṣaṇam / (11.2) Par.?
yatkṛte divyavīrasya mahāmuktir bhaviṣyati // (11.3) Par.?
śrīśaṃkara uvāca / (12.1) Par.?
sākṣād brahmamayī devī cābhiśaptā ca vāruṇī / (12.2) Par.?
śāpamocanamātreṇa brahmarūpā sudhā parā // (12.3) Par.?
nivedanān mahādevyai tat tad devī bhavet kila / (13.1) Par.?
mūlādhārāt kuṇḍalinīm ā jihvāntāṃ vibhāvayet // (13.2) Par.?
tanmukhe dānamātreṇa jñānavān sādhako bhavet / (14.1) Par.?
yathaiva kuṇḍalī devī dehamadhye vyavasthitā // (14.2) Par.?
tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām / (15.1) Par.?
kuṇḍalyā samabhāvena śaktivaktre pradāpayet // (15.2) Par.?
ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam / (16.1) Par.?
avaśyam eva gṛhṇīyāt tādātmyena varānane // (16.2) Par.?
utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi / (17.1) Par.?
gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada // (17.2) Par.?
gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet / (18.1) Par.?
śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ // (18.2) Par.?
muktibhāgī bhaven martyaḥ snānāvagāhanāt kila / (19.1) Par.?
pādādimastakāntaṃ vai snānakāle pramajjati // (19.2) Par.?
pādasparśo na doṣāya parabrahmaṇi śailaje / (20.1) Par.?
paramātmani līne ca tathaiva parameśvari // (20.2) Par.?
iti te kathitaṃ devi divyavīrasya lakṣaṇam / (21.1) Par.?
vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe // (21.2) Par.?
śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam / (22.1) Par.?
divyaśaktir vīraśaktir guruśaktis tathā parā // (22.2) Par.?
kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā / (23.1) Par.?
śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam // (23.2) Par.?
anyathā tu svadehasya nigraho jāyate dhruvam / (24.1) Par.?
saptajanmani sā devī pukkasī pativarjitā // (24.2) Par.?
śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret / (25.1) Par.?
kadācin na yajec cānyaṃ puruṣaṃ parameśvari // (25.2) Par.?
anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam / (26.1) Par.?
kāntasyāyurvihīnatvaṃ vipattiṃ ca pade pade // (26.2) Par.?
dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate / (27.1) Par.?
avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam // (27.2) Par.?
bhadrābhadravicāraṃ ca yā karoti gurusthale / (28.1) Par.?
tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade // (28.2) Par.?
varaṃ janamukhān nindā varaṃ prāṇān parityajet / (29.1) Par.?
tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam // (29.2) Par.?
sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane // (30.1) Par.?
śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret / (31.1) Par.?
satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ // (31.2) Par.?
abhaktyā parameśāni yadi dhāraṇam ācaret / (32.1) Par.?
japapūjādikaṃ tasyāḥ saṃdahet tena tejasā // (32.2) Par.?
śrīcaṇḍikovāca / (33.1) Par.?
sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam / (33.2) Par.?
tasya saṅgaṃ parityajya katham ātmaniyojanam // (33.3) Par.?
śrīśaṃkara uvāca / (34.1) Par.?
śṛṇu devi pravakṣyāmi guror ājñānusārataḥ / (34.2) Par.?
dhārayet tejasaṃ bhaktyā svayaṃ lipsāvivarjitā // (34.3) Par.?
gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ / (35.1) Par.?
gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ // (35.2) Par.?
ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet / (36.1) Par.?
guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ // (36.2) Par.?
ekaṃ gurusutaṃ kānte pūjane yā sadā ratā / (37.1) Par.?
anyaṃ gurusutaṃ kānte pūjayen na kadācana // (37.2) Par.?
vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet / (38.1) Par.?
ekasya pūjanād devi mahāsiddhīśvaro bhavet // (38.2) Par.?
ubhayos trīṇi catvāri yā nārī pūjanaṃ caret / (39.1) Par.?
tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam // (39.2) Par.?
yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet / (40.1) Par.?
manojñaṃ śāstravettāraṃ nigrahānugrahe ratam // (40.2) Par.?
sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam / (41.1) Par.?
prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam // (41.2) Par.?
no yajed yadi mohena saiva pāpamayī bhavet // (42.1) Par.?
Duration=0.1293158531189 secs.