Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ / (1.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam // (1.3) Par.?
nihate sūtaputre tu pāṇḍavena mahātmanā / (2.1) Par.?
vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt // (2.2) Par.?
vimukhe tava putre tu śokopahatacetasi / (3.1) Par.?
bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam // (3.2) Par.?
dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata / (4.1) Par.?
balānāṃ mathyamānānāṃ śrutvā ninadam uttamam // (4.2) Par.?
abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge / (5.1) Par.?
patitān rathanīḍāṃśca rathāṃścāpi mahātmanām // (5.2) Par.?
raṇe vinihatānnāgān dṛṣṭvā pattīṃśca māriṣa / (6.1) Par.?
āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham // (6.2) Par.?
aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ / (7.1) Par.?
kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ // (7.2) Par.?
abravīt tatra tejasvī so 'bhisṛtya janādhipam / (8.1) Par.?
duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ // (8.2) Par.?
duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava / (9.1) Par.?
śrutvā kuru mahārāja yadi te rocate 'nagha // (9.2) Par.?
na yuddhadharmācchreyān vai panthā rājendra vidyate / (10.1) Par.?
yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha // (10.2) Par.?
putro bhrātā pitā caiva svasreyo mātulastathā / (11.1) Par.?
saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā // (11.2) Par.?
vadhe caiva paro dharmastathādharmaḥ palāyane / (12.1) Par.?
te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ // (12.2) Par.?
tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ / (13.1) Par.?
hate bhīṣme ca droṇe ca karṇe caiva mahārathe // (13.2) Par.?
jayadrathe ca nihate tava bhrātṛṣu cānagha / (14.1) Par.?
lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe // (14.2) Par.?
yeṣu bhāraṃ samāsajya rājye matim akurmahi / (15.1) Par.?
te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim // (15.2) Par.?
vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ / (16.1) Par.?
kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn // (16.2) Par.?
sarvair api ca jīvadbhir bībhatsur aparājitaḥ / (17.1) Par.?
kṛṣṇanetro mahābāhur devair api durāsadaḥ // (17.2) Par.?
indrakārmukavajrābham indraketum ivocchritam / (18.1) Par.?
vānaraṃ ketum āsādya saṃcacāla mahācamūḥ // (18.2) Par.?
siṃhanādena bhīmasya pāñcajanyasvanena ca / (19.1) Par.?
gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ // (19.2) Par.?
carantīva mahāvidyunmuṣṇanti nayanaprabhām / (20.1) Par.?
alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata // (20.2) Par.?
jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ / (21.1) Par.?
dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva // (21.2) Par.?
uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ / (22.1) Par.?
tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ / (22.2) Par.?
gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ // (22.3) Par.?
gāhamānam anīkāni mahendrasadṛśaprabham / (23.1) Par.?
dhanaṃjayam apaśyāma caturdantam iva dvipam // (23.2) Par.?
vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān / (24.1) Par.?
dhanaṃjayam apaśyāma nalinīm iva kuñjaram // (24.2) Par.?
trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam / (25.1) Par.?
bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva // (25.2) Par.?
sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām / (26.1) Par.?
āmuktakavacau kṛṣṇau lokamadhye virejatuḥ // (26.2) Par.?
adya saptadaśāhāni vartamānasya bhārata / (27.1) Par.?
saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi // (27.2) Par.?
vāyuneva vidhūtāni tavānīkāni sarvaśaḥ / (28.1) Par.?
śaradambhodajālāni vyaśīryanta samantataḥ // (28.2) Par.?
tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave / (29.1) Par.?
tava senāṃ mahārāja savyasācī vyakampayat // (29.2) Par.?
kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ / (30.1) Par.?
ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu / (30.2) Par.?
duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu // (30.3) Par.?
bāṇagocarasamprāptaṃ prekṣya caiva jayadratham / (31.1) Par.?
saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā // (31.2) Par.?
sarvān vikramya miṣato lokāṃścākramya mūrdhani / (32.1) Par.?
jayadratho hato rājan kiṃ nu śeṣam upāsmahe // (32.2) Par.?
ko veha sa pumān asti yo vijeṣyati pāṇḍavam / (33.1) Par.?
tasya cāstrāṇi divyāni vividhāni mahātmanaḥ / (33.2) Par.?
gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ // (33.3) Par.?
naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā / (34.1) Par.?
nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā // (34.2) Par.?
dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ / (35.1) Par.?
cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan // (35.2) Par.?
sātyakeścaiva yo vego bhīmasenasya cobhayoḥ / (36.1) Par.?
dārayeta girīn sarvāñ śoṣayeta ca sāgarān // (36.2) Par.?
uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate / (37.1) Par.?
kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati // (37.2) Par.?
pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam / (38.1) Par.?
durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā // (38.2) Par.?
yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu / (39.1) Par.?
akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam // (39.2) Par.?
ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ / (40.1) Par.?
sa te saṃśayitastāta ātmā ca bharatarṣabha // (40.2) Par.?
rakṣa duryodhanātmānam ātmā sarvasya bhājanam / (41.1) Par.?
bhinne hi bhājane tāta diśo gacchati tadgatam // (41.2) Par.?
hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca / (42.1) Par.?
vigraho vardhamānena nītir eṣā bṛhaspateḥ // (42.2) Par.?
te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ / (43.1) Par.?
atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho // (43.2) Par.?
na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate / (44.1) Par.?
sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati // (44.2) Par.?
praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi / (45.1) Par.?
śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam // (45.2) Par.?
vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ / (46.1) Par.?
viniyuñjīta rājye tvāṃ govindavacanena ca // (46.2) Par.?
yad brūyāddhi hṛṣīkeśo rājānam aparājitam / (47.1) Par.?
arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam // (47.2) Par.?
nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha / (48.1) Par.?
dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ // (48.2) Par.?
etat kṣamam ahaṃ manye tava pārthair avigraham / (49.1) Par.?
na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt / (49.2) Par.?
pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi // (49.3) Par.?
iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ / (50.1) Par.?
dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca // (50.2) Par.?
Duration=0.16856098175049 secs.