Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evam uktastato rājā gautamena yaśasvinā / (1.2) Par.?
niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate // (1.3) Par.?
tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ / (2.1) Par.?
kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ // (2.2) Par.?
yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham / (3.1) Par.?
kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā // (3.2) Par.?
gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ / (4.1) Par.?
pāṇḍavair atitejobhir lokastvām anudṛṣṭavān // (4.2) Par.?
suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham / (5.1) Par.?
na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam // (5.2) Par.?
hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam / (6.1) Par.?
ucyamānaṃ mahābāho na me viprāgrya rocate // (6.2) Par.?
rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset / (7.1) Par.?
akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ / (7.2) Par.?
sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu // (7.3) Par.?
tathā dautyena samprāptaḥ kṛṣṇaḥ pārthahite rataḥ / (8.1) Par.?
pralabdhaśca hṛṣīkeśastacca karma virodhitam / (8.2) Par.?
sa ca me vacanaṃ brahman katham evābhimaṃsyate // (8.3) Par.?
vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī / (9.1) Par.?
na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā // (9.2) Par.?
ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau / (10.1) Par.?
purā yacchrutam evāsīd adya paśyāmi tat prabho // (10.2) Par.?
svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ / (11.1) Par.?
kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet // (11.2) Par.?
abhimanyor vināśena na śarma labhate 'rjunaḥ / (12.1) Par.?
sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ // (12.2) Par.?
madhyamaḥ pāṇḍavastīkṣṇo bhīmaseno mahābalaḥ / (13.1) Par.?
pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet // (13.2) Par.?
ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau / (14.1) Par.?
kṛtavairāvubhau vīrau yamāvapi yamopamau // (14.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha / (15.1) Par.?
tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama // (15.2) Par.?
duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā / (16.1) Par.?
parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ // (16.2) Par.?
tathā vivasanāṃ dīnāṃ smarantyadyāpi pāṇḍavāḥ / (17.1) Par.?
na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ // (17.2) Par.?
yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā / (18.1) Par.?
ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye / (18.2) Par.?
sthaṇḍile nityadā śete yāvad vairasya yātanā // (18.3) Par.?
nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā / (19.1) Par.?
kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā // (19.2) Par.?
iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana / (20.1) Par.?
abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā // (20.2) Par.?
kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām / (21.1) Par.?
pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam // (21.2) Par.?
uparyupari rājñāṃ vai jvalito bhāskaro yathā / (22.1) Par.?
yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat // (22.2) Par.?
kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān / (23.1) Par.?
kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām // (23.2) Par.?
nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā / (24.1) Par.?
na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana // (24.2) Par.?
sunītam anupaśyāmi suyuddhena paraṃtapa / (25.1) Par.?
nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ // (25.2) Par.?
iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ / (26.1) Par.?
prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam // (26.2) Par.?
bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ / (27.1) Par.?
yātāni pararāṣṭrāṇi svarāṣṭram anupālitam // (27.2) Par.?
bhuktāśca vividhā bhogāstrivargaḥ sevito mayā / (28.1) Par.?
pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ // (28.2) Par.?
na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ / (29.1) Par.?
iha kīrtir vidhātavyā sā ca yuddhena nānyathā // (29.2) Par.?
gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam / (30.1) Par.?
adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe // (30.2) Par.?
araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ / (31.1) Par.?
kratūn āhṛtya mahato mahimānaṃ sa gacchati // (31.2) Par.?
kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ / (32.1) Par.?
mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ // (32.2) Par.?
tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim / (33.1) Par.?
apīdānīṃ suyuddhena gaccheyaṃ satsalokatām // (33.2) Par.?
śūrāṇām āryavṛttānāṃ saṃgrāmeṣvanivartinām / (34.1) Par.?
dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām // (34.2) Par.?
śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape / (35.1) Par.?
mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ // (35.2) Par.?
paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi / (36.1) Par.?
apsarobhiḥ parivṛtānmodamānāṃstriviṣṭape // (36.2) Par.?
panthānam amarair yātaṃ śūraiścaivānivartibhiḥ / (37.1) Par.?
api taiḥ saṃgataṃ mārgaṃ vayam apyāruhemahi // (37.2) Par.?
pitāmahena vṛddhena tathācāryeṇa dhīmatā / (38.1) Par.?
jayadrathena karṇena tathā duḥśāsanena ca // (38.2) Par.?
ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ / (39.1) Par.?
śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ // (39.2) Par.?
uttamāstravidaḥ śūrā yathoktakratuyājinaḥ / (40.1) Par.?
tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ // (40.2) Par.?
taistvayaṃ racitaḥ panthā durgamo hi punar bhavet / (41.1) Par.?
saṃpatadbhir mahāvegair ito yādbhiśca sadgatim // (41.2) Par.?
ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran / (42.1) Par.?
ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe // (42.2) Par.?
pātayitvā vayasyāṃśca bhrātṝn atha pitāmahān / (43.1) Par.?
jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam // (43.2) Par.?
kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ / (44.1) Par.?
sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam // (44.2) Par.?
so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam / (45.1) Par.?
suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā // (45.2) Par.?
evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ / (46.1) Par.?
sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire // (46.2) Par.?
parājayam aśocantaḥ kṛtacittāśca vikrame / (47.1) Par.?
sarve suniścitā yoddhum udagramanaso 'bhavan // (47.2) Par.?
tato vāhān samāśvāsya sarve yuddhābhinandinaḥ / (48.1) Par.?
ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ // (48.2) Par.?
ākāśe vidrume puṇye prasthe himavataḥ śubhe / (49.1) Par.?
aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuśca tajjalam // (49.2) Par.?
tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ / (50.1) Par.?
paryavasthāpya cātmānam anyonyena punastadā / (50.2) Par.?
sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ // (50.3) Par.?
Duration=0.26900792121887 secs.