Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
atha haimavate prasthe sthitvā yuddhābhinandinaḥ / (1.2) Par.?
sarva eva mahārāja yodhāstatra samāgatāḥ // (1.3) Par.?
śalyaśca citrasenaśca śakuniśca mahārathaḥ / (2.1) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ // (2.2) Par.?
suṣeṇo 'riṣṭasenaśca dhṛtasenaśca vīryavān / (3.1) Par.?
jayatsenaśca rājānaste rātrim uṣitāstataḥ // (3.2) Par.?
raṇe karṇe hate vīre trāsitā jitakāśibhiḥ / (4.1) Par.?
nālabhañ śarma te putrā himavantam ṛte girim // (4.2) Par.?
te 'bruvan sahitāstatra rājānaṃ sainyasaṃnidhau / (5.1) Par.?
kṛtayatnā raṇe rājan sampūjya vidhivat tadā // (5.2) Par.?
kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi / (6.1) Par.?
yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam // (6.2) Par.?
tato duryodhanaḥ sthitvā rathe rathavarottamam / (7.1) Par.?
sarvayuddhavibhāgajñam antakapratimaṃ yudhi // (7.2) Par.?
svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam / (8.1) Par.?
vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam // (8.2) Par.?
sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ / (9.1) Par.?
puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam // (9.2) Par.?
jave bale ca sadṛśam aruṇānujavātayoḥ / (10.1) Par.?
ādityasya tviṣā tulyaṃ buddhyā cośanasā samam // (10.2) Par.?
kāntirūpamukhaiśvaryaistribhiścandramasopamam / (11.1) Par.?
kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam // (11.2) Par.?
suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham / (12.1) Par.?
smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam // (12.2) Par.?
sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram / (13.1) Par.?
jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt // (13.2) Par.?
daśāṅgaṃ yaścatuṣpādam iṣvastraṃ veda tattvataḥ / (14.1) Par.?
sāṅgāṃśca caturo vedān samyag ākhyānapañcamān // (14.2) Par.?
ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ / (15.1) Par.?
ayonijāyām utpanno droṇenāyonijena yaḥ // (15.2) Par.?
tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi / (16.1) Par.?
pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam / (16.2) Par.?
tam abhyetyātmajastubhyam aśvatthāmānam abravīt // (16.3) Par.?
yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān / (17.1) Par.?
guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ / (17.2) Par.?
bhavāṃstasmānniyogāt te ko 'stu senāpatir mama // (17.3) Par.?
drauṇir uvāca / (18.1) Par.?
ayaṃ kulena vīryeṇa tejasā yaśasā śriyā / (18.2) Par.?
sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ // (18.3) Par.?
bhāgineyānnijāṃstyaktvā kṛtajño 'smān upāgataḥ / (19.1) Par.?
mahāseno mahābāhur mahāsena ivāparaḥ // (19.2) Par.?
enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama / (20.1) Par.?
śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam // (20.2) Par.?
tathokte droṇaputreṇa sarva eva narādhipāḥ / (21.1) Par.?
parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire / (21.2) Par.?
yuddhāya ca matiṃ cakrur āveśaṃ ca paraṃ yayuḥ // (21.3) Par.?
tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam / (22.1) Par.?
uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe // (22.2) Par.?
ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala / (23.1) Par.?
yatra mitram amitraṃ vā parīkṣante budhā janāḥ // (23.2) Par.?
sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe / (24.1) Par.?
raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ / (24.2) Par.?
bhaviṣyanti sahāmātyāḥ pāñcālāśca nirudyamāḥ // (24.3) Par.?
śalya uvāca / (25.1) Par.?
yat tu māṃ manyase rājan kururāja karomi tat / (25.2) Par.?
tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca // (25.3) Par.?
duryodhana uvāca / (26.1) Par.?
senāpatyena varaye tvām ahaṃ mātulātulam / (26.2) Par.?
so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave // (26.3) Par.?
abhiṣicyasva rājendra devānām iva pāvakiḥ / (27.1) Par.?
jahi śatrūn raṇe vīra mahendro dānavān iva // (27.2) Par.?
Duration=0.18406200408936 secs.