UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9013
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
pātite yudhi durdharṣe madrarāje mahārathe / (1.2)
Par.?
tāvakāstava putrāśca prāyaśo vimukhābhavan // (1.3) Par.?
vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave / (2.1)
Par.?
apāre pāram icchanto hate śūre mahātmani // (2.2)
Par.?
madrarāje mahārāja vitrastāḥ śaravikṣatāḥ / (3.1)
Par.?
anāthā nātham icchanto mṛgāḥ siṃhārditā iva // (3.2)
Par.?
vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva / (4.1)
Par.?
madhyāhne pratyapāyāma nirjitā dharmasūnunā // (4.2)
Par.?
na saṃdhātum anīkāni na ca rājan parākrame / (5.1)
Par.?
āsīd buddhir hate śalye tava yodhasya kasyacit // (5.2)
Par.?
bhīṣme droṇe ca nihate sūtaputre ca bhārata / (6.1)
Par.?
yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate / (6.2)
Par.?
tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata // (6.3)
Par.?
nirāśāśca jaye tasmin hate śalye mahārathe / (7.1)
Par.?
hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ / (7.2)
Par.?
madrarāje hate rājan yodhāste prādravan bhayāt // (7.3)
Par.?
aśvān anye gajān anye rathān anye mahārathāḥ / (8.1)
Par.?
āruhya javasampannāḥ pādātāḥ prādravan bhayāt // (8.2)
Par.?
dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ / (9.1)
Par.?
samprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ // (9.2)
Par.?
te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ / (10.1)
Par.?
dhāvantaścāpyadṛśyanta śvasamānāḥ śarāturāḥ // (10.2)
Par.?
tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān / (11.1)
Par.?
abhyadravanta pāñcālāḥ pāṇḍavāśca jayaiṣiṇaḥ // (11.2)
Par.?
bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ / (12.1)
Par.?
śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata // (12.2)
Par.?
dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam / (13.1)
Par.?
anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha // (13.2)
Par.?
adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ / (14.1)
Par.?
adya duryodhano hīno dīptayā nṛpatiśriyā // (14.2)
Par.?
adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ / (15.1)
Par.?
niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām // (15.2)
Par.?
adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām / (16.1)
Par.?
adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt / (16.2)
Par.?
adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam // (16.3)
Par.?
adyaprabhṛti pārthāṃśca preṣyabhūta upācaran / (17.1)
Par.?
vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ // (17.2)
Par.?
adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ / (18.1)
Par.?
adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge // (18.2)
Par.?
astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave / (19.1)
Par.?
adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ // (19.2)
Par.?
hate duryodhane yuddhe śakreṇevāsure maye / (20.1)
Par.?
yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā / (20.2)
Par.?
nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam // (20.3)
Par.?
jānītām adya jyeṣṭhasya pāṇḍavasya parākramam / (21.1)
Par.?
madrarājaṃ hataṃ śrutvā devair api suduḥsaham // (21.2)
Par.?
adya jñāsyati saṃgrāme mādrīputrau mahābalau / (22.1)
Par.?
nihate saubale śūre gāndhāreṣu ca sarvaśaḥ // (22.2)
Par.?
kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ / (23.1)
Par.?
sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ // (23.2)
Par.?
draupadyāstanayāḥ pañca mādrīputrau ca pāṇḍavau / (24.1)
Par.?
śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ // (24.2)
Par.?
yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ / (25.1)
Par.?
kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ // (25.2)
Par.?
bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca / (26.1)
Par.?
tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ // (26.2)
Par.?
ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram / (27.1)
Par.?
yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ // (27.2)
Par.?
ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ / (28.1)
Par.?
prabhagnāṃstāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ // (28.2)
Par.?
dhanaṃjayo rathānīkam abhyavartata vīryavān / (29.1)
Par.?
mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ // (29.2)
Par.?
tān prekṣya dravataḥ sarvān bhīmasenabhayārditān / (30.1)
Par.?
duryodhanastadā sūtam abravīd utsmayann iva // (30.2)
Par.?
na mātikramate pārtho dhanuṣpāṇim avasthitam / (31.1)
Par.?
jaghane sarvasainyānāṃ mamāśvān pratipādaya // (31.2)
Par.?
jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ / (32.1)
Par.?
notsahetābhyatikrāntuṃ velām iva mahodadhiḥ // (32.2)
Par.?
paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam / (33.1)
Par.?
sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ // (33.2)
Par.?
siṃhanādāṃśca bahuśaḥ śṛṇu ghorān bhayānakān / (34.1)
Par.?
tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya // (34.2)
Par.?
mayi sthite ca samare niruddheṣu ca pāṇḍuṣu / (35.1)
Par.?
punarāvartate tūrṇaṃ māmakaṃ balam ojasā // (35.2)
Par.?
tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ / (36.1)
Par.?
sārathir hemasaṃchannāñśanair aśvān acodayat // (36.2)
Par.?
gajāśvarathibhir hīnāstyaktātmānaḥ padātayaḥ / (37.1)
Par.?
ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire // (37.2)
Par.?
nānādeśasamudbhūtā nānārañjitavāsasaḥ / (38.1)
Par.?
avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ // (38.2)
Par.?
teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam / (39.1)
Par.?
saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ // (39.2)
Par.?
bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam / (40.1)
Par.?
balena caturaṅgeṇa nānādeśyā nyavārayan // (40.2)
Par.?
bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ / (41.1)
Par.?
prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ // (41.2)
Par.?
āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ / (42.1)
Par.?
dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām / (42.2)
Par.?
parivārya raṇe bhīmaṃ nijaghnuste samantataḥ // (42.3)
Par.?
sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ / (43.1)
Par.?
na cacāla rathopasthe maināka iva parvataḥ // (43.2)
Par.?
te tu kruddhā mahārāja pāṇḍavasya mahāratham / (44.1)
Par.?
nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan // (44.2)
Par.?
akrudhyata raṇe bhīmastaistadā paryavasthitaiḥ / (45.1)
Par.?
so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ // (45.2)
Par.?
jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām / (46.1)
Par.?
avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ // (46.2)
Par.?
rathāśvadvipahīnāṃstu tān bhīmo gadayā balī / (47.1)
Par.?
ekaviṃśatisāhasrān padātīn avapothayat // (47.2)
Par.?
hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ / (48.1)
Par.?
dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata // (48.2)
Par.?
pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ / (49.1)
Par.?
saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ // (49.2)
Par.?
nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ / (50.1)
Par.?
nānājātyā hatāstatra nānādeśasamāgatāḥ // (50.2)
Par.?
patākādhvajasaṃchannaṃ padātīnāṃ mahad balam / (51.1)
Par.?
nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam // (51.2)
Par.?
yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ / (52.1)
Par.?
abhyadhāvanmahātmānaṃ putraṃ duryodhanaṃ tava // (52.2)
Par.?
te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān / (53.1)
Par.?
nābhyavartanta te putraṃ veleva makarālayam // (53.2)
Par.?
tad adbhutam apaśyāma tava putrasya pauruṣam / (54.1)
Par.?
yad ekaṃ sahitāḥ pārthā na śekur ativartitum // (54.2)
Par.?
nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane / (55.1)
Par.?
duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam // (55.2)
Par.?
na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā / (56.1)
Par.?
yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ // (56.2)
Par.?
alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau / (57.1)
Par.?
yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet // (57.2)
Par.?
viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān / (58.1)
Par.?
anusṛtya haniṣyanti śreyo naḥ samare sthitam // (58.2)
Par.?
śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ / (59.1)
Par.?
yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā / (59.2)
Par.?
ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ // (59.3)
Par.?
śreyo no bhīmasenasya kruddhasya pramukhe sthitam / (60.1)
Par.?
sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām / (60.2)
Par.?
jitveha sukham āpnoti hataḥ pretya mahat phalam // (60.3)
Par.?
na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ / (61.1)
Par.?
acireṇa jitāṃllokān hato yuddhe samaśnute // (61.2)
Par.?
śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ / (62.1)
Par.?
punar evānvavartanta pāṇḍavān ātatāyinaḥ // (62.2)
Par.?
tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ / (63.1)
Par.?
pratyudyayustadā pārthā jayagṛdhrāḥ prahāriṇaḥ // (63.2)
Par.?
dhanaṃjayo rathenājāvabhyavartata vīryavān / (64.1)
Par.?
viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ // (64.2)
Par.?
mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ / (65.1)
Par.?
javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam // (65.2)
Par.?
Duration=0.22015595436096 secs.