Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9001
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā / (1.2) Par.?
abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ // (1.3) Par.?
rājñastu matam ājñāya samanahyata sā camūḥ / (2.1) Par.?
ayojayan rathāṃstūrṇaṃ paryadhāvaṃstathāpare // (2.2) Par.?
akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ / (3.1) Par.?
hayān āstaraṇopetāṃścakrur anye sahasraśaḥ // (3.2) Par.?
vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate / (4.1) Par.?
bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpyudīryatām // (4.2) Par.?
tato balāni sarvāṇi senāśiṣṭāni bhārata / (5.1) Par.?
saṃnaddhānyeva dadṛśur mṛtyuṃ kṛtvā nivartanam // (5.2) Par.?
śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ / (6.1) Par.?
pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ // (6.2) Par.?
tataḥ sarve samāgamya putreṇa tava sainikāḥ / (7.1) Par.?
kṛpaśca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ // (7.2) Par.?
anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā / (8.1) Par.?
na na ekena yoddhavyaṃ kathaṃcid api pāṇḍavaiḥ // (8.2) Par.?
yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet / (9.1) Par.?
sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ / (9.2) Par.?
anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ // (9.3) Par.?
evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ / (10.1) Par.?
madrarājaṃ puraskṛtya tūrṇam abhyadravan parān // (10.2) Par.?
tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe / (11.1) Par.?
abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ // (11.2) Par.?
tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam / (12.1) Par.?
samuddhūtārṇavākāram uddhūtarathakuñjaram // (12.2) Par.?
dhṛtarāṣṭra uvāca / (13.1) Par.?
droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam / (13.2) Par.?
pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me // (13.3) Par.?
kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya / (14.1) Par.?
bhīmena ca mahābāhuḥ putro duryodhano mama // (14.2) Par.?
saṃjaya uvāca / (15.1) Par.?
kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam / (15.2) Par.?
śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama // (15.3) Par.?
āśā balavatī rājan putrāṇāṃ te 'bhavat tadā / (16.1) Par.?
hate bhīṣme ca droṇe ca sūtaputre ca pātite / (16.2) Par.?
śalyaḥ pārthān raṇe sarvānnihaniṣyati māriṣa // (16.3) Par.?
tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata / (17.1) Par.?
madrarājaṃ ca samare samāśritya mahāratham / (17.2) Par.?
nāthavantam athātmānam amanyata sutastava // (17.3) Par.?
yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire / (18.1) Par.?
tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam // (18.2) Par.?
tān samāśvāsya tu tadā madrarājaḥ pratāpavān / (19.1) Par.?
vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat // (19.2) Par.?
pratyudyāto raṇe pārthānmadrarājaḥ pratāpavān / (20.1) Par.?
vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram // (20.2) Par.?
rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ / (21.1) Par.?
tasya sītā mahārāja rathasthāśobhayad ratham // (21.2) Par.?
sa tena saṃvṛto vīro rathenāmitrakarśanaḥ / (22.1) Par.?
tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut // (22.2) Par.?
prayāṇe madrarājo 'bhūnmukhaṃ vyūhasya daṃśitaḥ / (23.1) Par.?
madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ // (23.2) Par.?
savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ / (24.1) Par.?
gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha // (24.2) Par.?
aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ / (25.1) Par.?
duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ // (25.2) Par.?
hayānīkena mahatā saubalaścāpi saṃvṛtaḥ / (26.1) Par.?
prayayau sarvasainyena kaitavyaśca mahārathaḥ // (26.2) Par.?
pāṇḍavāśca maheṣvāsā vyūhya sainyam ariṃdamāḥ / (27.1) Par.?
tridhā bhūtvā mahārāja tava sainyam upādravan // (27.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ / (28.1) Par.?
śalyasya vāhinīṃ tūrṇam abhidudruvur āhave // (28.2) Par.?
tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ / (29.1) Par.?
śalyam evābhidudrāva jighāṃsur bharatarṣabha // (29.2) Par.?
hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā / (30.1) Par.?
saṃśaptakagaṇāṃścaiva vegato 'bhividudruve // (30.2) Par.?
gautamaṃ bhīmaseno vai somakāśca mahārathāḥ / (31.1) Par.?
abhyadravanta rājendra jighāṃsantaḥ parān yudhi // (31.2) Par.?
mādrīputrau tu śakunim ulūkaṃ ca mahārathau / (32.1) Par.?
sasainyau sahasenau tāvupatasthatur āhave // (32.2) Par.?
tathaivāyutaśo yodhāstāvakāḥ pāṇḍavān raṇe / (33.1) Par.?
abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ // (33.2) Par.?
dhṛtarāṣṭra uvāca / (34.1) Par.?
hate bhīṣme maheṣvāse droṇe karṇe mahārathe / (34.2) Par.?
kuruṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge // (34.3) Par.?
susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya / (35.1) Par.?
māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam // (35.2) Par.?
saṃjaya uvāca / (36.1) Par.?
yathā vayaṃ pare rājan yuddhāya samavasthitāḥ / (36.2) Par.?
yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me // (36.3) Par.?
ekādaśa sahasrāṇi rathānāṃ bharatarṣabha / (37.1) Par.?
daśa dantisahasrāṇi sapta caiva śatāni ca // (37.2) Par.?
pūrṇe śatasahasre dve hayānāṃ bharatarṣabha / (38.1) Par.?
narakoṭyastathā tisro balam etat tavābhavat // (38.2) Par.?
rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāśca kuñjarāḥ / (39.1) Par.?
daśa cāśvasahasrāṇi pattikoṭī ca bhārata // (39.2) Par.?
etad balaṃ pāṇḍavānām abhavaccheṣam āhave / (40.1) Par.?
eta eva samājagmur yuddhāya bharatarṣabha // (40.2) Par.?
evaṃ vibhajya rājendra madrarājamate sthitāḥ / (41.1) Par.?
pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ // (41.2) Par.?
tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ / (42.1) Par.?
upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ // (42.2) Par.?
evam ete balaughena parasparavadhaiṣiṇaḥ / (43.1) Par.?
upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho // (43.2) Par.?
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam / (44.1) Par.?
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // (44.2) Par.?
Duration=0.26500415802002 secs.